"ऋग्वेदः सूक्तं १.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
{{सायणभाष्यम्|
 
‘जातवेदसे ' इति एकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम् । जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्तु कश्यपार्षम्' इति । अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात् पूर्वमेषा शंसनीया । सूत्रितं च-’ जातवेदसे सुनवाम सोममियाग्निमारुतेसोममित्याग्निमारुते जातवेदस्यानाम् ' (आश्व. श्रौ. ७. १ ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९९" इत्यस्माद् प्रतिप्राप्तम्