"ऋग्वेदः सूक्तं ७.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
‘ प्राग्नये तवसे' इति नवर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं -- प्राग्नये नव वैश्वानरीयं तु' इति । विनियोगो लैङ्गिकः ॥
 
 
प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।
Line ४६ ⟶ ४८:
यः । विश्वेषाम् । अमृतानाम् । उपऽस्थे । वैश्वानरः । ववृधे । जागृवत्ऽभिः ॥
 
हे स्तोतारः “तवसे प्रवृद्धाय “दिवः अन्तरिक्षस्य “पृथिव्याः च अरतये गन्त्रे “अग्नये वैश्वानरसंज्ञकायाग्नये "गिरं स्तुतिं “प्र “भरध्वम् । “यः “वैश्वानरः विश्वनरहितोऽग्निः “विश्वेषां सर्वेषाम् “अमृतानां देवानाम् “उपस्थे उपस्थाने यज्ञे जागृवद्भिः प्रबुद्धैर्देवैः सहितः सन् “ववृधे स्तुतिभिर्हविर्भिश्च वर्धते ।।
 
 
Line ६० ⟶ ६३:
सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥
 
“सिन्धूनां नदीनां “नेता “स्तियानाम् अपाम् । ‘स्तिया आपो भवन्ति स्यायनात् ' (निरु. ६. १७) इति यास्कवचनात् । “वृषभः वर्षिता “पृष्टः अर्चितः तेजसा संपृक्तो वा यः “अग्निः “दिवि अन्तरिक्षे “पृथिव्यां च “धायि न्यधायि “सः “वैश्वानरः विश्वनरहितोऽग्निः “वरेण श्रेष्ठेन हविषा तेजसा वा “वावृधानः वर्धमानः सन् “मानुषीः “विशः “अभि मानुषीः प्रजा: प्रति “वि “भाति ॥
 
 
Line ७४ ⟶ ७८:
वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥
 
हे "वैश्वानर विश्वनरहित “अग्ने “त्वत् त्वत्तः “भिया भीत्या “असिक्नीः असितवर्णा राजस्यः ॥ प्रथमार्थे द्वितीया ॥ “विशः प्रजाः “असमनाः परस्परमसमेताः “भोजनानि धनानि “जहतीः त्यजन्त्यः “आयन् आगच्छन् । कदेत्यत आह । “यत् यदा “पूरवे राज्ञे “शोशुचानः दीप्यमानः “पुरः तस्य शत्रूणां पुरः “दरयन् दारयन् “अदीदेः अज्वलः । तथा च निगमः-’ अंहो राजन्वरिवः पूरवे कः' (ऋ. सं. १. ६३. ७) इति ॥
 
 
Line ८८ ⟶ ९३:
त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥
 
हे “वैश्वानर विश्वेषां नराणां नेतः “अग्ने । तथा च यास्कः-’ वैश्वानरः कस्मात् विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वा ' (निरु. ७. २१) इति। “तव “व्रतं त्वत्प्रीतिकरं कर्म “त्रिधातु अन्तरिक्षं “पृथिवी च “उत अपि च “द्यौः इति त्रयो लोकाः “सचन्त सेवन्ते । त्रैलोक्यवर्तिन्यः प्रजास्त्वदर्थं कर्म कुर्वन्तीत्यर्थः । अपि च “त्वम् अजस्रेण “शोचिषा नित्येन प्रकाशेन “शोशुचानः दीप्यमानः “भासा दीप्त्या “रोदसी द्यावापृथिव्यौ च “आ “ततन्थ विस्तारयसि ॥
 
 
Line १०२ ⟶ १०८:
पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम् ॥
 
हे “अग्ने “कृष्टीनां प्रजानाम् । ‘क्षितयः कृष्टयः' इति मनुष्यनामसु पाठात् । “पतिं स्वामिनं “रयीणां धनानां “रथ्यं नेतारम् "उषसाम् “अह्नां केतुं प्रज्ञापकं “वैश्वानरं विश्वनरहितं “त्वां “हरितः अश्वाः “वावशानाः कामयमानाः “सचन्ते सेवन्ते । तथा “गिरः नृणां स्तुतिरूपा वाचः “धुनयः पापं धुन्वानाः “घृताचीः घृतमञ्चन्त्यः । हविषा सहिता इत्यर्थः । सचन्ते ॥ ॥ ७ ॥
 
 
Line ११६ ⟶ १२३:
त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥
 
हे “मित्रमहः मित्राणां पूजयितः “अग्ने “त्वे त्वयि “वसवः वासका देवा: “असुर्यं बलं “न्यृण्वन् न्यगमयन् । “ते “क्रतुं त्वत्प्रीतिकरं कर्म “जुषन्त असेवन्त “हि । किंच “त्वम् “आर्याय कर्मवते जनाय "उरु “ज्योतिः अधिकं तेजः “जनयन् “दस्यून् कर्महीनान् “ओकसः स्थानात् “आजः निरगमयः ॥
 
 
Line १३० ⟶ १३८:
त्वम् । भुवना । जनयन् । अभि । क्रन् । अपत्याय । जातऽवेदः । दशस्यन् ॥
 
हे वैश्वानर “सः प्रसिद्धस्त्वं “परमे दूरस्थे “व्योमन् अन्तरिक्षे “जायमानः सूर्यरूपेण प्रादुर्भवन् “वायुर्न यथा वायुः द्विदेवत्यग्रहेषु प्रथमं सोमं पिबति तथा “पाथः सोमं “सद्यः “परि “पासि परिपिबसि । यद्वा । वायुरिव पाथो जलं परि पासि परिपिबसि । शोषयसीत्यर्थः । किंच है “जातवेदः जातधनाग्ने “त्वं “भुवना भुवनान्युदकानि । “भूतं भुवनम्' इत्युदकनामसु पाठात् । “जनयन् अपत्याय अपत्यवत्पालनीयाय यजमानाय “दशस्यन् कामान् प्रयच्छन् “अभि “क्रन् वैद्युतात्मना अभिक्रन्दसि अभिगर्जसि वा ॥ ।
 
 
Line १४४ ⟶ १५३:
यया । राधः । पिन्वसि । विश्वऽवार । पृथु । श्रवः । दाशुषे । मर्त्याय ॥
 
हे “जातवेदः जातप्रज्ञ “वैश्वानर विश्वनरहित “अग्ने “ताम् “इषम् एषणीयां वृष्टिं “द्युमतीं दीप्तिमतीम् “अस्मे अस्मभ्यम् “एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा । द्युमतीं तामिषमन्नमेरयस्व । तथा च श्रूयते---तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके विराजति' (ऐ. ब्रा. १.५) इति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व । “यया इषा “राधः धनं “पिन्वसि पालयसि । अपि च हे “विश्ववार विश्वैर्वरणीयाग्ने “पृथु विस्तीर्णं “श्रवः यशः “दाशुषे मर्त्याय यजमानाय पिन्वसि ॥
 
 
Line १५८ ⟶ १६८:
वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुऽभिः । सऽजोषाः ॥
 
हे "अग्ने “मघवद्भ्यः धनवद्भ्यः । हविष्मद्भ्य इत्यर्थः । “नः अस्मभ्यं “पुरुक्षुं बह्वन्नं बहुयशस्कं वा “तं प्रसिद्धं “रयिं “श्रुत्यं श्रवणीयं “वाजं बलं च “नि “युवस्व नितरां मिश्रयस्व । किंच हे "वैश्वानर विश्वनरहित अग्ने त्वं “रुद्रेभिः रुद्रैः “वसुभिः च देवैः “सजोषाः सहितश्च सन् “नः अस्मभ्यं "महि महत् “शर्म सुखं यच्छ प्रयच्छ ॥ ॥ ८ ॥
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५" इत्यस्माद् प्रतिप्राप्तम्