"ऋग्वेदः सूक्तं ७.६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
{{सायणभाष्यम्|
‘प्र सम्राजः' इति सप्तर्चं षष्ठं सूक्तं वसिष्ठस्यार्षम् । अनुक्रम्यते च-’ प्र सम्राजः सप्त' । ‘वैश्वानरीयं तु ' इत्युक्तत्वादस्यापि वैश्वानरोऽग्निर्देवता । विनियोगो लैङ्गिकः ॥
 
 
प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य ।
 
Line ४२ ⟶ ४५:
इन्द्रस्यऽइव । प्र । तवसः । कृतानि । वन्दे । दारुम् । वन्दमानः । विवक्मि ॥
 
“दारुं पुरां भेत्तारं “वन्दे । “वन्दमानः सन् “सम्राजः सर्वस्य भुवनस्येश्वरस्य “असुरस्य बलवतः “पुंसः वीरस्य । पौंस्यमिति वीर्यमुच्यते । तथा च यास्कः-’ पुमान् पुरुमना भवति पुंसतेर्वा ' ( निरु. ९.१५) इति । “कृष्टीनां जनानाम् अनुमाद्यस्य स्तुत्यस्य “तवसः बलवतः “इन्द्रस्येव तस्य वैश्वानरस्य प्रशस्तिं स्तुतिं “कृतानि कर्माणि च “प्र “विवक्मि प्रब्रवीमि ।।
 
 
Line ५६ ⟶ ६०:
पुरम्ऽदरस्य । गीःऽभिः । आ । विवासे । अग्नेः । व्रतानि । पूर्व्या । महानि ॥
 
“कविं प्राज्ञं “केतुं विश्वस्य प्रज्ञापकं “धासिम् “अद्रेः धर्तारमादर्तुः स्तोतुर्वा “भानुं भासकं “शं सुखकरं “रोदस्योः द्यावापृथिव्योः “राज्यं राजानं वैश्वानरमग्निं “हिन्वन्ति । मदीयाः प्रीणयन्ति प्रेरयन्ति वा देवाः । अहं च “पुरंदरस्य पुरां दारयितुः “अग्नेः पूर्व्या पूर्व्याणि पुरातनानि “महानि महान्ति “व्रतानि कर्माणि “गीर्भिः “आ “विवासे परिचरामि ।।
 
 
Line ७० ⟶ ७५:
प्रऽप्र । तान् । दस्यून् । अग्निः । विवाय । पूर्वः । चकार । अपरान् । अयज्यून् ॥
 
"अक्रतून् अयज्ञान् “ग्रथिनः जल्पकान् “मृधवाचः हिंसितवचस्कान् "पणीन् पणिनामकान् वार्धुषिकान् “अश्रद्धान् यज्ञादिषु श्रद्धारहितान् “अवृधान् स्तुतिभिरग्निमवर्धयतः “अयज्ञान यज्ञहीनान् “तान् “दस्यून् वृथा कालस्य नेतॄन् “अग्निः “प्रप्र अत्यन्तं “नि “विवाय नितरां गमयेत् । तदेवाह । अग्निः “पूर्वः मुख्यः सन् "अयज्यून् अयजमानान् "अपरान् जघन्यान् “चकार ॥
 
 
Line ८४ ⟶ ९०:
तम् । ईशानम् । वस्वः । अग्निम् । गृणीषे । अनानतम् । दमयन्तम् । पृतन्यून् ॥
 
“नृतमः नेतृतमः “यः अग्निः “अपाचीने अप्रकाशमाने “तमसि निमग्नाः प्रजाः “मदन्तीः स्तुवन्तीः “शचीभिः ताभ्यो दत्ताभिः प्रज्ञाभिः “प्राचीः ऋजुगामिनीः “चकार । यद्वा । नेतृतमो योऽग्निः अपाचीने तमसि निशायां मदन्तीर्माद्यन्तीरुषसः शचीभिः प्रज्ञाभिः प्राचीश्चकारेत्यर्थः । “तं "वस्वः धनस्य “ईशानम् अनानतम् अप्रह्वं “पृतन्यून् युद्धकामांश्च “दमयन्तम् अग्निं “गृणीषे स्तौमि ॥
 
 
Line ९८ ⟶ १०५:
सः । निऽरुध्य । नहुषः । यह्वः । अग्निः । विशः । चक्रे । बलिऽहृतः । सहःऽभिः ॥
 
“यः अग्निः “देह्यः देहीरुपचिताः आसुरीर्विद्याः “वधस्नैः वधैरायुधैर्वा "अनमयत् हीना अकरोत् । “यः च “अर्यपत्नीः । अर्यः सूर्यः पतिर्यासां ता अर्यपत्न्यः । ताः “उषसश्चकार अकरोत् “सः "यह्वः महान् “अग्निः “विशः प्रजाः “सहोभिः बलैः “निरुध्य “नहुषः राज्ञः “बलिहृतः करप्रदाः “चक्रे ॥
 
 
Line ११२ ⟶ १२०:
वैश्वानरः । वरम् । आ । रोदस्योः । आ । अग्निः । ससाद । पित्रोः । उपऽस्थम् ॥
 
“विश्वे सर्वे “जनासः जनाः “शर्मन् शर्मणि सुखनिमित्तं “यस्य वैश्वानरस्य “सुमतिं “भिक्षमाणाः प्रार्थयमानाः “एवैः कर्मभिः हविर्भिर्वा “उप “तस्थुः यमेवोपतिष्ठन्ते सः “वैश्वानरः विश्वनरहितः “अग्निः सूर्यः सन् “पित्रोः मातापित्रोः “रोदस्योः द्यावापृथिव्योः “वरम् उत्कृष्टम् “उपस्थं मध्यमन्तरिक्षम् “आ “ससाद आगच्छत् ।।
 
 
Line १२६ ⟶ १३५:
आ । समुद्रात् । अवरात् । आ । परस्मात् । आ । अग्निः । ददे । दिवः । आ । पृथिव्याः ॥
 
"वैश्वानरः विश्वनरहितोऽग्निः “देवः द्योतमानः “बुध्न्या बुध्न्यानि आन्तरिक्षाणि । बुध्नमन्तरिक्षम् । तथा च यास्कः-’ बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति वा ' (निरु. १०. ४४ ) इति । “वसूनि आच्छादकानि तमांसि ॥ ‘वस आच्छादने' इति धातुः ॥ “सूर्यस्य “उदिता उदितावुदये' सति “आ “ददे। “समुद्रात् अन्तरिक्षात् । ‘सगरः समुद्रः' इत्यन्तरिक्षनामसु पाठात् । “अवरात् पृथिव्याः तमांसि “आ “ददे । समुद्रात् “परस्मात् दिवोऽपि तमांसि “आ ददे। तदेव दर्शयति । “अग्निः “दिवः तमांसि “आ “ददे “पृथिव्याः च तमांसि “आ ददे ॥ ॥ ९ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.६" इत्यस्माद् प्रतिप्राप्तम्