"ऋग्वेदः सूक्तं १०.१८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
इदं नो बर्हिरासदे ॥१॥
Line १९ ⟶ १७:
ताभिर्नो यज्ञमिन्वतु ॥३॥
 
</prespan></poem>
 
</div>
 
 
{{सायणभाष्यम्|
 
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिनं॑ ।
 
इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥१
 
प्र । नू॒नम् । जा॒तऽवे॑दसम् । अश्व॑म् । हि॒नो॒त॒ । वा॒जिन॑म् ।
 
इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥
 
प्र । नूनम् । जातऽवेदसम् । अश्वम् । हिनोत । वाजिनम् ।
 
इदम् । नः । बर्हिः । आऽसदे ॥
 
 
 
अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
 
म॒हीमि॑यर्मि सुष्टु॒तिं ॥२
 
अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ ।
 
म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥
 
अस्य । प्र । जातऽवेदसः । विप्रऽवीरस्य । मीळ्हुषः ।
 
महीम् । इयर्मि । सुऽस्तुतिम् ॥
 
 
 
या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।
 
ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥३
 
याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः ।
 
ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥
 
याः । रुचः । जातऽवेदसः । देवऽत्रा । हव्यऽवाहनीः ।
 
ताभिः । नः । यज्ञम् । इन्वतु ॥
 
 
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८८" इत्यस्माद् प्रतिप्राप्तम्