"ऋग्वेदः सूक्तं १०.१८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘प्र नूनम् ' इति तृचं सप्तत्रिंशं सूक्तमग्निपुत्रस्य श्येनस्यार्षं गायत्रम् । जातवेदोगुणकोऽग्निर्देवता । तथा चानुक्रान्तं-- प्र नूनं तृचमाग्नेयः श्येनो जातवेदस्यम्' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥
 
 
प्र नू॒नं जा॒तवे॑दस॒मश्वं॑ हिनोत वा॒जिनं॑ ।
Line ३५ ⟶ ३७:
इदम् । नः । बर्हिः । आऽसदे ॥
 
"जातवेदसं जातानां वेदितारं जातधनादिकं वा “अश्वं कर्मभिर्व्याप्नुवन्तं “वाजिनम् अन्नवन्तं हे ऋत्विग्यजमानाः “नूनम् अवश्यं “प्र “हिनोत प्रवर्धयत । यद्वा । अश्वमिव स्तुतिभिः प्रेरयत । ‘ हि गतौ वृद्धौ च ' । अस्माल्लोटि तशब्दस्य ‘ तप्तनप्तनथनाश्च ' इति तबादेशः । किमर्थम् । “नः अस्माकम् “इदं “बर्हिः आस्तीर्णम् “आसदे आसत्तुं प्राप्तुम् । बर्हिरासीदत्वित्यर्थः ॥ सदेः ‘कृत्यार्थे तवैकेन्” इति केन्प्रत्ययः ॥
 
 
Line ४९ ⟶ ५२:
महीम् । इयर्मि । सुऽस्तुतिम् ॥
 
“जातवेदसः जाताना वेदितुः “विप्रवीरस्य । विप्रा मेधाविनो यजमाना वीराः पुत्रा यस्य ।। तादृशस्य “मीळ्हुषः सेक्तुः “अस्य अग्नेः “महीं महतीं “सुष्टुतिं शोभनां स्तुतिं “प्र “इयर्मि प्रेरयामि ॥ ‘ऋ ‘ गतौ । जौहोत्यादिकः । ‘अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् ॥
 
 
Line ६३ ⟶ ६७:
ताभिः । नः । यज्ञम् । इन्वतु ॥
 
“जातवेदसः अग्नेः “याः “रुचः रोचमानाः कालीकालीप्रभृतयः सप्त जिह्वाः “देवत्रा देवान् प्रति ॥ ‘देवमनुष्यपुरुषपुरुमर्त्येभ्यः' ( पा.सू. ५.४.५६ ) इत्यादिना द्वितीयाथें त्राप्रत्ययः ॥ “हव्यवाहनीः हव्यानां हविषां वोढ्र्यः प्रापयित्र्यो भवन्ति ॥ ‘वा छन्दसि ' इति जसि पूर्वसवर्णदीर्घः ॥ “ताभिः जिह्वाभिः “नः अस्माकं “यज्ञं यागसाधनं हविः “इन्वतु देवान् प्रापयतु । ‘इवि व्याप्तौ'। इदित्त्वान्नुम् ॥ ॥ ४६ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८८" इत्यस्माद् प्रतिप्राप्तम्