"ऋग्वेदः सूक्तं ७.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
 
{{सायणभाष्यम्|
‘प्राग्नये' इति तृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं -- ’ प्राग्नये वैश्वानरीयम्' इति । विनियोगो लैङ्गिकः ॥
 
 
प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वं ।
Line ३५ ⟶ ३७:
भरे । हविः । न । बर्हिषि । प्रीणानः । वैश्वानराय । यतये । मतीनाम् ॥
 
हे सखायः "विश्वशुचे विश्वं यो दीपयति तस्मै "धियंधे धियां कर्मणां यो धाता तस्मै "असुरघ्ने असुराणां यो हन्ता तस्मै “अग्नये "मन्म मननीयं स्तोत्रं “धीतिं कर्म च “प्र “भरध्वम् । "मतीनाम् अभिमतानां कामानां "यतये दात्रे "वैश्वानराय विश्वनरहितायाग्निविशेषाय “बर्हिषि यज्ञे "हविर्न हविरिव स्तुतिं "प्रीणानः प्रीयमाणोऽहं "भरे भरामि । यद्वा । हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि । नेति संप्रत्यर्थे ।
 
 
Line ४९ ⟶ ५२:
त्वम् । देवान् । अभिऽशस्तेः । अमुञ्चः । वैश्वानर । जातऽवेदः । महिऽत्वा ॥
 
हे "अग्ने "त्वं "शोचिषा दीप्त्या “शोशुचानः दीप्यमानः “जायमानः जायमान एव "रोदसी द्यावापृथिव्यौ "आ “अपृणाः आपूरयः । अपि च "जातवेदः जातप्रज्ञ जातधन वा “वैश्वानर विश्वनरहित हे अग्ने “त्वं “देवान् "महित्वा महत्त्वेन “अभिशस्तेः अभिशंसकात् शत्रोः "अमुञ्चः अमोचयः ॥
 
 
Line ६३ ⟶ ६७:
वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
 
हे "अग्ने "जातः सूर्यात्मना जातस्त्वम् “इर्यः स्वामी प्रेरयन् वा "परिज्मा परितो गन्ता सन् “पशून्न “गोपाः । यथा गवां पालकः पशून् पश्यति तद्वत् । "यत् यदा "भुवना भूतानि “व्यख्यः रक्षार्थं पश्यसि तदा “ब्रह्मणे । ब्रह्म स्तोत्रम् । तदर्थं "गातुं गतिं फलप्राप्तिं “विन्द । यद्वा । ब्रह्मणे ब्राह्मणार्थं गातुं विन्द । येन ब्राह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥ ॥ १६ ॥
 
}}
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१३" इत्यस्माद् प्रतिप्राप्तम्