"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६९:
 
तस्य । भर्मणे । भुवनाय । देवाः । धर्मणे । कम् । स्वधया । पप्रथन्त ॥
 
“पान्तं पानीयं सोमात्मकम् “अजरं जरारहितं “जुष्टं देवानां प्रियं यत् “हविः “स्वर्विदि सूर्यस्य वेदितरि “दिविस्पृशि दिवि स्प्रष्टरि “अग्नौ “आहुतम् अभिहुतं “तस्य सोमात्मकस्य हविषः “भर्मणे भरणाय “भुवनाय भावनाय च “धर्मणे धारणाय च “कं सर्वस्य सुखकरमिमग्निं "देवाः “स्वधया अन्नेन “पप्रथन्त प्रथयन्ति । तथा च यास्कः-’ हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय चैतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त' ( निरु. ७, २५) इति ॥
 
 
Line ८२ ⟶ ८४:
 
तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥
 
“गीर्णं पूर्वं निगीर्णं “तमसा अन्धकारेण “अपगूढम् आच्छादितं “स्वः सर्वं “भुवनम् “अग्नौ यस्मिन् वैश्वानरे “जाते उत्पन्ने सति “आविः “अभवत् आविर्भवति “तस्य “अस्य वैश्वानरस्याग्नेः “सख्ये सखिकर्मणि “देवाः इन्द्रादयः “पृथिवी भूमिश्च “द्यौः च “आपः अन्तरिक्षं चोदकानि च “ओषधीः ओषध्यश्च “अरणयन् अरमन्त । प्रीतिं कृतवन्त इत्यर्थः ॥
 
 
Line ९५ ⟶ ९९:
 
यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आऽततान । रोदसी इति । अन्तरिक्षम् ॥
 
"यज्ञियेभिः यज्ञार्हैः “देवेभिः देवैरिन्द्रादिभिः “नु क्षिप्रम् “इषितः अहम् “अजरं जरारहितं “बृहन्तं महान्तम् “अग्निं तं वैश्वानराग्निं “स्तोषाणि स्तोषामि । “यः वैश्वानरराग्निः “भानुना तेजसा “पृथिवीं भूमिम् “उत अपि च “इमां “द्यां दिवं च “आततान आतनोति । तदेव दर्शयति । “रोदसी द्यावापृथिव्यौ चाततान आतनोति । विस्तारयतीत्यर्थः ॥
 
 
Line १०८ ⟶ ११४:
 
सः । पतत्रि । इत्वरम् । स्थाः । जगत् । यत् । श्वात्रम् । अग्निः । अकृणोत् । जातऽवेदाः ॥
 
“यः वैश्वानरोऽग्निः “देवजुष्टः देवैः सेवितः “प्रथमः मुख्यः “होता “आसीत् अभूत् “यं च वैश्वानराग्निं यजमानाः “वृणानाः “आज्येन “समाञ्जन् समञ्जन्ति “जातवेदाः जातप्रज्ञो जातधनो वा “सः वैश्वानरः “अग्निः “पतत्रि पतनशीलं पक्षिजातम् “इत्वरं गमनशीलं सरीसृपादिकं “स्थाः स्थावरं वृक्षादिरूपं च “जगत् । स्थावर जङ्गमं च जगदित्यर्थः। “श्वात्रं क्षिप्रमेव “अकृणोत् अजनयत् । तथा च यास्कः-’ स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत्क्षिप्रमग्निरकरोज्जातवेदाः ' (निरु.५.३ )इति ॥
 
 
Line १२१ ⟶ १२९:
 
तम् । त्वा । अहेम । मतिऽभिः । गीःऽभिः । उक्थैः । सः । यज्ञियः । अभवः । रोदसिऽप्राः ॥
 
हे “जातवेदः जातप्रज्ञ “अग्ने “यत् यस्त्वं “भुवनस्य त्रैलोक्यस्य “मूर्धन् मूर्धनि “रोचनेन आदित्येन “सह “अतिष्ठः स्थितवानसि “तं वैश्वानराग्निं “त्वा त्वां “मतिभिः अर्चनीयाभिः “गीर्भिः स्तुतिभिः “उक्थैः शस्त्रैश्च “अहेम प्रपद्यामहे । ' हि गतौ ' इति धातुः । “सः वैश्वानरस्त्वं “रोदसिप्राः द्यावापृथिव्योः पूरयिता “यज्ञियः यज्ञार्हश्व “अभवः भवसि ॥ ॥ १० ॥
 
 
Line १३४ ⟶ १४४:
 
मायाम् । ऊं इति । तु । यज्ञियानाम् । एताम् । अपः । यत् । तूर्णिः । चरति । प्रऽजानन् ॥
 
“अग्निः वैश्वानरोऽग्निः “नक्तं रात्रौ “भुवः भूतजातस्य “मूर्धा शिरोवत्प्रधानभूतः “भवति । रात्रौ सर्वप्राणिनामालोकस्य तदधीनत्वात् । “ततः रात्रेरनन्तरं “प्रातरुद्यन् “सूर्यो “जायते । अहनि स एव वैश्वानरोऽग्निः सूर्यो भवतीत्यर्थः । किंच “यज्ञियानां यज्ञसंपादिनां देवानां “मायामु प्रज्ञामेव “एतां मन्यन्ते कवय इति शेषः । “यत् “प्रजानन् प्रज्ञायमानः सूर्यः “तूर्णिः त्वरमाणः सन् “अपः अन्तरिक्षं कर्म वा “चरति । तथा च यास्कः-’ मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूय जायते प्रातरुद्यन्त्स एव । प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसंपादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसंचरति त्वरमाणः ' (निरु. ७. २७) इति ॥
 
 
Line १४७ ⟶ १५९:
 
तस्मिन् । अग्नौ । सूक्तऽवाकेन । देवाः । हविः । विश्वे । आ । अजुहवुः । तनूऽपाः ॥
 
“यः वैश्वानरोऽग्निः “महिना महत्त्वेन “दृशेन्यः सर्वदर्शनीयः “समिद्धः सम्यग्दीप्तः “दिवियोनिः द्युस्थानः “विभावा दीप्तिमांश्च सन् "अरोचत दीप्यते “तस्मिन् वैश्वानरे “अग्नौ “तनूपाः शरीराणां रक्षकाः “विश्वे सर्वे “देवाः “सूक्तवाकेन ‘इदं द्यावापृथिवी' इत्यादिवाक्येन स्तोत्राणां वचनेन वा “हविः “आजुहवुः आभिमुख्येन जुहुवुः ॥
 
 
Line १६० ⟶ १७४:
 
सः । एषाम् । यज्ञः । अभवत् । तनूऽपाः । तम् । द्यौः । वेद । तम् । पृथिवी । तम् । आपः ॥
 
“प्रथमं पूर्वं “सूक्तवाकम् इदं द्यावापृथिवी ' इत्यादि वाक्यं मनसा निरूपयन्ति “आदित् अनन्तरमेव “अग्निं मथनेनोत्पादयन्ति । “आदित् अनन्तरमेव “देवाः “हविरजनयन्त जनयन्ति । “सः वैश्वानरोऽग्निः “एषां देवानां “यज्ञः यष्टव्यः “अभवत् भवति । सः “तनूपाः शरीराणां रक्षिता च भवति । “तम् अग्निं “द्यौः द्युलोकः “वेद जानाति । “तम् अग्निं “पृथिवी भूमिरपि च जानाति । “तम् अग्निम् “आपः अन्तरिक्षं च जानाति ।।
 
 
Line १७३ ⟶ १८९:
 
सः । अर्चिषा । पृथिवीम् । द्याम् । उत । इमाम् । ऋजुऽयमानः । अतपत् । महिऽत्वा ॥
 
“यं वैश्वानरम् “अग्नि “देवासः देवाः “अजनयन्त उत्पादितवन्तः “यस्मिन् च उत्पन्ने वैश्वानरेऽग्नौ “विश्वा विश्वानि “भुवनानि भूतानि “आजुहवुः अभिमुख्येन जुहुवुः सर्वमेधे “सः वैश्वानरोऽग्निः “अर्चिषा तेजसा “पृथिवीम् अन्तरिक्षम् । ‘ आपः पृथिवी' इत्यन्तरिक्षनामसु पाठात् । “द्या दिवं च “उत अपि च “इमां भूमिं च “ऋजूयमानः ऋजुगमनः “महित्वा महत्त्वेन “अतपत् सर्वं तपति ।।
 
 
Line १८६ ⟶ २०४:
 
तम् । ऊं इति । अकृण्वन् । त्रेधा । भुवे । कम् । सः । ओषधीः । पचति । विश्वऽरूपाः ॥
 
“देवासः देवाः “शक्तिभिः कर्मभिः “रोदसिप्रा द्यावापृथिव्योरापूरयितारम् “अग्निं सूर्यात्मकं “दिवि द्युलोके “स्तोमेन “हि स्तुत्या खलु “अजीजनन् उत्पादितवन्तः । अपि च “तमु तमेव “कं सुखकरमग्निं यज्ञे “त्रेधा “भुवे त्रेधाभावाय “अकृण्वन् कुर्वन्ति । “सः पृथिव्यां वर्तमानः “विश्वरूपाः सर्वरूपाः “ओषधीः व्रीह्याद्यास्तेन तेनोपकारेण “पचति । अत्र यास्कः-’ स्तोमेन यं हि दिवि देवा सोऽग्निमजनयन् शक्तिभिः कर्मभिर्द्यावापृथिव्योः पूरणं तमकुर्वंस्त्रेधाभावाय पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । यदस्य दिवि तृतीयं तदसावादित्य इति हि ब्राह्मणम्' ( निरु. ७.२८) इति ॥ ॥ ११ ॥
 
 
Line १९९ ⟶ २१९:
 
यदा । चरिष्णू इति । मिथुनौ । अभूताम् । आत् । इत् । प्र । अपश्यन् । भुवनानि । विश्वा ॥
 
“यदेत् यदैव प्रातः “आदितेयम् अदितेः पुत्रं “सूर्यम् “एनम् अग्निं च “यज्ञियासः यज्ञार्हाः “देवाः “दिवि द्युलोके “अदधुः धृतवन्तः । “यदा चेमौ “चरिष्णू चरणशीलौ सूर्यवैश्वानरौ “मिथुनावभूतां प्रादुरभूताम् । “आदित् अनन्तरमेव “विश्वा विश्वानि “भुवनानि भूतजातानि “प्रापश्यन् तौ पश्यन्ति । अत्र यास्कः-’ यदैनमधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रं यदा चरिष्णू मिथुनौ प्रादुरभूतां सर्वदा सहचारिणावुषाश्चादित्यश्च । मिथुनौ कस्मान्मिनोतिः श्रयतिकर्मा थु इति नामकरणस्थकारो वा नयतिः परो वनिर्वा समाश्रितावन्योन्यं नयतो वनुतो वा । मनुष्यमिथुनावप्येतस्मादेव मेथन्तावन्योन्यं वनुत इति वा ' ( निरु. ७. २९) इति ।
 
 
Line २१३ ⟶ २३५:
आ । यः । ततान । उषसः । विऽभातीः । अपो इति । ऊर्णोति । तमः । अर्चिषा । यन् ॥
 
“देवाः इन्द्रादयः “विश्वस्मै “भुवनाय “वैश्वानरं विश्वनरहितम् “अग्निम् “अह्नां दिवसानां “केतुं प्रज्ञापकम् “अकृण्वन् अकुर्वन् । “यः वैश्वानरोऽग्निः “उषसो “विभातीः विविध दीप्यमानः “आ “ततान विस्तारयति । किंच सोऽयं “यन् गच्छन् “तमः अन्धकारम् “अर्चिषा तेजसः “अपो “ऊर्णोति अपगमयति ॥
 
 
Line २२७ ⟶ २५०:
नक्षत्रम् । प्रत्नम् । अमिनत् । चरिष्णु । यक्षस्य । अधिऽअक्षम् । तविषम् । बृहन्तम् ॥
 
कवयः“कवयः मेधाविनः यज्ञियासः“यज्ञियासः यज्ञार्हा यज्ञसंपादिनो वा "देवाः अजुर्यं“अजुर्यं जरावर्जितमहिंस्यं वा वैश्वानरं“वैश्वानरं विश्वनरहितं सूर्यात्मकम् अग्निम्“अग्निम् अजनयन्“अजनयन् उत्पादितवन्तः । स च देवैरुत्पादितोऽग्निः नक्षत्रं“नक्षत्रं कृत्तिकादि प्रत्नं“प्रत्नं पुराणं चरिष्णु“चरिष्णु चरणशीलं यक्षस्य“यक्षस्य । यक्षतिः पूजार्थः । ' प्रयक्षम् '‘प्रयक्षम् ( ऋ. सं. [[ऋग्वेदः सूक्तं.५|२.,.,]] ) इत्यादौ दर्शनात् । यक्षस्य पूज्यस्य देवस्य अध्यक्षं“अध्यक्षं प्रत्यक्षं स्वामिनं वा तविषं“तविषं वृद्धं बृहन्तं“बृहन्तं महान्तम् अमिनत्“अमिनत् हिंसितवान् । तेजसाभिभूतवानित्यर्थः ।।
 
कवयः मेधाविनः यज्ञियासः यज्ञार्हा यज्ञसंपादिनो वा देवाः अजुर्यं जरावर्जितमहिंस्यं वा वैश्वानरं विश्वनरहितं सूर्यात्मकम् अग्निम् अजनयन् उत्पादितवन्तः । स च देवैरुत्पादितोऽग्निः नक्षत्रं कृत्तिकादि प्रत्नं पुराणं चरिष्णु चरणशीलं यक्षस्य । यक्षतिः पूजार्थः । ' प्रयक्षम् ' ( ऋ. सं. [[ऋग्वेदः सूक्तं २.५|२. ५. १]]) इत्यादौ दर्शनात् । यक्षस्य पूज्यस्य देवस्य अध्यक्षं प्रत्यक्षं स्वामिनं वा तविषं वृद्धं बृहन्तं महान्तम् अमिनत् हिंसितवान् । तेजसाभिभूतवानित्यर्थः ।।
 
 
 
Line २४३ ⟶ २६४:
 
यः । महिम्ना । परिऽबभूव । उर्वी इति । उत । अवस्तात् । उत । देवः । परस्तात् ॥
 
“विश्वहा सर्वदा “दीदिवांसं दीप्तं “कविं क्रान्तप्रज्ञं “वैश्वानरम् “अग्निं “मन्त्रैः “अच्छा “वदामः अभिष्टुमः । “यः वैश्वानरोऽग्निः “महिम्ना महत्त्वेन “उर्वी द्यावापृथिव्यौ “परिबभूव परिभवति । “उत अपि च अयम् “अवस्तात् अधस्तात् तपति । "उत अपि चायं सूर्यात्मकः “देवः “परस्तात् उपरिष्टाच्च तपतीत्यर्थः ॥
 
 
Line २५६ ⟶ २७९:
 
ताभ्याम् । इदम् । विश्वम् । एजत् । सम् । एति । यत् । अन्तरा । पितरम् । मातरम् । च ॥
 
“पितॄणां “देवानां च “उत अपि “मर्त्यानां मनुष्याणां च “द्वे “स्रुती द्वौ मार्गौ देवयानपितृयाणाख्यौ “अहम् “अशृणवम् अश्रौषम् । “यत् विश्वं “पितरं पालकत्वेन पितृभूतां द्यां “मातरं “च धारकत्वेन मातृभूतां पृथिवीं च "अन्तरा द्यावापृथिव्योर्मध्ये भवति तत् “इदं “विश्वम् अग्निना संस्कृतं सत् “एजत् देवलोकं पितृलोकं च गच्छत् “ताभ्यां देवयानपितृयाणाख्याभ्यां मार्गाभ्यां “समेति गच्छति । तौ च मार्गौ भगवता दर्शितौ -- ’ अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते । शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ' (भ.गी.८.२४-२७) इति॥१२॥
 
 
Line २६९ ⟶ २९४:
 
सः । प्रत्यङ् । विश्वा । भुवनानि । तस्थौ । अप्रऽयुच्छन् । तरणिः । भ्राजमानः ॥
 
“समीची संगते “द्वे द्यावापृथिव्यौ “चरन्तं गच्छन्तं “शीर्षतः शिरसः “जातम् उत्पन्नम् । तथा च निगमान्तरम् -- उत मन्येऽहमेनमनयोर्हि शिरस्तोऽयं प्रातर्जायते ' इति । यद्वा । सर्वशिरोभूतादादित्याज्जातमित्यर्थः । “मनसा । मन्यतिरर्चतिकर्मा । अर्चनीयया स्तुत्या “विमृष्टं शोधितं संस्कृतमग्निं “बिभृतः धारयतः । सः “अप्रयुच्छन् अप्रमाद्यन् “तरणिः क्षिप्रकारी “भ्राजमानः दीप्यमानोऽग्निः “विश्वा विश्वानि “भुवनानि “प्रत्यङ् अभिमुखः “तस्थौ तिष्ठति । तथा च श्रूयते-- तस्मात्सर्वं एव मन्यन्ते मां प्रत्युदगात् ' ( तै. सं. ६. ५. ४. २) इति ।
 
 
Line २८२ ⟶ ३०९:
 
आ । शेकुः । इत् । सधऽमादम् । सखायः । नक्षन्त । यज्ञम् । कः । इदम् । वि । वोचत् ॥
 
“यत्र यस्मिन्काले “अवरः पार्थिवोऽग्निर्देव्यो होता “परश्च मध्यमो वायुश्च उभौ “वदेते विवादं कुर्वाते “यज्ञन्योः यज्ञस्य नेत्रोः “नौ आवयोर्मध्ये “कतरः भूयिष्ठं यज्ञं “वि “वेद वेत्ति तत्र “सखायः समानख्याना ऋत्विजः “सधमादं यज्ञम् “आ “शेकुः कर्तुं शक्नुवन्ति । तथा “यज्ञं “नक्षन्त अश्नुवतेऽनुतिष्ठन्ति च ये तेषां विदुषां यज्ञमश्नुवानानां मध्ये “कः विद्वाननुष्ठाता वा “इदम् अस्य विवादस्य निर्णयरूपं वाक्यं “वि “वोचत् ब्रवीति । माध्यमिकमिममग्निं ब्रवीति । तथा च यास्कः---- ‘ यत्र विवदेते दैव्यौ होतारावयं चाग्निरसौ च मध्यमः कतरो नौ यज्ञे भूयो वेदेत्याशक्नुवन्ति तस्सहमदनं समानख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यति' (निरु. ७. ३०) इति।
 
 
Line २९५ ⟶ ३२४:
 
न । उपऽस्पिजम् । वः । पितरः । वदामि । पृच्छामि । वः । कवयः । विद्मने । कम् ॥
 
एवं विवदमानावग्निवायू पितॄन् प्रश्नमेयतुः । तत्र मध्यमस्तान् पच्छति । “कत्यग्नयः । अग्नयः कति कतिसंख्याकाः “सूर्यासः सूर्याश्च कतिसंख्याकाः । “उषासः उषसश्च कतिसंख्याकाः । “आपः च “कति । “उ इति पूरणः । स्विच्छब्दोऽत्र विचारणार्थः । हे “पितरः “वः युष्माकम् “उपस्पिजम् । उपस्पिजमिति स्पर्धायुक्तं वचनमुच्यते । पूर्वोक्तं प्रश्नवचनमेतत् “न “वदामि । किं तर्ह्यहमजानन् हे “कवयः मेधाविनः युष्मान् “विद्मने विज्ञानाय “कं सुखं स्वरूपपर्यालोचनक्लेशमन्तरेण “पृच्छामि । अत्रोत्तराणि वालखिल्यसंहितायां दर्शितानि -- एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः । एकैवोषाः सर्वमिदं विभात्येकं वा इदं वि बभूव सर्वम् ' ( ऋ. सं. ८. ५८. २ ) इति ॥
 
 
Line ३०९ ⟶ ३४०:
तावत् । दधाति । उप । यज्ञम् । आऽयन् । ब्राह्मणः । होतुः । अवरः । निऽसीदन् ॥
 
प्रकृतस्य वैश्वानरस्य विषये यः प्रश्नस्तस्य निर्णयमनया वदन्ति । हे “मातरिश्वः मातर्यन्तरिक्षे श्वसन् माध्यमिक वायो “यावान्मात्रं यावदेव “सुपर्ण्यः सुपतना रात्रयः “उषसः “प्रतीकं मुखं प्रकाशाख्यं दर्शनं वा । “न इति पूरणः । “वसते आच्छादयन्ति “तावत एव “ब्राह्मणः होता “अवरः निकृष्टः “होतुः अस्याग्नेर्वैश्वानरस्य दैव्यस्य होतुः “निषीदन् हौत्रं कर्म कर्तुमुपविशन् “यज्ञमायन उपगच्छन् “उप “दधाति । होतृकर्म स्वबुद्धौ धारयति । तथा च यास्कः-’ यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वास्त्युपमानस्य संप्रत्यर्थे प्रयोग इहेव निधेहीति यथा सुपर्ण्यः सुपतना एता रात्रयो वसते मातरिश्वञ्ज्योतिर्वर्णस्य तावदुपदधाति यज्ञमागच्छन् ब्राह्मणो होतास्याग्नेर्होतुरवरो निषीदन् होतृजपस्त्वनग्निर्वैश्वानरीयो भवति' (निरु. ७. ३१ ) इति ॥ ॥ १३ ॥
 
 
}}
Line ३१६ ⟶ ३४७:
 
== ==
 
{{टिप्पणी|
 
सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते ।
 
ऋगर्धर्चोऽथवा पादो द्वृचो वा यदि वा तृचः ।।१७ ।।
 
अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः ।
 
सूर्यवैश्वानराग्नीनाम् ऐकात्म्यमिह दृश्यते ।। बृहद्देवता २.१८ ।।
 
 
१०.८८.१३
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्