"ऋग्वेदः सूक्तं ३.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
 
<div class="verse">
<pre>
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
देवाञ्जिगाति सुम्नयुः ॥१॥
Line ४४ ⟶ ४२:
अग्ने दीद्यतं बृहत् ॥१५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्मं॑तो घृ॒ताच्या॑ ।
 
दे॒वांजि॑गाति सुम्न॒युः ॥१
 
प्र । वः॒ । वाजाः॑ । अ॒भिऽद्य॑वः । ह॒विष्म॑न्तः । घृ॒ताच्या॑ ।
 
दे॒वान् । जि॒गा॒ति॒ । सु॒म्न॒युः ॥
 
प्र । वः । वाजाः । अभिऽद्यवः । हविष्मन्तः । घृताच्या ।
 
देवान् । जिगाति । सुम्नयुः ॥
 
 
 
ईळे॑ अ॒ग्निं वि॑प॒श्चितं॑ गि॒रा य॒ज्ञस्य॒ साध॑नं ।
 
श्रु॒ष्टी॒वानं॑ धि॒तावा॑नं ॥२
 
ईळे॑ । अ॒ग्निम् । वि॒पः॒ऽचित॑म् । गि॒रा । य॒ज्ञस्य॑ । साध॑नम् ।
 
श्रु॒ष्टी॒ऽवान॑म् । धि॒तऽवा॑नम् ॥
 
ईळे । अग्निम् । विपःऽचितम् । गिरा । यज्ञस्य । साधनम् ।
 
श्रुष्टीऽवानम् । धितऽवानम् ॥
 
 
 
अग्ने॑ श॒केम॑ ते व॒यं यमं॑ दे॒वस्य॑ वा॒जिनः॑ ।
 
अति॒ द्वेषां॑सि तरेम ॥३
 
अग्ने॑ । श॒केम॑ । ते॒ । व॒यम् । यम॑म् । दे॒वस्य॑ । वा॒जिनः॑ ।
 
अति॑ । द्वेषां॑सि । त॒रे॒म॒ ॥
 
अग्ने । शकेम । ते । वयम् । यमम् । देवस्य । वाजिनः ।
 
अति । द्वेषांसि । तरेम ॥
 
 
 
स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्यः॑ ।
 
शो॒चिष्के॑श॒स्तमी॑महे ॥४
 
स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ ।
 
शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥
 
सम्ऽइध्यमानः । अध्वरे । अग्निः । पावकः । ईड्यः ।
 
शोचिःऽकेशः । तम् । ईमहे ॥
 
 
 
पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः ।
 
अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥५
 
पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । घृ॒तऽनि॑र्निक् । सुऽआ॑हुतः ।
 
अ॒ग्निः । य॒ज्ञस्य॑ । ह॒व्य॒ऽवाट् ॥
 
पृथुऽपाजाः । अमर्त्यः । घृतऽनिर्निक् । सुऽआहुतः ।
 
अग्निः । यज्ञस्य । हव्यऽवाट् ॥
 
 
 
तं स॒बाधो॑ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञवं॑तः ।
 
आ च॑क्रुर॒ग्निमू॒तये॑ ॥६
 
तम् । स॒ऽबाधः॑ । य॒तऽस्रु॑चः । इ॒त्था । धि॒या । य॒ज्ञऽव॑न्तः ।
 
आ । च॒क्रुः॒ । अ॒ग्निम् । ऊ॒तये॑ ॥
 
तम् । सऽबाधः । यतऽस्रुचः । इत्था । धिया । यज्ञऽवन्तः ।
 
आ । चक्रुः । अग्निम् । ऊतये ॥
 
 
 
होता॑ दे॒वो अम॑र्त्यः पु॒रस्ता॑देति मा॒यया॑ ।
 
वि॒दथा॑नि प्रचो॒दय॑न् ॥७
 
होता॑ । दे॒वः । अम॑र्त्यः । पु॒रस्ता॑त् । ए॒ति॒ । मा॒यया॑ ।
 
वि॒दथा॑नि । प्र॒ऽचो॒दय॑न् ॥
 
होता । देवः । अमर्त्यः । पुरस्तात् । एति । मायया ।
 
विदथानि । प्रऽचोदयन् ॥
 
 
 
वा॒जी वाजे॑षु धीयतेऽध्व॒रेषु॒ प्र णी॑यते ।
 
विप्रो॑ य॒ज्ञस्य॒ साध॑नः ॥८
 
वा॒जी । वाजे॑षु । धी॒य॒ते॒ । अ॒ध्व॒रेषु॑ । प्र । नी॒य॒ते॒ ।
 
विप्रः॑ । य॒ज्ञस्य॑ । साध॑नः ॥
 
वाजी । वाजेषु । धीयते । अध्वरेषु । प्र । नीयते ।
 
विप्रः । यज्ञस्य । साधनः ॥
 
 
 
धि॒या च॑क्रे॒ वरे॑ण्यो भू॒तानां॒ गर्भ॒मा द॑धे ।
 
दक्ष॑स्य पि॒तरं॒ तना॑ ॥९
 
धि॒या । च॒क्रे॒ । वरे॑ण्यः । भू॒ताना॑म् । गर्भ॑म् । आ । द॒धे॒ ।
 
दक्ष॑स्य । पि॒तर॑म् । तना॑ ॥
 
धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे ।
 
दक्षस्य । पितरम् । तना ॥
 
 
 
नि त्वा॑ दधे॒ वरे॑ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत ।
 
अग्ने॑ सुदी॒तिमु॒शिजं॑ ॥१०
 
नि । त्वा॒ । द॒धे॒ । वरे॑ण्यम् । दक्ष॑स्य । इ॒ळा । स॒हः॒ऽकृ॒त॒ ।
 
अग्ने॑ । सु॒ऽदी॒तिम् । उ॒शिज॑म् ॥
 
नि । त्वा । दधे । वरेण्यम् । दक्षस्य । इळा । सहःऽकृत ।
 
अग्ने । सुऽदीतिम् । उशिजम् ॥
 
 
 
अ॒ग्निं यं॒तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुषः॑ ।
 
विप्रा॒ वाजैः॒ समिं॑धते ॥११
 
अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ ।
 
विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥
 
अग्निम् । यन्तुरम् । अप्ऽतुरम् । ऋतस्य । योगे । वनुषः ।
 
विप्राः । वाजैः । सम् । इन्धते ॥
 
 
 
ऊ॒र्जो नपा॑तमध्व॒रे दी॑दि॒वांस॒मुप॒ द्यवि॑ ।
 
अ॒ग्निमी॑ळे क॒विक्र॑तुं ॥१२
 
ऊ॒र्जः । नपा॑तम् । अ॒ध्व॒रे । दी॒दि॒ऽवांस॑म् । उप॑ । द्यवि॑ ।
 
अ॒ग्निम् । ई॒ळे॒ । क॒विऽक्र॑तुम् ॥
 
ऊर्जः । नपातम् । अध्वरे । दीदिऽवांसम् । उप । द्यवि ।
 
अग्निम् । ईळे । कविऽक्रतुम् ॥
 
 
 
ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः ।
 
सम॒ग्निरि॑ध्यते॒ वृषा॑ ॥१३
 
ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः ।
 
सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥
 
ईळेन्यः । नमस्यः । तिरः । तमांसि । दर्शतः ।
 
सम् । अग्निः । इध्यते । वृषा ॥
 
 
 
वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः ।
 
तं ह॒विष्मं॑त ईळते ॥१४
 
वृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः ।
 
तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥
 
वृषो इति । अग्निः । सम् । इध्यते । अश्वः । न । देवऽवाहनः ।
 
तम् । हविष्मन्तः । ईळते ॥
 
 
 
वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि ।
 
अग्ने॒ दीद्य॑तं बृ॒हत् ॥१५
 
वृष॑णम् । त्वा॒ । व॒यम् । वृ॒ष॒न् । वृष॑णः । सम् । इ॒धी॒म॒हि॒ ।
 
अग्ने॑ । दीद्य॑तम् । बृ॒हत् ॥
 
वृषणम् । त्वा । वयम् । वृषन् । वृषणः । सम् । इधीमहि ।
 
अग्ने । दीद्यतम् । बृहत् ॥
 
 
 
}}
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२७" इत्यस्माद् प्रतिप्राप्तम्