"ऋग्वेदः सूक्तं ३.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
{{सायणभाष्यम्|
‘प्र वो वाजाः' इति पञ्चदशर्चं पञ्चदशं सूक्तम् । अत्रानुक्रमणिका- प्र वः पञ्चोना गायत्रं त्वृतव्या वाद्या' इति । विश्वामित्र ऋषिः । गायत्री छन्दः । अग्निर्देवता । आद्या ऋतुदेवत्या वा । प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छन्दस्यस्य सूक्तस्य विनियोगः। ‘प्र वो वाजा उपसद्याय' (आश्व श्रौ. ४.१३ ) इति । आभिप्लविकेषूक्थ्येषु ‘प्र वो वाजाः' इति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं च--- ‘ प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा' (आश्व. श्रौ. ७.८) इति । सूक्तस्याद्या सामिधेनी । सूत्रितं च- प्र वो वाजा अभिद्यवोग्न आ याहि वीतये' (आश्व. श्रौ. १. २ ) इति । सामिधेनीषु ‘ समिध्यमानः' इत्येका । सूत्रितं च--’ समिध्यमानो अध्वरे समिद्धो अग्न आहुतेति द्वे' (आश्व. श्रौ. १. २) इति । आधाने तृतीयायामिष्टौ समिधेनीष्विध्यमानेद्धवत्योर्मध्ये ‘ पृथुपाजाः' इति द्वे धाय्ये । सूत्रितं च--' प्रागुपोत्तमायाः पृथुपाजा अमर्त्य इति द्वे' (आश्व. श्रौ. २. १) इति । एवमन्यत्रापि यत्र यत्र सप्तदश सामिधेन्यस्तत्र तत्रैते धाय्ये इति द्रष्टव्यम् । विषुवत्येकविंशतिः सामिधेन्यः । तत्र ‘ पृथुपाजा अमर्त्यः' इति षडृचो धाय्याः । ‘ पृथुपाजा अमर्त्य इति षट् धाय्याः सामिधेनीनाम् ' ( आश्व. श्रौ. ८.६) इति सूत्रितम् । महाव्रतेऽपि पञ्चविंशतिसंख्याकाः सामिधेन्यः । तत्राप्येताः षडृचो द्रष्टव्याः । अग्नीषोमप्रणयने ‘होता देवो अमर्त्यः' इति तृचः । सूत्रितं च-’ होता देवो अमर्त्यः पुरस्तादुप त्वाग्ने दिवेदिवे' ( आश्व. श्रौ. ४. १० ) इति । ‘ ईळेन्यो नमस्यस्तिरः' इति तिस्रः सामिधेन्यः । सूत्रितं च-’ ईळेन्यो नमस्यतिरोऽग्निं दूतं वृणीमहे' ( आश्व. श्रौ. १. २) इति ।
 
 
प्र वो॒ वाजा॑ अ॒भिद्य॑वो ह॒विष्मं॑तो घृ॒ताच्या॑ ।
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२७" इत्यस्माद् प्रतिप्राप्तम्