"ऋग्वेदः सूक्तं ७.५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७०:
हे "अग्ने “मघवद्भ्यः धनवद्भ्यः । हविष्मद्भ्य इत्यर्थः । “नः अस्मभ्यं “पुरुक्षुं बह्वन्नं बहुयशस्कं वा “तं प्रसिद्धं “रयिं “श्रुत्यं श्रवणीयं “वाजं बलं च “नि “युवस्व नितरां मिश्रयस्व । किंच हे "वैश्वानर विश्वनरहित अग्ने त्वं “रुद्रेभिः रुद्रैः “वसुभिः च देवैः “सजोषाः सहितश्च सन् “नः अस्मभ्यं "महि महत् “शर्म सुखं यच्छ प्रयच्छ ॥ ॥ ८ ॥
}}
 
== ==
{{टिप्पणी|
 
[[File:Dr. Fatah Singh.jpg|thumb|डा. फतहसिंहः]]
 
[http://puranastudy.byethost14.com/pur_index27/vaishvanara.htm वैश्वानरोपरि डा. फतहसिंहेन कृता टिप्पणी एवं वैदिकसंदर्भाः]
 
 
 
 
}}
 
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.५" इत्यस्माद् प्रतिप्राप्तम्