"ऋग्वेदः सूक्तं ७.१३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६९:
हे "अग्ने "जातः सूर्यात्मना जातस्त्वम् “इर्यः स्वामी प्रेरयन् वा "परिज्मा परितो गन्ता सन् “पशून्न “गोपाः । यथा गवां पालकः पशून् पश्यति तद्वत् । "यत् यदा "भुवना भूतानि “व्यख्यः रक्षार्थं पश्यसि तदा “ब्रह्मणे । ब्रह्म स्तोत्रम् । तदर्थं "गातुं गतिं फलप्राप्तिं “विन्द । यद्वा । ब्रह्मणे ब्राह्मणार्थं गातुं विन्द । येन ब्राह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥ ॥ १६ ॥
}}
 
== ==
{{टिप्पणी|
 
[[File:Dr. Fatah Singh.jpg|thumb|डा. फतहसिंहः]]
 
[http://puranastudy.byethost14.com/pur_index27/vaishvanara.htm वैश्वानरोपरि डा. फतहसिंहेन कृता टिप्पणी एवं वैदिकसंदर्भाः]
 
 
 
 
}}
 
 
{{ऋग्वेदः मण्डल ७}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१३" इत्यस्माद् प्रतिप्राप्तम्