"ऋग्वेदः सूक्तं ३.२७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६१:
देवान् । जिगाति । सुम्नयुः ॥
 
हे ऋतवः “वाजाः । वजन्ति गच्छन्तीति वाजा मासाः । “अभिद्यवः । अभितो द्यवो दिवसा येष्वित्यभिद्यवोऽर्धमासाश्च । “हविष्मन्तः हविर्भाजो देवाः। “घृताच्या । घृतमञ्चतीति घृताची गौः । तथा च तैत्तिरीयकं-- देवा हवि:मन्तो गौर्घृताची' (तै. सं.२.५.७.४) इति । यद्वा हविष्मन्तो हविषः क्षीरादेः प्रदातारः पशवो घृताच्या । घृतमञ्चति प्राप्नोतीति घृताची स्रुक् । तथा च वाजसनेयकं--- ‘ पशवो हविष्मन्तः स्रुग्घृताची' इति । तया घृताच्या सहिता हविष्मन्तो देवाः पशवश्च मासाश्चार्धमासाश्चेति सर्वे “वः युष्माकं यजनार्थं प्रभवन्ति । तेषु वाजादिषु प्रभवत्सु सत्सु "सुम्नयुः सुखमात्मन इच्छन् यजमानः “देवाञ्जिगाति यज्ञद्वारा देवान् प्राप्नोति । उक्तार्थे तैत्तिरीय ब्राह्मणं- प्र वो वाजा इत्यन्वाह मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर्घृताची यज्ञो देवाञ्जिगाति यजमानः सुम्नयुः ' ( तै. सं. २, ५, ७. ४) इति ॥ अभिद्यवः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । घृताच्या । ‘ घृ क्षरणदीप्त्योः '। अस्मात् । अञ्जिघृषिभ्यः क्तः' (उ. सू. ३. ३६९) इति कर्मणि क्तः । घृतमाज्यमञ्चतीति ' ऋत्विग्दधृक्' इत्यादिना क्विन् । “अनिदिताम्' इत्युपधालोपः। 'अञ्चतेश्चोपसंख्यानम् ' इति ङीप् ।' चौ ' इति पूर्वपदान्तोदात्तत्वम् । जिगाति । गातिः गत्यर्थः । छान्दसो जुहोत्यादिः । निघातः । सुम्नयुः । सुम्नं सुखमात्मन इच्छन्निति" ‘सुप आत्मनः क्यच्' । 'क्याच्छन्दसि ' इत्युः । प्रत्ययस्वरः ॥
 
 
Line ७५ ⟶ ७६:
श्रुष्टीऽवानम् । धितऽवानम् ॥
 
“विपश्चितं मेधाविन “यज्ञस्य “साधनं यज्ञस्य निर्वाहकं “श्रुष्टीवानं सुखवन्तं यद्वा वेगवन्तं “धितावानम् । वानं वननीयं धनं धितं निहितं यस्य तं निहितधनम् । तमिमम् “अग्निं “गिरा स्तुतिलक्षणया वाचा “ईळे विश्वामित्रोऽहं स्तौमि ।। ईळे । 'ईड स्तुतौ ' । श्रुष्टीवानम् । ' वन षण संभक्तौ' इत्यस्माद्विच् । श्रुष्टी वनतीति श्रुष्टीवा । कृदुत्तरपदस्वरः । धितावानम् । दधातेः निष्ठायां धिरादेशश्छान्दसः । वन संभक्तौ' । कर्मणि घञ् । बहुव्रीहौ निष्ठा ' इति धितशब्दस्य पूर्वनिपातः । पूर्वपदप्रकृतिस्वरः ।।
 
 
Line ८९ ⟶ ९१:
अति । द्वेषांसि । तरेम ॥
 
हे “अग्ने “वाजिनः संभृतहविष्काः “वयं “देवस्य द्योतमानस्य' “ते तव “यमं यमनम् आ यज्ञसमाप्तेः अत्रावस्थानं कर्तुं “शकेम शक्यास्म। वाजिनो वेगवतो देवस्य इति वा योजनीयम् । ततः कारणात् “द्वेषांसि अस्मदीयानि पापानि “अति “तरेम पापेभ्य उत्तीर्णा भवेम ॥ शकेम । शक्लृ शक्तौ ' इत्यस्य आशीर्लिंङि ' लिङ्याशिष्यङ्' इत्यङ्प्रत्ययः । ‘ किदाशिषि ' इति यासुट् । सलोपेयादेशयलोपगुणसलोपाः । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । उदात्तनिवृत्तिस्वरः । यमम् । ‘यम उपरमे ' इत्यस्माद्भावे घञ् । ‘यम उपरमे' इति निपातनात् वृद्ध्यभावः । ञित्स्वरः । तरेम । ‘तॄ प्लवनतरणयोः ' । प्रार्थने लिङि रूपम् । निघातः ॥
 
 
Line १०३ ⟶ १०६:
शोचिःऽकेशः । तम् । ईमहे ॥
 
यः “अग्निः “अध्वरे यज्ञे “समिध्यमानः घृताज्याहुतिभिः सम्यक् प्रज्वल्यमानः अत एव “शोचिष्केशः ज्वालाकेशः “पावकः शोधकः “ईड्यः स्तोतृभिः प्रशस्यो भवति “तम् इममभिमतफलार्थम् “ईमहे वयं याचामहे ॥ ईड्यः । ‘ ईड स्तुती ' इत्यस्माण्ण्यत् । अस्य ‘ तित्स्वरितम् । इति स्वरितत्वे प्राप्ते 'ईडवन्द ' इत्यादिना आद्युदात्तत्वम् । ईमहे । ई कान्त्यादिषु । अयं धातुरत्र याच्ञार्थः । निघातः ॥
 
 
Line ११७ ⟶ १२१:
अग्निः । यज्ञस्य । हव्यऽवाट् ॥
 
“पृथुपाजाः प्रभूततेजोरूपः "अमर्त्यः मरणधर्मरहितः “घृतनिर्णिक् । घृतस्य विलयनद्वारा शोधनं येनेति घृतनिर्णिक् । “स्वाहुतः सुष्ठु होत्रादिभिः सम्यगिष्टः । एवंभूतः “अग्निर्यज्ञस्य ज्योतिष्टोमादेः 'हव्यवाट् हव्यानां वोढा भवति ॥ पृथुपाजाः । कृदुत्तरपदस्वरः । स्वाहुतः । जुहोतेः कर्मणि क्तः । ' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । हव्यवाट् ।' वहश्च' इति ण्विः ॥ २८ ॥
 
 
Line १३१ ⟶ १३६:
आ । चक्रुः । अग्निम् । ऊतये ॥
 
"सबाधः । रक्षोघ्नमन्त्रोच्चारणेन तद्विषयबाधा सह वर्तन्ते इति सबाधः । “यज्ञवन्तः यजनीयहविर्युक्ताः “यतस्रुचः । यताः संयताः स्रुचो जुह्वाद्याः यैस्ते यतस्रुचः ऋत्विजः । “इत्था इत्थमनेन प्रकारेण क्रियमाणया “धिया स्तुत्या “तम् एवंभूतम् अग्निमूतये राक्षसबाधात् रक्षणाय “आ अभिमुखं “चक्रुः कुर्वन्ति ॥ सबाधः । ‘ बाधृ विलोडने ' इत्यस्मात् क्विप् । कृदुत्तरपदस्वरः । इत्था । इदंशब्दात् प्रकारार्थे इदमस्थमुः । तस्य ' सुपां सुलुक्° ' इति डादेशः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । चक्रुः । ‘डुकृञ् करणे' इत्यस्य लिट्युसि यणादेशे कृते तस्य द्विर्वचनेऽचि' इति स्थानिवद्भावात् द्विर्वचनम् । निघातः ॥
 
 
Line १४५ ⟶ १५१:
विदथानि । प्रऽचोदयन् ॥
 
“होता होमनिष्पादकः “अमर्त्यः मरणधर्मरहितः “देवो द्योतमानः “विदथानि वेदितव्यानि कर्माणि "प्रचोदयन् प्रकर्षेण प्रेरयन् सोऽग्निः “मायया कर्मविषयाभिज्ञानेन युक्तः सन् “पुरस्तात् कर्मप्रारंभकाले एव “एति अस्मानागच्छति ॥ मायया । ' माङ् माने शब्दे च ' इत्यस्मात् ‘ माच्छाससिसूभ्यो यः' इति कर्तरि कर्मणि वा यप्रत्ययः । मिमीते जानीते कर्म मीयतेऽनयेति वा माया कर्मविषयज्ञानम् । प्रत्ययस्वरः। विदथानि । “विद ज्ञाने' इत्यस्मात् ‘ रुदिविदिभ्यां कित्' (उ, सू. ३. ३९५) इति कर्मणि अथप्रत्ययः । कित्त्वादगुणः । प्रत्ययस्वरः ॥
 
 
Line १५९ ⟶ १६६:
विप्रः । यज्ञस्य । साधनः ॥
 
"वाजी बलवानग्निः “वाजेषु युद्धेषु “धीयते देवैः शत्रुहननार्थं निधीयते । किंच “अध्वरेषु अग्निहोत्रादिषु “प्र “णीयते अध्वर्वा्रदिभिः प्रकर्षेण आहवनीयादिस्थानेषु प्रक्षिप्यते । अत एव “विप्रः मेधावी सन्नग्निः “यज्ञस्य अग्निहोत्रादेः “साधनः साधको भवति ॥ धीयते । दधातेः कर्मणि यक्। घुमास्थागापा ' इत्यादिना ईत्वम् । निघातः । नीयते । ‘णीञ् प्रापणे' इत्यस्य कर्मणि यकि रूपम् । उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । साधनः । ‘ साध संसिद्धौ' । नन्द्यादित्वात्कर्तरि ल्युः । लित्स्वरः ॥
 
 
Line १७३ ⟶ १८१:
दक्षस्य । पितरम् । तना ॥
 
योऽग्निः “धिया आधानपवमानेष्टिरूपेण कर्मणा "चक्रे आहवनीयरूपतया कृतोऽभूत् अत एव “वरेण्यः सर्वैर्यजमानैः कर्माङ्गत्वेन वरणीयः यश्चाग्निः “भूतानां स्थावरजङ्गमात्मकानां भूतजातानामन्तः “गर्भं स्वात्मानमेव गर्भरूपतया “आ "दधे सर्वत्र दधार "पितरं सर्वस्य जगतः पालकं तमिममग्निं “दक्षस्य दक्षप्रजापतेः “तना तनया वेदिरूपा भूमिर्दर्शपूर्णमासाग्निहोत्रादिकर्मसिद्ध्यर्थं धारयति । भूमेर्दक्षदुहितृत्वे' मन्त्रवर्णः- अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ' (ऋ. सं. १०. ७२. ५) इति ॥ चक्रे । करोतेः कर्मणि लिटि रूपम् । गर्भम् । 'गॄ निगरणे' इत्यस्मात् ‘अर्तिगॄभ्यां भन्' इति भन् । गिरति गीर्यते वा गर्भः । नित्त्वादाद्युदात्तः । दधे । दधादेर्लिटि रूपम् । पितरम् । • पा रक्षणे'। ‘नप्तृनेष्टृ' इत्यादिना तृजन्तत्वेन निपातनादित्वम् । पाति पालयतीति पिता पालकः । चित्स्वरः । तना । यलोपश्छान्दसः ॥
 
 
Line १८७ ⟶ १९६:
अग्ने । सुऽदीतिम् । उशिजम् ॥
 
उक्तार्थः अनयर्चा विव्रियते । “सहस्कृत मथनाख्येन बलेन निष्पन्न हे “अग्ने “सुदीतिं शोभनदीप्तियुक्तम् “उशिजं पुरोडाशादिहविः कामयमानम् । यद्वा कर्मार्थिभिः काम्यमानम् । अत एव “वरेण्यं तैर्वैरणीयं “त्वा एवंविधं त्वां “दक्षस्य दुहिता “इळा वेद्यादिलक्षणा भूमिः "नि “दधे अग्निहोत्रादिकर्मसमृद्य्वर्थं नितरां दधार ॥ इळा । ‘ ईड स्तुतौ ' ।' पुंसि संज्ञायाम् ' इत्यत्र प्रायिकवचनात् स्त्र्यर्थेऽपि घप्रत्ययः । ह्रस्वश्छान्दसः । संज्ञापूर्वकस्य विधेरनित्यत्वात् अगुणः । ईड्यन्ते स्तूयन्तेऽस्यां यजमानैर्देवा इतीळा भूमिः । उदात्तनिवृत्तिस्वरेणान्तोदात्तः । प्रत्ययस्वरः । उशिजम् । वश कान्तौ' इत्यस्मात् ' वशः किच्च' इतीजिप्रत्ययः । कित्त्वात्संप्रसारणम् । वष्टि हविः कामयते उश्यते काम्यते कर्मार्थिभिः इति वा उशिक् अग्निः । प्रत्ययस्वरः ॥ ॥ २९ ॥
 
 
Line २०१ ⟶ २११:
विप्राः । वाजैः । सम् । इन्धते ॥
 
“वनुषः कर्मसिद्ध्यर्थं संभजमानाः “विप्राः मेधाविनोऽध्वर्वाघादयः “यन्तुरं सर्वस्य नियन्तारम् । यद्वा क्षिप्रं गन्तारम् । “अप्तुरम् अपां प्रेरकं तमिमम् “अग्निम् “ऋतस्य सत्यभूतस्य ज्योतिष्टोमादेः “योगे प्रयोगार्थं “वाजैः हविर्लक्षणैरन्नैः “समिन्धते सम्यग्दीपयन्ति ॥ यन्तुरम् । वर्णव्यत्ययः । यन्तारमित्यर्थः । अप्तुरम् । ‘ तुर त्वरणे' । अपस्तुतोर्ति त्वरयतीति क्विप् । कृदुत्तरपदस्वरः । योगे । ‘ युजिर् योगे'। भावे घञ् । चजोः कुघिण्ण्यतोः' इति कुत्वम् । ञित्स्वरः । वनुषः । ‘ वन षण संभक्तौ । ‘ जनेरुसिः ' इत्यधिकारे बहुलवचनादस्मादपि उसिः । प्रत्ययस्वरः । इन्धते । ‘ ञिइन्धी दीप्तौ ' । निघातः ।।
 
 
Line २१५ ⟶ २२६:
अग्निम् । ईळे । कविऽक्रतुम् ॥
 
“ऊर्जो “नपातं हविर्लक्षणैः अन्नैः समिध्यमानत्वेनान्नस्य पुत्रम् । यद्वान्नस्य चतुर्थम् । यथान्नात् आहुतिराहुतेरादित्य आदित्यादग्निरिति । “उप “द्यवि अन्तरिक्षस्य समीपे 'दीदिवांसम् अतिशयेन दीप्यमानं “कविक्रतुम् । कवयो मेधाविनोऽध्वर्वा आदयो मथनेन क्रतवः कर्तारो यस्येति । अध्वर्य्वादिभिः निष्पाद्यमानं तमिमम् “अग्निम् “अध्वरे अस्मिन्यज्ञे “ईळे स्तुतिलक्षणाभिर्गीर्भिरहं स्तौमि ।। ऊर्जः । ‘ ऊर्ज बले ' इत्यस्मात् ' भ्राजभास' इत्यादिना ताच्छीलिकः क्विप् । ऊर्जयति शरीरमित्यूर्क् अन्नम् । सावेकाचः' इति विभक्तेरुदात्तस्वम् । द्यवि। ‘ द्युत दीप्तौ ' इत्यस्मात् औणादिको डुन्प्रत्ययः । द्योतते किरणसंबन्धादिति द्युः अन्तरिक्षम् । नित्स्वरः । ईळे । लटि रूपम् ॥
 
 
Line २२९ ⟶ २४१:
सम् । अग्निः । इध्यते । वृषा ॥
 
“ईळेन्यः स्तोतृभिरीड्यः अत एव "नमस्यः सर्वैर्नमस्कार्यः “तमांसि “तिरः ध्वान्तानि स्वप्रभाभिस्तिरस्कुर्वन् “दर्शतः कमनीयतया सर्वैर्दर्शनीयः । तादृशः “अग्निः “वृषा यजमानस्य कामानां वर्षिता “सम् “इध्यते आहुतिप्रक्षेपेण प्रज्वाल्यते । उक्तार्थे वाजसनेयकम्-- ईडेन्यो ह्येष नमस्यो ह्येष तिरस्तमांसि ददृशे समिद्धः' इति । ईळेन्यः । ‘ ईड स्तुतौ ' । ‘ कृत्यार्थे तवैकेन्केन्यत्वनः' इति केन्यः । प्रत्ययस्वरः । नमस्यः । नमस्यतेः ‘अचो यत्' इति यत् । अतोलोपयलोपौ ।' तित्स्वरितः ' इति स्वरितः । दर्शतः । ‘ दृशिर् प्रेक्षणे ' । अस्मात्० ‘ भृमृदृशि° ' इत्यादिना कर्मणि अतच्प्रत्ययः । चित्स्वरः । वृषा । ' वृषु सेचने ' इत्यस्मात् 'कनिन्युवृषि° ' इत्यादिना कनिन् । कित्त्वादगुणः । नित्त्वादाद्युदात्तः ॥
 
 
Line २४३ ⟶ २५६:
तम् । हविष्मन्तः । ईळते ॥
 
“वृषो वृषेव कामानां वर्षिता "देववाहनः । देवान् हवींषि वाहयति प्रापयतीति देववाहनः । तत्र दृष्टान्तः । “अश्वो “न इति । यथाश्वो राजानं वाहयति स्वपुरं प्रापयतीति । वाहनमश्वः । तद्वत् वाहनभूतो यः "अग्निः “समिध्यते आज्याहुतिप्रदानेन सम्यक् दीप्यते "तं तादृशमग्निं “हविष्मन्तः
संभृतहविष्का यजमानाः “ईळते कर्मसिद्ध्यर्थं स्तुवन्ति ॥ वृषा उ। गुणः । उञमवलम्ब्य प्रगृह्यसंज्ञा । देववाहनः । वह प्रापणे ' इत्यस्माण्ण्यन्तात्कर्तरि ल्युः । लित्स्वरः । समासे कृदुत्तरपदस्वरः ।।
 
 
Line २५७ ⟶ २७२:
अग्ने । दीद्यतम् । बृहत् ॥
 
“वृषन् कामानां वर्षितर्हे "अग्ने “वृषणः वृषाण: घृताज्याहुतीनां सेक्तारः “वयं “वृषणम् आहुतिद्वारा उदकस्य सेक्तारम् । तथा च स्मृतिः- अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ' (मनु. ३. ७६)इति । "दीद्यतं दीप्यमानं "बृहत् अत एव महान्तं “त्वा “त्वाम् अग्निं 'समिधीमहि सम्यग्दीपयामः ॥ इधीमहि । ञिइन्धी दीप्तौ ' इत्यस्य प्रार्थने लिङि नकारलोपश्छान्दसः । निघातः । दीद्यतम् । दीदेतिः दीप्तिकर्मा । तस्य शतरि रूपम् ।' अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ ३० ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२७" इत्यस्माद् प्रतिप्राप्तम्