"ऋग्वेदः सूक्तं १०.११" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वर्षावृषा वर्ष्णेवृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया सयज्ञियोस यज्ञियो यजतु यज्ञियानयज्ञियाँ रतूनऋतून् ॥१॥
रपद गन्धर्वीरप्यारपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमेपातु मे मनः ।
इष्टस्य मध्ये अदितिर्नि धातु नो भराताभ्राता नोज्येष्ठःनो परथमोज्येष्ठः प्रथमो वि वोचति ॥२॥
सो चिन नुचिन्नु भद्रा कषुमतीक्षुमती यशस्वत्युषा उवास मनवेस्वर्वतीमनवे स्वर्वती
यदीमुशन्तमुशतामनु करतुमग्निंहोतारंक्रतुमग्निं होतारं विदथाय जीजननजीजनन् ॥३॥
अध तयंत्यं दरप्संद्रप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनोश्येनो अध्वरे ।
यदी विशो वर्णतेवृणते दस्ममार्याग्निंदस्ममार्या अग्निं होतारमध धीरजायत ॥४॥
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरःमनुषः स्वध्वरः
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासिवाजं ससवाँ उपयासि भूरिभिः ॥५॥
उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यतिहृत्त इष्यति
विवक्ति वह्निः सवपस्यतेस्वपस्यते मखस्तविष्यते असुरोवेपतेअसुरो वेपते मती ॥६॥
यस्ते अग्ने सुमतिं मर्तो अक्षत सहसःअक्षत्सहसः सूनो अति स परश्र्ण्वेप्र शृण्वे
इषं दधानो वहमानो अश्वैरा स दयुमानमवानद्युमाँ भूषतिअमवान्भूषति दयूनद्यून् ॥७॥
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥८॥
शरुधीश्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुमरथममृतस्य द्रवित्नुम्
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥९॥
 
अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे ।
यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत ॥
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः ।
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः ॥
उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति ।
विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती ॥
 
यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे ।
इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून ॥
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात ॥
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.११" इत्यस्माद् प्रतिप्राप्तम्