"ऋग्वेदः सूक्तं १०.६१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८१:
 
क्राणा । यत् । अस्य । पितरा । मंहनेऽस्थाः । पर्षत् । पक्थे । अहन् । आ । सप्त । होतॄन् ॥
 
“गूर्तवचाः उद्यतवचनो नाभानेदिष्ठः “इदं “ब्रह्म स्तोत्रं “रौद्रं रुद्रप्रणीतम् “इत्था इत्थमिदानींक्रियमाणप्रकारं “क्रत्वा प्रज्ञानेन निष्पाद्यं स्तोत्रं “शच्यामन्तः कर्मणि सत्रमध्ये “आजौ अङ्गिरसां संघे करोतीति शेषः । “यत् स्तोत्रं “क्राणा भागं कुर्वाणा भागं कुर्वाणौ “अस्य “पितरा पितरावन्ये च “मंहनेष्ठाः भागप्रदाने वर्तमाना भ्रातरश्च गोलाभसाधनत्वेनाकल्पयन्निति शेषः । तेन नाभानेदिष्ठः “पक्थे पक्तव्ये “अहन् अहनि। षष्ठेऽहनीत्यर्थः । ‘ ते षष्ठंषष्ठमेवाहरागत्य मुह्यन्ति तानेते सूक्ते षष्ठेऽहनि शंसय ' ( ऐ. ब्रा. ५.१४ ) इत्युक्तत्वात् । “सप्त होतॄन् होतृप्रशास्तृब्राह्मणाच्छंस्यादिकान् “आ “पर्षत् सर्वतोऽपूरयत् । इदमित्थेति सूक्ताभ्यां यज्ञं पारं प्रापयामासेत्यर्थः ॥
 
 
Line ९४ ⟶ ९६:
 
तूर्वयाणः । गूर्तवचःऽतमः । क्षोदः । न । रेतः । इतःऽऊति । सिञ्चत् ॥
 
“स “इत् स कृष्णशवासी पुरुषो रुद्राख्यः "दानाय स्तोतॄणां धनप्रदानाय “दभ्याय शत्रूणां वधाय च "वन्वन् स्तोतॄन् संभजन् “सूदैः सूदकैर्हिंसकैः शस्त्रैः “च्यवानः रक्षांसि च्यावयन् “वेदिम् “अमिमीत परिमितवान् । यज्ञवास्त्वधिष्ठितवानित्यर्थः । ‘तं कृष्णशवास्युत्तरत' उपोत्थायाब्रवीन्मम' वा इदं मम वै वास्तुहमिति' ( ऐ. ब्रा. ५. १४ ) इति ब्राह्मणम् । तदेवाह । “तूर्वयाणः तूर्णगमनः “गूर्तवचस्तमः अत्यन्तमुद्यतवचा रुद्रः “क्षोदो “न उदकमिव । उदकं यथा घनः सिञ्चति तद्वत् “रेतः स्वसामर्थ्यम् “इतऊति इतोगमनवद्यथा भवति तथा “सिञ्चत् प्रेरितवानित्यर्थः । यद्वा । अनेनोत्तरार्धेनोत्तराभ्यां च प्रासङ्गिक्यश्विनोः स्तुतिः क्रियते । तूर्वयाणस्तूर्णगमनोऽतिशयेनोद्यतवचनो रुद्रः क्षोदो न उदकमिव रेत उत्पादनसामर्थ्योपेतं रेत इतऊति सिञ्चत् जनयामासाश्विनौ । अन्यत्रेतऊतीत्यश्विनोरभिधानादन्यत्र तयो रुद्रपुत्रत्वसिद्धेश्चायमर्थो लभ्यते ॥ ।
 
 
Line १०७ ⟶ १११:
 
आ । यः । शर्याभिः । तुविऽनृम्णः । अस्य । अश्रीणीत । आऽदिशम् । गभस्तौ ॥
 
हे अश्विनौ युवां “मनो “न मन इव यथा मनः “तिग्मं तीक्ष्णमाशु धावति आगच्छति एवं "येषु 'हवनेषु आह्वानेषु “विपः स्तोतुः “शच्या प्रज्ञानेन गन्तव्यमिति बुद्ध्या “द्रवन्ता द्रवन्तौ गच्छन्तौ “वनुथः संभजथ:। “यः अध्वर्युः “आ आभिमुख्येन “तुविनृम्णः प्रभूतहविर्लक्षणधनः सन् “अस्य कर्मणि प्रवृत्तस्य मम संबन्धी “शर्याभिः अङ्गुलीभिः “अश्रीणीत श्रीणाति । किं कृत्वा । “गभस्तौ हस्ते धृत्वा “आदिशम् आदिश्य । इदमश्विभ्यामिति निर्दिश्येत्यर्थः । तादृशं मदीयमध्वर्युं येषु हवनेषु “वनुथः संभजथः तौ युवां हुव इत्युत्तरत्र संबन्धः ॥
 
 
Line १२० ⟶ १२६:
 
वीतम् । मे । यज्ञम् । आ । गतम् । मे । अन्नम् । ववन्वांसा । न । इषम् । अस्मृतध्रू इत्यस्मृतऽध्रू ॥
 
“कृष्णा रात्रिः “यत् यदा "अरुणीषु अरुणवर्णासु “गोषु “सीदत् निवसति । उषा विभासनाय रथमधितिष्ठतीत्यर्थः । ‘ अरुण्यो गाव उषसाम् ' इति निरुक्तम् । उषःकाले हे “दिवो “नपाता दीप्यमानस्य स्वर्गस्य प्रकाशात्मकस्य यागस्य वा न पातयितारौ हे अश्विनौ "वां “हुवे आह्वये । “वीतं कामयेथां “मे “अन्नं हविर्लक्षणम् । तदर्थं "मे “यज्ञम् “आ “गतम् आगच्छतम् । “इषम् अन्नं "ववन्वांसा “न संभजमानावश्वाविव । तद्वदागतम् । कीदृशौ युवाम् । “अस्मृतध्रू अस्मृतद्रोहौ मयि द्रोहमस्मरन्तौ ॥
 
 
Line १३३ ⟶ १४१:
 
पुनरिति । तत् । आ । वृहति । यत् । कनायाः । दुहितुः । आः । अनुऽभृतम् । अनर्वा ॥
 
यथा स्वांशेन भगवान् रुद्रः प्रजापतिर्वास्तोऽपतिं रुद्रमसृजत् तदेतदादिभिस्तिसृभिर्वदति । “यस्य प्रजापतेः “इष्णत् एषणवत् "वीरकर्मम् । लिङ्गव्यत्ययः। वीरकर्म । रेत इत्यर्थः । येन रेतसोत्पन्ना वीरा भवन्ति तादृग्रेतः “प्रथिष्ट प्रथितमासीत् तद्रेतः “अनुष्ठितं प्रजापतिनापत्यार्थं निषिक्तं “नर्यः नरेभ्यो हितो यद्वा नेतृभ्यो देवेभ्यो हितो रुद्रः “अपौहत् अपोहति । तदेवाह । “पुनस्तत् रेतः “आ “वृहति सर्वत उत्खिदति उद्गमयति पुरुषाकारेण स्वयमुत्पन्नः सन् । कीदृशं रेतः । “यत् रेतः “कनायाः कान्तायाः "दुहितुः स्वपुत्र्याः तस्यामित्यर्थः । तत्र प्रजापतिना “अनुभृतम् “आः आसीत् । अस्तेः सिपि - - । कीदृशो रुद्रः । “अनर्वा अन्यस्मिन्नप्रत्यृतः । ‘ प्रजापतिर्वै स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आहुरुषसमित्यन्ये ' (ऐ, ब्रा. ३. ३३ ) इति ब्राह्मणम् ॥ ॥ २६ ॥
 
 
Line १४६ ⟶ १५६:
 
मनानक् । रेतः । जहतुः । विऽयन्ता । सानौ । निऽसिक्तम् । सुऽकृतस्य । योनौ ॥
 
“कामं यथेच्छं “कृण्वाने कुर्वाणे “पितरि प्रजापतौ “युवत्यां दुहितर्युषसि दिवि वा । ‘ दिवमित्यन्ये ' इति हि ब्राह्मणं प्रदर्शितम् । “मध्या तयोर्मध्येऽन्तरिक्षमध्ये वा “अभीके समीपे “यत् “कर्त्वं कर्म “अभवत् मिथुनीभावाख्यं तदानीं “मनानक् अल्पं “रेतः “जहतुः त्यक्तवन्तौ । किं कुर्वाणाविति तत्राह। “वियन्तौ परस्परमभिगच्छन्तौ । प्रजापतिना “सानौ समुच्छ्रिते स्थाने “सुकृतस्य यज्ञस्य “योनौ “निषिक्तम् आसीदित्यर्थः । ततो रुद्र उत्पन्न इत्यर्थः ॥
 
 
Line १५९ ⟶ १७१:
 
सुऽआध्यः । अजनयन् । ब्रह्म । देवाः । वास्तोः । पतिम् । व्रतऽपाम् । निः । अतक्षन् ॥
 
“पिता प्रजापतिः “यत् यदा “स्वां “दुहितरं दिवमुषसं वा “अधिष्कन् अध्यस्कन्दत् तदानीमेव “क्ष्मया पृथिव्या सह “संजग्मानः संगच्छमानः प्रजापतिरस्मिँल्लोके रोहितं भूतामृश्यो भूत्वा “रेतः “नि “षिञ्चत् निषेकमकरोत् । ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत् ' (ऐ. ब्रा, ३. ३३ ) इति ब्राह्मणम् । तदानीं “स्वाध्यः सुध्यानाः सुकर्माणो वा “देवाः “ब्रह्म “अजनयन् उदपादयन् । किं तद्ब्रह्मेति तदाह । “वास्तोष्पतिं यज्ञवास्तुस्वामिनं “व्रतपां व्रतस्य कर्मणः रक्षःप्रभृतिभ्यः पालकं “निरतक्षन् समुदपादयन् । यज्ञवास्तुस्वामित्वं दत्त्वा कर्मरक्षकत्वेन निर्मितवन्त इत्यर्थः ॥
 
 
Line १७२ ⟶ १८६:
 
सरत् । पदा । न । दक्षिणा । पराऽवृक् । न । ताः । नु । मे । पृशन्यः । जगृभ्रे ॥
 
अङ्गिरसां सत्रान्ते नाभानेदिष्ठो गोनिरोधायागच्छन्तं वास्तोऽपतिं पुरतः पश्यन् वदति । “स “ईम् सोऽयं “वृषा “न वर्षक इन्द्र इव स यथा नमुचिवधार्थम् “आजौ संग्रामे “फेनमस्यत् क्षिप्तवान् तद्वत्क्षेपमना वास्तोष्पतिरिदानीं तवैव वास्तुभागो युक्त इति यथार्थकथनानन्तरं “स्मत् अस्मत्तः “आ “अप “परैत् अपपरागच्छति । "दभ्रचेताः अल्पमनस्को यः कश्चित् “दक्षिणा दक्षिणार्थानां गवां “परावृक् परावर्जयिता सन् "पदा पदानि “न “सरत् न सरति अस्मदभिमुखमागच्छति । “मे मम संबन्धिन्यः “ताः गाः अङ्गिरोभिर्दत्ताः “पृशन्यः पथिकानामभिस्पर्शनकुशलो रुद्रः “न “जगृभ्रे न गृह्णातीत्येवमाशास्ते ॥
 
 
Line १८५ ⟶ २०१:
 
सनिता । इध्मम् । सनिता । उत । वाजम् । सः । धर्ता । जज्ञे । सहसा । यविऽयुत् ॥
 
वास्तोपतिना रुद्रेण गोप्यमानेऽस्मिन् यज्ञे “वह्निः वह्निवद्दाहको राक्षसादिः “मक्षु ”न शीघ्रं न “उप “सीदत् नागच्छति । यो वह्निः “प्रजायाः “उपब्दिः उपपीडको भवति । यज्ञविघातार्थमागच्छति । ऋत्विगादिरूपायाः प्रजाया न पीडां करोत्यहनि । तथा “ऊधः । रात्रिनामैतत् । रात्रावपि “अग्निं ज्वलन्तं “नग्नः विवसनो राक्षसादिः “न “उप सीदत् । एवं रुद्रे रक्षितरि सति सः अग्निः “इध्मं “सनिता “जज्ञे उत्पन्नः । “उत अपि च “वाजम् अन्नं हविः “सनिता जज्ञे। “स “धर्ता यज्ञस्य फलस्य वा धारक उत्पन्नः सोऽग्निः “सहसा बलेन "यवीयुत् यज्ञमिश्रयितॄणां रक्षःप्रभृतीनां योद्धा जज्ञे ॥
 
 
Line १९८ ⟶ २१६:
 
द्विऽबर्हसः । ये । उप । गोपम् । आ । अगुः । अदक्षिणासः । अच्युता । दुधुक्षन् ॥
 
“नवग्वाः अङ्गिरसः । गवामयनाख्यं सत्रमनुतिष्ठतामङ्गिरसां मध्ये ये नवसु मासेषु लब्धगावः सन्त उत्थितास्ते नवग्वाः । ते “ऋतं “वदन्तः “मक्षु शीघ्रं “कनायाः कमनीयायाः स्तुतेर्नाभानेदिष्ठप्रेरितायाः सकाशात् “ऋतयुक्तिम् उक्तयोगपरिसमाप्तिम् “अग्मन् प्राप्ताः । यद्वा । ऋतयुक्तिं यज्ञयोगोपेतमृतं शब्दं स्तुतिं वदन्तोऽङ्गिरसः कनायाः पृश्न्याः सख्यमग्मन्निति योजना । “द्विबर्हसः द्वयोः स्थानयोर्द्यावापृथिव्योः परिवृढाः "ये अङ्गिरसः “गोपं गोपायितारं नाभानेदिष्ठमिन्द्रं वा उप “आगुः उपगताः ते “अदक्षिणासः दक्षिणारहिताः । अदक्षिणानि सत्राणीत्याहुः ' इति हि वचनं ' ये यजमानास्त ऋत्विजः' इति । ते च "अच्युता उदकान्यक्षीणानि फलानि वा दुधुक्षन् ॥ ॥ २७ ॥
 
 
Line २११ ⟶ २३१:
 
शुचि । यत् । ते । रेक्णः । आऽअयजन्त । सबःऽदुघायाः । पयः । उस्रियायाः ॥
 
"मक्षु शीघ्रं “कनायाः कमनीयाया घर्मदोग्ध्र्याः "नवीयः नवतरं “सख्यम् । प्राप्येति शेषः । अथवा नवीय इति राधोविशेषणम् । नवतरं “राधः धनमिव “रेतः सिच्यमानम् “ऋतम् उदकं “तुरण्यन दिवः सकाशात्प्रेरितवन्तः । हे इन्द्र “ते तुभ्यं “यत् यदा “रेक्णः पाथोलक्षणं धनम् “आ अभिमुखम् “अयजन्त अपूजयन् । कीदृशं रेक्णः । “सबर्दुघायाः । सबरित्यमृतनाम । अमृतदोग्ध्र्याः “उस्रियायाः गोः “पयः पानयोग्यं रसम् । तदोदकं तुरण्यन्निति । अत्राध्वर्युब्राह्मणम् - ‘अङ्गिरसो वै सत्रमासत तेषां पृश्निर्घर्मधुगासीत् सर्जीषेणाजीवत् तेऽब्रुवन् कस्मै नु सत्रमास्महे येऽस्या ओषधीर्न जनयाम इति ते दिवो वृष्टिमसृजन्त' (तै, ब्रा. २. १. १. १ ) इति ॥
 
 
Line २२४ ⟶ २४६:
 
वसोः । वसुऽत्वा । कारवः । अनेहा । विश्वम् । विवेष्टि । द्रविणम् । उप । क्षु ॥
 
“यत् यदा स्तोतारः “पश्वा पशुना । गोसमूहेनेत्यर्थः । तेन "वियुता वियुक्तानि स्वकीयानि गोस्थानानि “पश्चा पश्चात् “बुधन्त अजानन्। तदानीं “कारवः । कारुरित्यर्थः । स्तोता “इति “ब्रवीति इत्थं ब्रूते । किमिति। “वक्तरि स्तोतरि “रराणः रममाणः “वसोः वासकात् "वसुत्वा अतिशयेन वासयिता। यद्वा । वसुत्वेति समूहार्थे त्वा नामकरणः । गोरूपधनवतोऽतिशयेन गोसमूहवानित्यर्थः । “अनेहा अपाप इन्द्रः “विश्वं सर्वं “द्रविणं गोरूपं पणिभिरपहृतं धनं “क्षु । मक्ष्वित्यर्थः । शीघ्रम् “उप “विवेष्टि उपव्याप्नोति पुनरादातुम् । अयमर्थः । यदेन्द्रस्य स्तोतारोऽसुरैरपहृतमात्मीयं गोधनं जानन्ति ततः प्रागेवागत्येन्द्रस्तं न्यरुधदिति ॥
 
 
Line २३७ ⟶ २६१:
 
वि । शुष्णस्य । सम्ऽग्रथितम् । अनर्वा । विदत् । पुरुऽप्रजातस्य । गुहा । यत् ॥
 
“तदित् तत्रैव “नु क्षिप्रम् “अस्य इन्द्रस्य “परिषद्वानः परितो वर्तमानाः परिचारका रश्मयः “अग्मन् प्रकाशनार्थमगच्छन् । “पुरु पुरूणि कृत्रिमाणि “सदन्तः सीदन्तोऽसुराः 'नार्षदं नृषदः पुत्रं “बिभित्सन् भेत्तुमैच्छन् । किंचायं “शुष्णस्य एतन्नामकस्यासुरस्य “पुरुप्रजातस्य बहुप्रादुर्भावस्य “संग्रथितं मर्मं “विदत् वेत्ति । अयमिन्द्रः “यत् असुरस्य दुर्ज्ञेयं मर्म “गुहा गुहायां गोपितं तद्विदत्॥
 
 
Line २५० ⟶ २७६:
 
अग्निः । ह । नाम । उत । जातऽवेदाः । श्रुधि । नः । होतः । ऋतस्य । होता । अध्रुक् ॥
 
“उत अपि च भर्गो “ह “नाम तत्तेजः किल प्रसिद्धं “यस्य तेजस आग्नेयस्य संबन्धिनि “त्रिषधस्थे बर्हिषि “ये “देवाः सन्ति ते सवें “स्वर्ण स्वर्गे यथा तथैव “निषेदुः निषीदन्ति । "उत अपि च तत्तेजः “अग्निर्ह “नाम अग्निः किल नाम । उतापि च "जातवेदाः जातप्रज्ञो जातानां वेदिता एतदपि तस्य तेजसो नाम । अग्नेर्भर्ग इत्यग्निरिति जातवेदा इति च त्रीणि नामानीत्यर्थः । अथ प्रत्यक्षकृतः । हे “होतः होमनिष्पादकोक्तनामाग्ने “ऋतस्य “होता यज्ञस्य संबन्धिनां देवानामाह्वाता “अध्रुक् द्रोहरहितस्त्वं “नः अस्माकमाह्वानं “श्रुधि शृणु ॥
 
 
Line २६३ ⟶ २९१:
 
मनुष्वत् । वृक्तऽबर्हिषे । रराणा । मन्दू इति । हितऽप्रयसा । विक्षु । यज्यू इति ॥
 
“उत अपि च हे “इन्द्र “त्या तौ प्रसिद्धौ “रौद्रौ रुद्रपुत्रौ । ‘क्षोदो न रेत इतऊति सिञ्चत् ' (ऋ. सं. १०. ६१. २) इति हि रुद्रपुत्रत्वमुक्तम् । “अर्चिमन्ता दीप्तिमन्तौ “नासत्यौ अश्विनौ “मे “गूर्तये स्तुतये “यजध्यै यागाय च भवेतामिति शेषः । किंच “मनुष्वत् मम पितुर्मनोरिव तस्य यज्ञे यथा तथैव “वृक्तबर्हिषे स्तीर्णबर्हिषे मह्यं “रराणा रममाणौ “मन्दू मदिष्णू “हितप्रयसा प्रेरितधनौ “विक्षु ऋत्विक्ष्वस्मदीयेषु तथा “यज्यू यष्टव्यौ भवतमिति शेषः ॥ ॥ २८ ॥
 
 
Line २७६ ⟶ ३०६:
 
सः । कक्षीवन्तम् । रेजयत् । सः । अग्निम् । नेमिम् । न । चक्रम् । अर्वतः । रघुऽद्रु ॥
 
“अयं “वेधाः सर्वस्य विधाता “राजा सोमः “स्तुतः सर्वैः “वन्दि स्तूयतेऽस्माभिः । किंच “विप्रः विशेषेण पूरको विप्रवच्छुद्धो वा “स्वसेतुः यस्य स्वभूता रश्मयो जगद्बन्धकाः सन्ति स सोमः “अपश्च अन्तरिक्षं च “तरति लङ्घयति प्रतिदिनम् । “सः सोमः “कक्षीवन्तम् ऋषिं पर्वतमध्ये सोमार्थं गतं "रेजयत् अकम्पयत्। “सः स एव “अग्निं हविर्वोढुमशक्तं सन्तं पलाय्याप्सु प्रविष्टं रेजयत् । कम्पने दृष्टान्तः । "नेमिं नमनशीलं "रघुद्रु लघुगमनं “चक्रम् "अर्वतः अर्वन्तोऽश्वा इव ते यथा तथा रेजयत् । नुमभावश्छान्दसः ।।
 
 
Line २८९ ⟶ ३२१:
 
सम् । यत् । मित्रावरुणा । वृञ्जे । उक्थैः । ज्येष्ठेभिः । अर्यमणम् । वरूथैः ॥
 
“सः अग्निः “द्विबन्धुः द्वयोर्लोकियोर्बन्धुभूतः “वैतरणः सर्वस्य विशेषेण तारयिता । यद्वा । वितरणार्हो हविष्प्रदानार्हः । “यष्टा देवानां याजकोऽग्निः सबर्धुम् अमृतोपमपयोदोग्ध्रीं “धेनुम् “अस्वम् अप्रसूतां निवृत्तप्रसवां शयवे “दुहध्यै दोहायाकरोत् । “यत् यदा स शयुः मित्रावरुणौ “अर्यमणं च “ज्येष्ठेभिः ज्येष्ठैः प्रशस्तैः “वरूथैः वरणीयैः “उक्थैः शस्त्रैः “सं “वृञ्जे सम्यक्स्तौति । यदा स शयुर्मित्रावरुणार्यम्णां स्तुतिं करोति तदा तेषामाज्ञयाग्निर्निवृत्तप्रसवां पयोदोग्ध्रीमकरोदिति ॥
 
 
Line ३०३ ⟶ ३३७:
सा । नः । नाभिः । परमा । अस्य । वा । घ । अहम् । तत् । पश्चा । कतिथः । चित् । आस ॥
 
तद्बन्धुः“तद्बन्धुः । सैव पृथिवी बन्धुकोत्पत्त्यधिष्ठानत्वेन यस्यासौ तद्बन्धुः । तन्मातृक इत्यर्थः । सूरिः“सूरिः स्तुतेः प्रेरकः दिवि“दिवि वर्तमानस्य ते“ते तव स्वभूत इति शेषः । त्वदपत्यभूत इति यावत् । षष्ठीसामर्थ्यात्संबन्धसामान्यं प्रतीयते । तच्चादित्यपुत्रो मनुर्मनोः पुत्रो नाभानेदिष्ठ इत्येवं सूर्यापत्यत्वेऽपि पर्यवस्यति । सूर्यनाभानेदिष्ठयोः सबन्धश्चरमपादसंबन्धश्चरमपाद उत्तरमन्त्रे च वक्ष्यते । स च धियंधाः“धियधाः कर्मणां धारको नाभानेदिष्ठः“नाभानेदिष्ठः "वेनन् अङ्गिरोदत्तं गोसहस्रं वेनन् कामयन् प्र“प्र रपति“रपति प्रलपति । स्तौतीत्यर्थः ।स्तौतीत्यर्थः। वा“वा अपि चेत्यर्थः । सा“सा द्यौः नः“नः अस्माकं परमा“परमा उत्कृष्टा नाभिः“नाभिः बन्धिका च "अस्य आदित्यस्य अधिष्ठानभूतास्ति । “घ इति पूरणः । अहं“अहं तत्“तत् तस्यादित्यस्य पश्चा“पश्चा पश्चादनन्तरं कतिथः“कतिथः कतिपयानां पूरणः आस“आस अभवम् । अनेन ममादित्येन जन्यजनकभावः संबन्धः संनिकृष्ट इत्युक्तं भवति ।।
 
 
Line ३१८ ⟶ ३५२:
द्विऽजाः । अह । प्रथमऽजाः । ऋतस्य । इदम् । धेनुः । अदुहत् । जायमाना ॥
 
इयं“इयं माध्यमिका वाक् मे“मे नाभिः“नाभिः संनाहिनी।संनाहिनी । आदित्यस्य तस्याश्चाभेदादस्यर्षेर्माध्यमिका वाग्बन्धिका भवति । तथा च ब्राह्मणं --' सा या वागसौ स आदित्यः ' ( श. ब्रा. १०.५.१.४ ) इति ब्राह्मणम्ब्राह्मणम्। । इह“इह अस्मिन्मण्डले मे“मे मम सधस्थं“सधस्थं स्थानम् । इमे“इमे मे देवाः“देवाः द्योतमाना रश्मयः मे“मे मम स्वभूताः । अयम्“अयम् अहम् अस्मि“अस्मि सर्वः“सर्वः । सूर्यस्य स्वस्योक्तेन प्रकारेणाभेदात्तद्द्वाराप्रकारेणाभेदात्तद्वावभरा सर्वात्मकत्वम्सर्वात्मक त्वम् । अह किंचेत्यर्थः । द्विजाः“द्विजाः विप्राः ऋतस्य“ऋतस्य प्रथमजाः“प्रथमजाः सत्यस्य प्रथमजाप्रथमजाः सत्यभूतस्य ब्रह्मणः प्रथमोत्पन्नाः । धेनुः“धेनुः पृश्निदेवता माध्यमिका वाक् जायमाना“जायमाना इदं“इदं सर्वम् अदुहत्“अदुहत् दुदोह । उदपादयदित्यर्थः ।।
 
 
Line ३३२ ⟶ ३६६:
 
ऊर्ध्वा । यत् । श्रेणिः । न । शिशुः । दन् । मक्षु । स्थिरम् । शेऽवृधम् । सूत । माता ॥
 
“अध अथ “आसु चतसृषु दिक्षु “मन्द्रः मोदमानः “अरतिः गन्ता “विभावा दीप्तिमान् “द्विवर्तनिः द्वयोः लोकयोः गन्ता “वनेषाट् वने काष्ठानामभिभविताग्निः “अत्र “स्यति अवसन्नो भवति यागार्थम् । “यत् च योऽग्निः “ऊर्ध्वा उन्मुखा “श्रेणिर्न “शिशुः शंसनीयः सेनेव “मक्षु शीघ्रं “दन् शत्रून् दमयति तमिमं “स्थिरं निश्चलं “शेवृधं सुखस्य वर्धकं “माता अरणिः “सूत यज्ञे जनयामास ॥ ॥ २९ ॥
 
 
Line ३४५ ⟶ ३८१:
 
श्रुधि । त्वम् । सुऽद्रविणः । नः । त्वम् । याट् । आश्वऽघ्नस्य । ववृधे । सूनृताभिः ॥
 
“अध संप्रति “कस्य “चित् “श्वान्तस्य प्रवृद्धस्य श्रान्तस्य वा । आत्मनो निर्देशः । ईदृशस्य नाभानेदिष्ठस्य “कनायाः कमनीयायाः स्तुतेः “गावः वाचः । यद्वा । वाचः स्तुतयः कनायाः कमनीयायाः स्तुतेः “उपमातिम् उपमानभूतमिन्द्रम् “अनु “परेयुः अनु परागच्छन्ति । हे “सुद्रविणः सुधनाग्ने “त्वं “श्रुधि शृणु। “नः अस्माकमिममिन्द्रं "याट् अयाट् यज । “त्वं च “आश्वघ्नस्य अश्वघ्नोऽश्वमेधयाजी मनुः तस्य पुत्रस्य मम "सूनृताभिः स्तुतिभिः “ववृधे वर्धसे । पुरुषव्यत्ययः । अथवायं वर्धत इति परोक्षेण निर्देशः ॥
 
 
Line ३५८ ⟶ ३९६:
 
रक्ष । च । नः । मघोनः । पाहि । सूरीन् । अनेहसः । ते । हरिऽवः । अभिष्टौ ॥
 
हे “इन्द्र “अध अधुना “वज्रबाहुः त्वम् “अस्मान् “महः महते “राये धनाय “विद्धि जानीहि । हे इन्द्र “मघोनः हविष्मतः “सूरीन स्तुतिप्रेरकान् “नः अस्मान् “रक्ष “च । हे “हरिवः हरिभ्यां तद्वन्निन्द्र "ते तव “अभिष्टौ अभिगमने “अनेहसः अपापाः स्यामेति शेषः ॥
 
 
Line ३७१ ⟶ ४११:
 
विप्रः । प्रेष्ठः । सः । हि । एषाम् । बभूव । परा । च । वक्षत् । उत । पर्षत् । एनान् ॥
 
हे “राजाना राजमानौ मित्रावरुणौ “अध अधुना सत्रसमाप्तौ “यत् यस्मात् “गविष्टौ गवामेषणायां सत्यां “सरण्युः सरणशीलो यमः “सरत् गच्छति “कारवे कर्माणि कुर्वतेऽङ्गिरसां गणाय । किमिच्छन् । “जरण्युः तस्मा अङ्गिरसां गणाय स्तुतिमिच्छन् । तस्मात् “सः “विप्रः नाभानेदिष्ठः “एषाम् अङ्गिरसां “प्रेष्ठः प्रियतमः बभूव भवतु । “हि इति पूरणः । तेषां कर्तव्यं “परा “च “वक्षत परावहतु । “उत अपि च “एनान् अङ्गिरसः “पर्षत् पारयतु इत्यात्मन एवाशास्ते ॥
 
 
Line ३८४ ⟶ ४२६:
 
सरण्युः । अस्य । सूनुः । अश्वः । विप्रः । च । असि । श्रवसः । च । सातौ ॥
 
अनया वरुणं पृथक् स्तौति । “अध अथ “नु क्षिप्रम् “अस्य “जेन्यस्य जयशीलस्य स्तुत्या जेतव्यस्य वा “तत् स्वभूतं गवादिधनं “पुष्टौ पोषे निमित्ते सति तस्य पुष्ट्यर्थं वा “वृथा अनायासेन “रेभन्तः स्तुवन्तः “नु क्षिप्रम् “ईमहे याचामहे । “सरण्युः शीघ्रसरणशीलः “अश्वः “अस्य वरुणस्य “सूनुः पुत्रः । वरुणाद्य्“श्व उत्पन्न: । अथ प्रत्यक्षकृतः । हे वरुण त्वं “विप्रश्चासि विप्रवत्पूज्यः शुद्धो वा भवसि । “श्रवसश्च अन्नस्य “सातौ लाभे अस्माकमन्नलाभाय प्रवृत्तश्च भवसि ॥
 
 
Line ३९७ ⟶ ४४१:
 
विश्वत्र । यस्मिन् । आ । गिरः । सम्ऽईचीः । पूर्वीऽइव । गातुः । दाशत् । सूनृतायै ॥
 
हे मित्रावरुणो “युवोः युवयोः “शर्धाय बलवते "अस्मे अस्माकं “सख्याय । यद्वा । युवयोः सख्याय अस्मे अस्माकं शर्धाय बलाय च । “यदि “नमस्वान् अन्नवानध्वर्युः स्तोत्रवान् होता वा “स्तोमं जुजुषे सेवते । “यस्मिन् सख्ये सिद्धे सति “विश्वत्र विश्वस्मिञ्जनपदे “गिरः अङ्गिरसां संबन्धिन्यः “समीचीः समीच्यः “आ गच्छन्तीति शेषः । उदाराणां गृह इदं गृहाण इदं गृहाणेत्येवंरूपाः श्रूयन्त इत्यर्थः । यद्वा । योगानुष्ठातॄणां स्तुतिगिर आगच्छन्तीति । पूर्वीव “गातुः प्राची दिगिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । यद्वा । पूर्वी पुरा प्रसिद्धा पुरातनीव गातुः सरणिरिव सा यथा गच्छतां सुखं प्रयच्छति तद्वत् । “सूनृतायै प्रियसत्यरूपायै स्तुतिवाचे “दाशत् प्रयच्छतु ।।
 
 
Line ४१० ⟶ ४५६:
 
वर्धत् । उक्थैः । वचःऽभिः । आ । हि । नूनम् । वि । अध्वा । एति । पयसः । उस्रियायाः ॥
 
“अद्भिः देवताभिः "देववान् “सुबन्धुः शोभनबन्धनः “सः “वरुणः “इति इत्थंकृतप्रकारेण “नमसा नमस्कारेण “सूक्तैः च “गृणानः स्तूयमानः सन् “वर्धत् वर्धताम् । उक्थैर्वचोभिः उच्यमानैः प्रशस्तैर्वा स्तुतिवचोभिः “नूनम् इदानीम् “आ गच्छत्विति शेषः । “हि इति पूरणः । तस्य यागार्थम् “उस्रियायाः गोः “पयसः “अध्वा मार्गः "वि “एति । स्तनाग्राणि क्षरन्तीत्यर्थः ।
 
 
Line ४२४ ⟶ ४७२:
ये । वाजान् । अनयत । विऽयन्तः । ये । स्थ । निऽचेतारः । अमूराः ॥
 
अनयर्षिरङ्गिरस आशास्ते । हे "यजत्राः यष्टव्याः "देवासः देवाः "ते यूयम्। “उ इति पूरणः । “महः महते “नः अस्माकम् “ऊतये रक्षणाय “सजोषाः संगताः “भूत भवत । “ये च यूयम् अङ्गिरसो मह्यं “वाजान् अन्नानि “अनयत प्रापयथ “वियन्तः सततमुक्थाय विविधं गच्छन्तः सन्तः । “ये च यूयम् “अमूराः अमूढाः । षष्ठाहःप्रयोगमौढ्यरहिता इत्यर्थः । तादृशाः “निचेतारः गवां विविक्तारः “स्थ भवथ। ते सजोषा भूतेति समन्वयः ॥
 
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश
ऋक्संहिताभाष्येऽष्टमाष्टके प्रथमोऽध्यायः ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.६१" इत्यस्माद् प्रतिप्राप्तम्