"ऋग्वेदः सूक्तं १०.१२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा ।
देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन ॥
Line १८ ⟶ २२:
मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत ॥
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२" इत्यस्माद् प्रतिप्राप्तम्