"ऋग्वेदः सूक्तं १०.१२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
दयावा ह कषामा परथमे रतेनाभिश्रावे भवतःसत्यवाचा ।
देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥१॥
देवो यन मर्तान यजथाय कर्ण्वन सीदद्धोता परत्यं सवमसुं यन ॥
देवो देवान परिभूरतेनदेवान्परिभूरृतेन वहा नो हव्यं परथमश्चिकित्वानप्रथमश्चिकित्वान्
धूमकेतुः समिधा भार्जीकोभाऋजीको मन्द्रो होता नित्योवाचानित्यो यजीयानवाचा यजीयान् ॥२॥
सवाव्र्ग देवस्याम्र्तंस्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्तौर्वीधारयन्त उर्वी
विश्वे देवा अनु तत तेतत्ते यजुर्गुर्दुहे यदेनीदिव्यंयदेनी दिव्यं घर्तंघृतं वाः ॥३॥
अर्चामि वां वर्धायापो घर्तस्नूघृतस्नू दयावाभूमीद्यावाभूमी शर्णुतंरोदसीशृणुतं रोदसी मे ।
अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥४॥
किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रश्चिदमित्रश्चिद्धि धि षमाष्मा जुहुराणो देवाञ्छ्लोको नयातामपिन यातामपि वाजो अस्ति ॥५॥
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तंतमृष्व रष्वपाह्यप्रयुच्छन् पाह्यप्रयुछन ॥॥६॥
यस्मिन देवायस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥७॥
यस्मिन देवायस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान सविताअत्रादितिरनागान्सविता देवो वरुणाय वोचतवोचत् ॥८॥
शरुधीश्रुधी नो अग्ने सदने सधस्थे युक्ष्वा ...रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥९॥
 
अर्चामि वां वर्धायापो घर्तस्नू दयावाभूमी शर्णुतंरोदसी मे ।
अहा यद दयावो.असुनीतिमयन मध्वा नो अत्रपितरा शिशीताम ॥
किं सविन नो राजा जग्र्हे कदस्याति वरतं चक्र्मा को विवेद ।
मित्रश्चिद धि षमा जुहुराणो देवाञ्छ्लोको नयातामपि वाजो अस्ति ॥
दुर्मन्त्वत्राम्र्तस्य नाम सलक्ष्मा यद विषुरूपाभवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तं रष्व पाह्यप्रयुछन ॥
 
यस्मिन देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये जयोतिरदधुर्मास्यक्तून परि दयोतनिं चरतोजस्रा ॥
यस्मिन देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान सविता देवो वरुणाय वोचत ॥
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१२" इत्यस्माद् प्रतिप्राप्तम्