"ऋग्वेदः सूक्तं १०.१३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
युजे वां बरह्म पूर्व्यं नमोभिर्वि शलोक एतु पथ्येवसूरेः |
शर्ण्वन्तु विश्वे अम्र्तस्य पुत्रा आ ये धामानिदिव्यानि तस्थुः ||
यमे इव यतमाने यदैतं पर वां भरन मानुषादेवयन्तः |
आ सीदतं सवमु लोकं विदाने सवासस्थेभवतमिन्दवे नः ||
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेन |
अक्षरेण परति मिम एतां रतस्य नाभावधि सं पुनामि ||
 
देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत |
बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत ||
सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम |
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३" इत्यस्माद् प्रतिप्राप्तम्