"ऋग्वेदः सूक्तं १०.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
युजे वां बरह्मब्रह्म पूर्व्यं नमोभिर्वि शलोकश्लोक एतु पथ्येवसूरेःपथ्येव सूरेः
शर्ण्वन्तुशृण्वन्तु विश्वे अम्र्तस्यअमृतस्य पुत्रा आ ये धामानिदिव्यानिधामानि दिव्यानि तस्थुः ॥१॥
यमे इव यतमाने यदैतं परप्र वां भरनभरन्मानुषा मानुषादेवयन्तःदेवयन्तः
आ सीदतं सवमुस्वमु लोकं विदाने सवासस्थेभवतमिन्दवेस्वासस्थे भवतमिन्दवे नः ॥२॥
पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि वरतेनव्रतेन
अक्षरेण परतिप्रति मिम एतां रतस्यएतामृतस्य नाभावधि सं पुनामि ॥३॥
देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥४॥
सप्त कषरन्तिक्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तमअप्यवीवतन्नृतम्
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतःउभयस्य पुष्यतः ॥५॥
 
देवेभ्यः कमव्र्णीत मर्त्युं परजायै कमम्र्तंनाव्र्णीत ।
बर्हस्पतिं यज्ञमक्र्ण्वत रषिं परियांयमस्तन्वं परारिरेचीत ॥
सप्त कषरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्न्र्तम ।
उभे इदस्योभयस्य राजत उभे यतेते उभयस्यपुष्यतः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३" इत्यस्माद् प्रतिप्राप्तम्