"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
परेयिवांसं परवतो महीरनु बहुभ्यः पन्थामनुपस्पशनम |
वैवस्वतं संगमनं जनानां यमंराजानं हविषा दुवस्य ॥
यमो नो गातुं परथमो विवेद नैष गव्यूतिरपभर्तवा उ |
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्या अनु सवाः ॥
मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानः |
यांश्च देवा वाव्र्धुर्ये च देवांस्वाहान्ये सवधयान्ये मदन्ति ॥
 
इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः |
आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥
अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व |
विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य ॥
अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः |
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम ॥
 
परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः |
उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम ॥
सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन |
हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः ॥
अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन |
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥
 
अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा |
अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति ॥
यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ |
ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि ॥
उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु |
तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम ॥
 
यमाय सोमं सुनुत यमय जुहुता हविः |
यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः ॥
यमाय घर्तवद धविर्जुहोत पर च तिष्ठत |
स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे ॥
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन |
इदं नमर्षिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यः ॥
 
तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत |
तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्