"ऋग्वेदः सूक्तं १०.१४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परेयिवांसं परवतोप्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशनमपन्थामनुपस्पशानम्
वैवस्वतं संगमनं जनानां यमंराजानंयमं राजानं हविषा दुवस्य ॥१॥
यमो नो गातुं परथमोप्रथमो विवेद नैषनैषा गव्यूतिरपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाःपथ्याजज्ञानाः पथ्या अनु सवाःस्वाः ॥२॥
मातली कव्यैर्यमो अङगिरोभिर्ब्र्हस्पतिरकवभिर्वाव्र्धानःअङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः
यांश्चयाँश्च देवा वाव्र्धुर्येवावृधुर्येदेवांस्वाहान्येदेवान्स्वाहान्ये सवधयान्येस्वधयान्ये मदन्ति ॥३॥
इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
 
तवात्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥४॥
इमं यम परस्तरमा हि सीदाङगिरोभिः पित्र्भिःसंविदानः ।
अङगिरोभिराअङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
आ तवा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥
विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥५॥
अङगिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
अङगिरसोअङ्गिरसो नः पितरो नवग्वा अथर्वाणो भर्गवःभृगवः सोम्यासः ।
विवस्वन्तं हुवे यः पिता ते.अस्मिन यज्ञे बर्हिष्यानिषद्य ॥
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्यामसौमनसे स्याम ॥६॥
अङगिरसो नः पितरो नवग्वा अथर्वाणो भर्गवः सोम्यासः ।
परेहिप्रेहि परेहिप्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुःपितरः परेयुः
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसेस्याम ॥
उभा राजाना सवधयास्वधया मदन्ता यमं पश्यासिवरुणंपश्यासि वरुणंदेवमदेवम् ॥७॥
 
सं गछस्वगच्छस्व पित्र्भिःपितृभिः सं यमेनेष्टापूर्तेन परमेव्योमनपरमे व्योमन्
परेहि परेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरःपरेयुः ।
हित्वायावद्यं पुनरस्तमेहि सं गछस्वगच्छस्व तन्वासुवर्चाःतन्वा सुवर्चाः ॥८॥
उभा राजाना सवधया मदन्ता यमं पश्यासिवरुणं च देवम ॥
अपेत वीत वि च सर्पतातो.अस्मासर्पतातोऽस्मा एतं पितरो लोकमक्रनलोकमक्रन्
सं गछस्व पित्र्भिः सं यमेनेष्टापूर्तेन परमेव्योमन ।
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥९॥
हित्वायावद्यं पुनरस्तमेहि सं गछस्व तन्वासुवर्चाः ॥
अति दरवद्रव सारमेयौ शवानौश्वानौ चतुरक्षौ शबलौ साधुनापथासाधुना पथा
अपेत वीत वि च सर्पतातो.अस्मा एतं पितरो लोकमक्रन ।
अथा पितॄन्सुविदत्राँ उपेहि यमेन ये सधमादं मदन्ति ॥१०॥
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥
यौ ते शवानौश्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौपथिरक्षी नृचक्षसौ
 
ताभ्यामेनं परि देहि राजनराजन्स्वस्ति सवस्तिचास्मा चास्मानमीवंअनमीवं च धेहि ॥११॥
अति दरव सारमेयौ शवानौ चतुरक्षौ शबलौ साधुनापथा ।
उरूणसावसुत्र्पाउरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाननुजनाँ अनु
अथा पितॄन सुविदत्रानुपेहि यमेन ये सधमादम्मदन्ति ॥
तावस्मभ्यं दर्शयेदृशये सूर्याय पुनर्दातामसुमद्येह भद्रमभद्रम् ॥१२॥
यौ ते शवानौ यम रक्षितारौ चतुरक्षौ पथिरक्षीन्र्चक्षसौ ।
यमाय सोमं सुनुत यमययमाय जुहुता हविः ।
ताभ्यामेनं परि देहि राजन सवस्ति चास्मानमीवं च धेहि ॥
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१३॥
उरूणसावसुत्र्पा उदुम्बलौ यमस्य दूतौ चरतो जनाननु ।
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
तावस्मभ्यं दर्शये सूर्याय पुनर्दातामसुमद्येह भद्रम ॥
स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥१४॥
 
यमाय सोमं सुनुत यमय जुहुता हविः ।
यमं ह यज्ञोगछत्यग्निदूतो अरंक्र्तः ॥
यमाय घर्तवद धविर्जुहोत पर च तिष्ठत ।
स नोदेवेष्वा यमद दीर्घमायुः पर जीवसे ॥
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
इदं नमर्षिभ्यःनम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिक्र्द्भ्यःपथिकृद्भ्यः ॥१५॥
त्रिकद्रुकेभिः पतति षळुर्वीरेकमिद्बृहत् ।
तरिष्टुब्गायत्रीत्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥१६॥
 
तरिकद्रुकेभिः पतति षळ उर्वीरेकमिद बर्हत ।
तरिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४" इत्यस्माद् प्रतिप्राप्तम्