"कथासरित्सागरः/लम्बकः ७/तरङ्गः २" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">एवं विद्याधरीं भार्यां भव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः १६:
मत्ता नदी च नारी च नियन्तुं केन पार्यते ।। ८
तथा च श्रयूतामत्र कथां वः कथयाम्यहम् ।
अस्तीह रत्रकूटाख्यंरत्नकूटाख्यं द्वीपं मध्येऽम्बुधेर्महत् ।। ९
तत्र राजा महोत्साहः पुरा परमवैष्णवः ।
यथार्थेनाभिधानेन रत्नाधिपतिरित्यभूत् ।। १०