"नारदपुराणम्- पूर्वार्धः/अध्यायः ५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४२:
शीर्षहस्तौ च पादौ च पंचवारुणमीरितम् ।।
तथा स्विष्टकृतं विप्र श्रोत्रे पूर्णाहुतिस्तथा ।। ५१-४७ ।।
</span></poem>[[File:Agni 18th century miniature.jpg|thumb|अग्निः]]अग्निः। चत्वारि शृङ्गेति वेदा वा एत उक्तास्
त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् - गो.ब्रा. [[गोपथ ब्राह्मणम्/भागः १ (पूर्वभागः)/प्रपाठकः २|१.२.१६]]]]
<poem><span style="font-size: 14pt; line-height: 200%">
द्विमुखं चैकहृदयं चतुः श्रोत्रं द्विनासिकम् ।।