"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४६:
 
{{सायणभाष्यम्|
पञ्चदशेऽनुवाके द्वादश सूक्तानि । तत्र ‘ इमं स्तोमम्' इति षोडशर्चं प्रथमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । पञ्चदशीषोडश्यौ त्रिष्टुभौ शिष्टा जगत्यः । अग्निर्देवता । पूर्वो देवा भवतु सुन्वतो रथः' इति त्रयः पादा देवदेवत्याः। तन्नो मित्रो वरुणः ' इति अर्धर्चो लिङ्गोक्तमित्रावरुणादिषड्देवत्यः । अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः । एतत्सर्वमनुक्रान्तम्- ‘इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबन्तं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिङ्गोक्तदेवतो यद्देवत्यं वा सूक्तम्' इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दस्येतत् सूक्तम् आश्विनशस्त्रे च । तथा च सूत्रितम्- ' इमं स्तोममर्हते सं जागृवद्भिः ' (आश्व. श्रौ. ४. १३) इति । आभिप्लविके षष्ठेहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम् । सूत्रितं च-’ प्रयज्यव इमं स्तोममित्याग्निमारुतम् (आश्व. श्रौ. ७. ७) इति । तृतीयसवने ‘इमं स्तोमम्' इत्येषा अग्नीधः प्रस्थितयाज्या । सूत्रितं च - इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः ' ( आश्व. श्रौ. ५. ५. ) इति ॥
 
 
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
 
Line ५७ ⟶ ६०:
 
भद्रा । हि । नः । प्रऽमतिः । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
“अर्हते पूज्याय "जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये “मनीषया निशितया बुद्ध्या “इमम् एतत्सूक्तरूपं “स्तोमं स्तोत्रं “रथमिव यथा तक्षा रथं संस्करोति तथा “सं "महेम सम्यक् पूजितं कुर्मः । “अस्य अग्नेः "संसदि संभजने "नः अस्माकं “प्रमतिः प्रकृष्टा बुद्धिः “भद्रा “हि कल्याणी समर्था खलु । अतस्तया बुद्ध्या स्तुम इत्यर्थः । हे “अग्ने “तव “सख्ये अस्माकं त्वया सह सखित्वे सति “वयं “मा “रिषाम हिंसिता न भवाम । अस्मान् रक्षेत्यर्थः ॥ अर्हते। ‘अर्ह पूजायाम्। ‘ अर्हः प्रशंसायाम् ' ( पा. सू. ३. २. १३३) इति लटः शत्रादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । महेम । ‘ मह पूजायाम् । रिषाम् । ‘ रिष हिंसायाम्' । व्यत्ययेन शः । तव । ‘युष्मदस्मदोर्सि। ' इत्याद्युदात्तत्वम् ।
 
 
Line ७० ⟶ ७५:
 
सः । तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
“यस्मै यजमानाय हे “अग्ने “त्वम् “आयजसे देवानाभिमुख्येन यजसि “सः यजमानः “साधति स्वाभिलषितं साधयति । प्राप्नोतीत्यर्थः। किंच स यजमानः "अनर्वा शत्रुभिरप्रत्यृतः सन् "क्षेति निवसति । तथा “सुवीर्यं शोभनवीर्योपेतं धनं “दधते धारयति । प्राप्नोतीत्यर्थः। धृत्वा च "सः यजमानः "तूताव वर्धते । “एनं यजमानम् “अंहतिः आर्तिर्दारिद्र्यं “न “अश्नोति न प्राप्नोति । अन्यत् पूर्ववत् ॥ साधति । ‘ षिधु संराद्धौ । णिचि • सिध्यतेरपारलौकिके ' ( पा. सू. ६. १. ४९ ) इति आत्वम् । ‘ छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् “ णेरनिटि ' इति णिलोपः । क्षेति । ' क्षि निवासगत्योः '।' बहुलं छन्दसि ' इति विकरणस्य लुक् । दधते । दध धारणे' । भौवादिकः । तूताव । तु इति वृद्ध्यर्थः सौत्रो धातुः । अस्मात् छान्दसो लिट् । तुजादित्वात् अभ्यासस्य दीर्घत्वम् । अश्नोति । व्यत्ययेन परस्मैपदम् । अंहतिः । ‘ हन्तेरहं च' ( उ. सू. ४. ५०२ ) इति अतिप्रत्ययः । ‘ चित् ' इत्यनुवृत्तेः अन्तोदात्तत्वम् ॥
 
 
Line ८३ ⟶ ९०:
 
त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे "अग्ने “त्वा त्वां “समिधं सम्यगिद्धं कर्तुं “शकेम शक्ता भूयास्म । त्वं च “धियः अस्मदीयानि दर्शपूर्णमासादीनि कर्माणि “साधय निष्पादय । त्वया हि सर्वे यागा निष्पाद्यन्ते । यस्मात् “त्वे त्वय्यग्नौ “आहुतम् ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं “हविः "देवाः “अदन्ति भक्षयन्ति । तस्मात् त्वं साधयेत्यर्थः । अपि च “त्वम् “आदित्यान् अदितेः पुत्रान् सर्वान् देवान् “आ “वह अस्मद्यज्ञार्थमानय । 'तान् “हि इदानीमेव वयम् “उश्मसि कामयामहे । अन्यत् पूर्ववत् ॥ शकेम । ‘शक्लृ शक्तौ । लिङ्याशिष्यङ्' । अदुपदेशात् लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते। समिधम् । ‘ ञिइन्धी दीप्तौ । अस्मात् संपदादिलक्षणः कर्मणि क्विप् । त्वे । ‘सुपां सुलुक्' इति सप्तम्येकवचनस्य शेआदेशः । उश्मसि । “ वश कान्तौ ' । इदन्तो मसिः । अदादित्वात् शपो लुक् । ‘ ग्रहिज्या ' इत्यादिना संप्रसारणम् ॥
 
 
Line ९६ ⟶ १०५:
 
जीवातवे । प्रऽतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने त्वद्यागार्थम् “इध्मम् इन्धनसाधनमेकविंशतिदार्वात्मकं समित्समूहं "भराम संपादयाम। तदनन्तरं “ते तुभ्यं “हवींषि चरुपुरोडाशादिलक्षणान्यन्नानि “वयं “कृणवाम करवाम । किं कुर्वन्तः । “पर्वणापर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां “चितयन्तः त्वां प्रज्ञापयन्तः । स त्वं “जीवातवे अस्माकं जीवनौषधाय चिरकालावस्थानाय “धियः कर्माण्यग्निहोत्रादीनि “प्रतरं प्रकृष्टतरं “साधय निष्पादय । अन्यत् समानम् ॥ चितयन्तः ॥ ‘ चिती संज्ञाने' । संज्ञापूर्वकस्य विधेरनित्यत्वात् लघूपधगुणाभावः । पर्वणापर्वणा । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः। तस्य परमाम्रेडितम् इति परस्याम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ' इत्यनुदात्तत्वम् । प्रतरम् । तरबन्तात् प्रशब्दात् क्रियाप्रकर्षे वर्तमानात् “ अमु च च्छन्दसि ' ( पा. सू. ५. ४. १२ ) इति अमुप्रत्ययः ॥
 
 
Line १०९ ⟶ १२०:
 
चित्रः । प्रऽकेतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
“अस्य अग्नेः "जन्तवः जाता रश्मयः “विशां सर्वेषां प्राणिनां “गोपाः । गोपायितारो रक्षकाः सन्तः “चरन्ति उद्गच्छन्ति । तदनन्तरं “यत् च “द्विपत् द्विपात् मनुष्यादिकमस्ति “उत अपि च “चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयम् 'अक्तुभिः अञ्जकैः अस्य रश्मिभिरक्तम् आश्लिष्टमभूत् । हे “अग्ने “चित्रः विचित्रदीप्तियुक्तः “प्रकेतः रात्रावन्धकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयिता “उषसः उषोदेवताया अपि “महान गुणैरधिकः “असि भवसि । उषास्तु रात्रेश्चरमभागे प्रकाशयति अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यम् ॥ गोपाः । ‘ गुपू रक्षणे'। ‘गुपूधूपविच्छिं ' (पा. सू. ३. १. २८) इति आयप्रत्ययः । अस्मात् क्विप् । अतो लोपः । ‘ वेरपृक्तलोपाद्वलि लोपो बलीयान्' इति पूर्वं वलि लोपः। न चातो लोपस्य स्थानिवत्त्वं, ‘न पदान्त' इत्यादिना यलोपं प्रति तन्निषेधात्। द्विपत् । द्वौ पादावस्येति बहुव्रीहौ ‘ संख्यासुपूर्वस्य ' ( पा. सू. ५. ४. १४० ) इति पादशब्दस्य अन्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वे ' पादः पत्' ( पा. सू. ६. ४. १३० ) इति पद्भावः । एकदेशविकृतस्यानन्यवत्त्वात् ( परिभा. ३७ ) ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु° ' ( पा. सू. ६. २. १९७ ) इत्युत्तरपदान्तोदात्तत्वम् । चतुष्पत् । पूर्ववत् समासान्तः पद्भावश्च । ‘ इदुदुपधस्य चाप्रत्ययस्य ' इति विसर्जनीयस्य षत्वम् । ‘त्रः संख्यायाः ' (फि. सू. २८) इति चतुर्शब्द आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते ॥ ॥ ३० ॥
 
 
Line १२२ ⟶ १३५:
 
विश्वा । विद्वान् । आर्त्विज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “त्वम् “अध्वर्युः अध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा यागे आध्वर्यवस्य कर्ता भवसि । अध्वर्यौ मनुष्ये जठररूपेण वागिन्द्रियाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकः असि । “उत अपि च पूर्व्यः मुख्यः "होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वा “असि भवसि । मानुषो होता अमुख्यः । तदपेक्षयास्य मुख्यत्वम् । तथा “प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि । यद्वा । ‘ होतर्यज पोतर्यज' इत्यादिना प्रेषेण शास्तीति मैत्रावरुणः प्रशास्ता । पूर्ववत् तस्मिन्नवस्थाय यागनिष्पादकोऽसि। “पोता यज्ञस्य पावयिता शोधयितासि । यद्वा पोतृनामकस्य ऋत्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि । तथा “जनुषा जन्मना स्वाभाव्येन “पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि । यद्वा । सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात् । तथा च मन्त्रान्तरम्-’ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणाम् ' (तै. ब्रा. ३. ७. ६. ३) इति । अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन् “विश्वा सर्वाणि 'आर्त्विज्या ऋत्विजः कर्माण्यध्वर्यवादीनि “विद्वान् जानंस्त्वं हे “धीर प्राज्ञ “अग्ने “पुष्यसि न्यूनाधिकभावराहित्येन संपूर्णानि करोषि । अन्यत् समानम् ॥ जनुषा । जनेरुसिः । पुरोहितः । दधातेः कर्मणि निष्ठा । पूर्वाधर' इत्यादिना असिप्रत्ययान्तः पूरस्शब्दोऽन्तोदात्तः । ‘ तद्धितश्चासर्वविभक्तिः' इति अव्ययसंज्ञायां ‘ पुरोऽव्ययम्' इति मतित्वात् ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । आर्वि शज्या । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तत्वम् ॥
 
 
Line १३५ ⟶ १५०:
 
रात्र्याः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “यः त्वं "सुप्रतीकः शोभनाङ्गः सन् “विश्वतः सर्वस्मादपि “सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं “दूरे "चित् “सन् दूरेऽपि वर्तमानः सन् "तळिदिव । अन्तिकनामैतत् । अन्तिके वर्तमान इव "अति “रोचसे अतिशयेन दीप्यसे । तदुक्तं यास्केन- दूरेऽपि सन्नन्तिक इव संदृश्यसे ( निरु. ३. ११ ) इति। "रात्र्याश्चित् रात्रेरपि रात्रेः संबन्धिनम् “अन्धः बहुलमन्धकारमपि हे “देव द्योतमान अग्ने “अति “पश्यसि अतीत्य प्रकाशसे । अन्यत् पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽङ्गं यस्य । क्रत्वादयश्च ' इत्युत्तरपदाद्युदात्तत्वम् । सदृङ्। ‘ समानान्ययोश्चेति वक्तव्यम् ( पा. सू. ३. २. ६०. १ ) इति समानोपपदात् दृशेः क्विन् । दृग्दृशवतुषु ' ( पा. सू. ६. ३. ८९ ) इति समानस्य सभावः । ‘ दृक्स्ववःस्वतवसां छन्दसि ' ( पा. सू. ७. १. ८३ ) इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः' इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । ‘ रात्रेश्चाजसौ ' ( पा. सू. ४. १. ३१ ) इति ङीप् ॥
 
 
Line १४८ ⟶ १६५:
 
तत् । आ । जानीत । उत । पुष्यत । वचः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “देवाः अग्न्यवयवभूताः सर्वे देवाः “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “रथः “पूर्वः अन्येषामयजमानानां रथेभ्यो मुख्यः “भवतु । अपि च "अस्माकं “शंसः शंसनीयमभिशापरूपं पापं दूढ्यः दुर्धियः पापबुद्धीन् अस्मदनिष्टाचरणपराञ्छत्रून “अभ्यस्तु अभिभवतु तान् बाधताम् । “तत् इदं मद्वाक्यं हे देवाः “आ “जानीत आभिमुख्येनावगच्छत । “उत अपि च तत् "वचः अस्मदीयं वचनं तदर्थाचरणेन “पुष्यत प्रवर्धयत । हे सर्वदेवात्मक “अग्ने । सख्ये इत्यादि पूर्ववत् ॥ सुन्वतः । ‘ शतुरनुमः० ' इति विभक्तेरुदात्तत्वम् । शंसः । शंस्यते कीर्य् ते इति शंसोऽभिशापः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दूढ्यः । दुष्टं ध्यायन्तीति दुर्धियः । ‘ ध्यै चिन्तायाम्' इत्यस्मात् ‘क्विप् च ' इति क्विप् । दृशिग्रहणानुवृत्तेस्तस्य च विध्यन्तरोपसंग्रहार्थत्वात् संप्रसारणम् । पृषोदरादिषु ' ध्यै च इति पाठात् दुरो रेफस्योत्वं उत्तरपदादेः ष्टुत्वं च ।।
 
 
Line १६१ ⟶ १८०:
 
अथ । यज्ञाय । गृणते । सुऽगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने त्वं “वधैः हननसाधनैरायुधैः “दुःशंसान दुःखेन कीर्तनीयान् "दूढ्यः दुर्धियः पापबुद्धीन “अप "जहि वधं प्रापय । “ये “के “चित् ये केचन “दूरे विप्रकृष्टदेशे “वा अन्तिके समीपदेशे “वा वर्तमानाः "अत्रिणः अत्तारो राक्षसादयो विद्यन्ते तान् दुर्धियोऽप जहीत्यर्थः । “अथ अनन्तरं “यज्ञाय यज्ञपतये "गृणते त्वां स्तुवते यजमानाय “सुगं शोभनं मार्गं “कृधि कुरु । अन्यत् पूर्ववत् ॥ वधैः । ‘ हनश्च वधः' इति हन्तेः करणेऽप् वधादेशश्च । स च अदन्तोऽन्तोदात्तः । तस्यातो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । 'ईषद्दुःसुषु ' इति कर्मणि खल् । ' लिति' इति प्रत्ययात् पूर्वस्योदात्तत्वम् । जहि । लोटि हिः । 'हन्तेर्जः' इति जादेशः । तस्य • असिद्धवदत्रा भात्' इति असिद्धत्वात् हेर्लुगभावः । अन्ति । अन्तिकस्य ‘कादिलोपो बहुलम्' इति कलोपः । अत्रिणः । ‘ अदेस्त्रिनि च ' इति त्रिनिप्रत्ययः । इकारो नकारपरित्राणार्थः । गृणते । शतुरनुमः । इति विभक्तेरुदात्तत्वम् । सुगम् । ‘ सुदुरोरधिकरणे ' ( पा. सू. ३. २. ४८. ३ ) इति गमेर्डः । कृधि । श्रुशृणुपॄकृवृभ्यश्छन्दसि ' इति हेर्धिः । ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् ॥
 
 
Line १७४ ⟶ १९५:
 
आत् । इन्वसि । वनिनः । धूमऽकेतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “अरुषा आरोचमानौ “रोहिता लोहितवर्णौ। रोहित इत्यग्नेरश्वस्याख्या ‘रोहितोऽग्नेः' (नि. १. १५.२ ) इति दर्शनात् । ‘रोहितेन त्वाग्निर्देवतां गमयतु' (तै. सं. १. ७. ४. ३) इति मन्त्रवर्णाच्च । ‘ एते वै देवाश्वाः' (तै. सं. १. ७. ४. ३ ) इति हि तत्र व्याख्यातम् । “वातजूता । वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ। ईदृशावश्वौ “रथे “यत् यदा “अयुक्थाः अयोजयः तदानीं वनानि दहतः “ते तव “रवः शब्दः “वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गम्भीरो भवति । “आत् अनन्तरं “वनिनः वनसंबद्धान वृक्षान् “धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिना “इन्वसि व्याप्नोषि । अन्यत् पूर्ववत् ॥ अयुक्थाः । ‘ युजिर योगे' । लुङि ‘झलो झलि ' इति सकारलोपः । अरुषेत्यादिद्विवचनेषु ‘ सुपां सुलुक्° ' इति आकारः । रवः । ‘ रु शब्दे'।' ऋदोरप्' इति भावे अप । इन्वसि । इवि व्याप्तौ '। भौवादिकः । इदित्त्वात् नुम् ॥ ॥ ३१ ॥
 
 
Line १८७ ⟶ २१०:
 
सुऽगम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “अध दग्धुं वनप्रवेशानन्तरं “स्वनात् त्वदीयात् पूर्वोक्तगम्भीरशब्दात् । उतशब्दोऽप्यर्थः । “पतत्रिणः पक्षिणोऽपि “बिभ्युः बिभ्यति भयं प्राप्नुवन्ति । उत्पतनेन देशान्तरं गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवन्ति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायते इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवन्तीत्यर्थः । तादृशस्य “ते तव “द्रप्साः ज्वालैकदेशाः “यवसादः यवसानामरण्ये वर्तमानानां तृणानामत्तारः सन्तः “यत् यदा “व्यस्थिरन विविधमवतिष्ठन्ते “तत् तदा “ते तव सर्वमरण्यं "सुगं सुखेन गन्तुं शक्यम् । अतः “तावकेभ्यः त्वदीयेभ्यः “रथेभ्यः च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैः तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबन्धमन्तरेण पश्चाद्गच्छन्तीति भावः। अन्यत् समानम् ॥ बिभ्युः । ‘ ञिभी भये । छान्दसो लिट् । ‘ एरनेकाचः० ' इति यण् । व्यस्थिरन् । ‘ समवप्रविभ्यः' इति तिष्ठतेरात्मनेपदम् । लुङि व्यत्ययेन झस्य रन् । स्थाध्वोरिच्च' इति इस्वम् । ‘ ह्रस्वादङ्गात् ' ( पा. सू. ८. २. २७) इति सलोपः । तावकेभ्यः । ‘ तवकममकावेकवचने' ( पा. सू. ४. ३. ३ ) इति युष्मदस्तवकादेशः ॥ ।
 
 
Line २०० ⟶ २२५:
 
मृळ । सु । नः । भूतु । एषाम् । मनः । पुनः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
"अयम् अग्नेः स्तोता “मित्रस्य अहरभिमानिनो देवस्य “वरुणस्य राज्यभिमानिनश्च संबन्धिने “धायसे धारणायावस्थापनाय भवतु । मित्रावरुणाविममग्नेः स्तोतारं धारयतामित्यर्थः । “अवयाताम् अवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादन्तरिक्षे वर्तमानानां “मरुताम् एतत्संज्ञानां देवानां "हेळः क्रोधः “अद्भुतः महान् भवति । अद्भुत इत्येतन्महन्नाम । तस्मात् क्रोधात् इममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः । अपि च “नः अस्मान हे अग्ने “सु “मृळ सुष्ठु मृडय सुखय । “एषां मरुतां “मनः च “पुनः “भूतु पुनरपि प्रसन्नं भवतु । अन्यत् समानम् ॥ धायसे ।' वहिहाधाञ्भ्यश्छन्दसि इति भावे असुन् । नित्' इत्यनुवृत्तेः ‘ आतो युक् चिण्कृतोः' इति युक् । अवयाताम् । ‘ या प्रापणे '। अस्मात् अवपूर्वात् लटः शतृ । ‘ शतुरनुमः०' इति विभक्तेरुदात्तत्वम् । मृळ ।“ मृड सुखने । छन्दस्युभयथा ' इति शप आर्धधातुकत्वात् ‘णेरनिटि' इति णिलोपः । द्व्यचोऽतस्तिङः इति संहितायां दीर्घत्वम् । भूतु ।' बहुलं छन्दसि ' इति शपो लुक् ।।
 
 
Line २१३ ⟶ २४०:
 
शर्मन् । स्याम । तव । सप्रथःऽतमे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “देवः द्योतमानस्त्वं “देवानां सर्वेषाम् “अद्भुतः महान् “मित्रः “असि प्रौढः सखा भवसि । तथा “चारुः शोभनस्त्वम् “अध्वरे यज्ञे “वसूनां सर्वेषां धनानां “वसुः “असि निवासयिता भवसि । अतोऽस्माकं वसूनि देहीत्यर्थः । किंच “सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे “तव त्वत्संबन्धिनि शर्मणि यज्ञगृहे “स्याम वर्तमाना भवेम । अन्यत् पूर्ववत् ॥ शर्मन् । सुपां सुलुक् । इति सप्तम्या लुक् ।।
 
 
Line २२६ ⟶ २५५:
 
दधासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
 
हे “अग्ने “ते त्वत्संबन्धि “उत् खलु “भद्रं भजनीयम् । प्रशस्तमित्यर्थः । किं पुनस्तत् । “स्वे “दमे स्वकीये उत्तरवेदिलक्षणे निवासस्थाने । तस्यैष स्वो लोको यदुत्तरवेदीनाभिः ' ( ऐ. ब्रा. १ २८ ) इति श्रुतेः । तस्यामुत्तरवेद्यां “समिद्धः सम्यगिद्धः प्रज्वलितः “सोमाहुतः हुतेन सोमरसेन संतर्पितः सन् “जरसे ऋत्विग्भिः स्तूयसे इति यदस्ति तद्भद्रमित्यर्थः । एवं प्रशस्तस्त्वं “मृळयत्तमः अतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं वा “द्रविणं धनं “च “दाशुषे हविर्दत्तवते यजमानाय “दधासि प्रयच्छसि । अन्यत् समानम् ॥ समिद्धः । ‘ ञिइन्धी दीप्तौ । कर्मणि निष्ठा । ‘ श्वीदितो निष्ठायाम् ' इति इट्प्रतिषेधः । ‘ गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् । सोमाहुतः ।। सोमेनाहुतः । तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । जरसे । जरतिः स्तुतिकर्मा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। यद्वृत्तयोगादनिघातः । दधासि। ‘ अनुदात्ते च ' इति अभ्यस्तस्य आद्युदात्तत्वम् ॥
 
 
Line २३९ ⟶ २७०:
 
यम् । भद्रेण । शवसा । चोदयासि । प्रजाऽवता । राधसा । ते । स्याम ॥
 
हे "सुद्रविणः शोभनधन "अदिते अखण्डनीयाग्ने "सर्वताता सर्वासु कर्मततिषु यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानाय “अनागास्त्वम् अपापत्वं पापराहित्येन कर्मार्हतां “त्वं “ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । "यं च यजमानं “भद्रेण भजनीयेन कल्याणेन “शवसा बलेन “चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन “ते "राधसा त्वया दत्तेन धनेन युक्ताः स्याम भवेम ॥ सुद्रविणः । शोभनानि द्रविणानि धनानि यस्य । ‘ द्रु गतौ । द्रुदक्षिभ्यामिनन् ' ( उ. सू. २. २०८)। द्रविणशब्दस्यान्ते सकारोपजनश्छान्दसः । ददाशः । ‘ दाशृ दाने ' । लेट अडागमः। ‘बहुलं छन्दसि' इति शपः श्लुः । ‘ अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । सर्वताता। सर्वदेवात्तातिल' इति स्वार्थे तातिल्प्रत्ययः। यास्कपक्षे तु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्या आत्वम् । उभयत्रापि सुपां सुलुक्' इति सप्तम्या डादेशः । चोदयासि । ‘ चुद प्रेरणे' । लेटि आडागमः ॥
 
 
Line २५३ ⟶ २८६:
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥
 
हे "देव दानादिगुणयुक्त "अग्ने सः पूर्वोक्तगुणविशिष्टः त्वं "सौभगत्वस्य सुभगत्वं सौभाग्यं “विद्वान् जानन् "इह अस्मिन् कर्मणि "अस्माकमायुः “प्र “तिर प्रवर्धय । प्रपूर्वस्तिरतिर्वर्धनार्थः । त्वया वर्धितं नः अस्माकं “तत् आयुः मित्रादयः षड्दैवताः “ममहन्तां पूजयन्तां रक्षन्त्वित्यर्थः । “मित्रः प्रमीतेस्त्राता “वरुणः अनिष्टानां निवारयिता अदितिः अदीना अखण्डनीया वा देवमाता “सिन्धुः स्यन्दनशीलोदकात्मा देवता "पृथिवी प्रथिता भूदेवता। “उत इति समुच्चये। "द्यौः प्रकाशमाना द्युलोकात्मा देवता । एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहन्तामिति पूर्वत्रान्वयः ॥ सौभगत्वस्य । सुभगस्य भावः सौभगम् ।' सुभगान्मन्त्रे ' इति उद्गात्रादिषु पाठात् भावे अञ् । पुनरपि भावप्रत्ययोत्पत्तिश्छान्दसी । ममहन्ताम् । ‘ मह पूजायाम् ' । भौवादिकः। लोटि • बहुलं छन्दसि ' इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥ ॥ ३२ ॥
 
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
 
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके षष्ठोऽध्यायः समाप्तः ।।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्