"ऋग्वेदः सूक्तं १०.१६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम |
यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः ॥
शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः |
यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति ॥
सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा |
अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः ॥
 
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः |
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम ॥
अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः |
अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः ॥
यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः |
अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश ॥
 
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च |
नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते ॥
इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम |
एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते ॥
करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः |
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ॥
 
यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम |
तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे ॥
यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः |
परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ ॥
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि |
उशन्नुशत आ वह पितॄन हविषे अत्तवे ॥
 
यं तवमग्ने समदहस्तमु निर्वापया पुनः |
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा ॥
शीतिके शीतिकावति हलादिके हलादिकावति |
मण्डूक्या सुसं गम इमं सवग्निं हर्षय ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६" इत्यस्माद् प्रतिप्राप्तम्