"ऋग्वेदः सूक्तं १०.१६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मैनमग्ने वि दहो माभि शोचो मास्य तवचंत्वचं चिक्षिपो माशरीरममा शरीरम्
यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥१॥
यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः ॥
शर्तंशृतं यदा करसि जातवेदो.अथेमेनंजातवेदोऽथेमेनं परि दत्तात्पित्र्भ्यःदत्तात्पितृभ्यः
यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥२॥
यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति ॥
सूर्यं चक्षुर्गछतुचक्षुर्गच्छतु वातमात्मा दयांद्यांगछप्र्थिवींगच्छ पृथिवीं च धर्मणा ।
अपो वा गछगच्छ यदि तत्र ते हितमोषधीषु परतिप्रति तिष्ठा शरीरैः ॥३॥
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिःते अर्चिः
 
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥४॥
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः ।
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम ॥
अयुर्वसानआयुर्वसान उप वेतु शेषः सं गछतान्तन्वागच्छतां तन्वा जातवेदः ॥५॥
अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः ।
यतयत्ते ते कर्ष्णःकृष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदःवा श्वापदः
अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः ॥
अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणाँ आविवेश ॥६॥
यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः ।
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्वप्रोर्णुष्व पीवसामेदसापीवसा मेदसा च ।
अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश ॥
नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥७॥
 
इममग्ने चमसं मा वि जिह्वरः परियोप्रियो देवानामुतसोम्यानामदेवानामुत सोम्यानाम्
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च ।
एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥८॥
नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते ॥
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम ।
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतुहव्यं परजाननवहतु प्रजानन् ॥९॥
एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते ॥
यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् ।
करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः ।
तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥१०॥
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ॥
यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः ।
 
परेदुहव्यानिप्रेदु हव्यानि वोचति देवेभ्यश्च पित्र्भ्यपितृभ्य॥११॥
यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम ।
तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे ॥
यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः ।
परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ ॥
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि ।
उशन्नुशत आ वह पितॄन हविषेपितॄन्हविषे अत्तवे ॥१२॥
यं तवमग्नेत्वमग्ने समदहस्तमु निर्वापया पुनः ।
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशाव्यल्कशा ॥१३॥
शीतिके शीतिकावति हलादिकेह्लादिके हलादिकावतिह्लादिकावति
मण्डूक्या सुसंसु सं गम इमं सवग्निंस्वग्निं हर्षय ॥१४॥
 
यं तवमग्ने समदहस्तमु निर्वापया पुनः ।
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा ॥
शीतिके शीतिकावति हलादिके हलादिकावति ।
मण्डूक्या सुसं गम इमं सवग्निं हर्षय ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६" इत्यस्माद् प्रतिप्राप्तम्