"ऋग्वेदः सूक्तं १०.१७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तवष्टात्वष्टा दुहित्रे वहतुं कर्णोतीतीदंकृणोतीतीदं विश्वं भुवनंसमेतिभुवनं समेति
यमस्य माता पर्युह्यमाना महो जाया विवस्वतोननाशविवस्वतो ननाश ॥१॥
अपागूहन्नम्र्तांअपागूहन्नमृतां मर्त्येभ्यः कर्त्वीकृत्वी सवर्णामददुर्विवस्वते ।
उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥२॥
उताश्विनावभरद यत तदसीदजहादु दवामिथुना सरण्यूः ॥
पूषा तवेतश्च्यावयतुत्वेतश्च्यावयतु परप्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
तवैतेभ्यःत्वैतेभ्यः परि ददत पित्र्भ्यो.अग्निर्देवेभ्यःददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥३॥
आयुर्विश्वायुः परि पासति तवात्वा पूषा तवात्वा पातु परपथेपुरस्तातप्रपथे पुरस्तात्
 
यत्रसतेयत्रासते सुक्र्तोसुकृतो यत्र ते ययुस्तत्र तवादेवःत्वा देवः सविता दधातु ॥४॥
आयुर्विश्वायुः परि पासति तवा पूषा तवा पातु परपथेपुरस्तात ।
पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषतअस्माँ अभयतमेन नेषत्
यत्रसते सुक्र्तो यत्र ते ययुस्तत्र तवादेवः सविता दधातु ॥
स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥५॥
पूषेमा आशा अनु वेद सर्वाः सो अस्मानभयतमेननेषत ।
प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
सवस्तिदा आघ्र्णिः सर्ववीरो.अप्रयुछन पुर एतुप्रजानन ॥
उभे अभि परियतमेप्रियतमे सधस्थे आ च परा चचरतिच चरति परजाननप्रजानन् ॥६॥
परपथे पथमजनिष्ट पूषा परपथे दिवः परपथेप्र्थिव्याः ।
उभे अभि परियतमे सधस्थे आ च परा चचरति परजानन ॥
 
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुक्र्तोसुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दातदात् ॥७॥
सरस्वति या सरथं ययथययाथ सवधाभिर्देविस्वधाभिर्देवि पित्र्भिर्मदन्तीपितृभिर्मदन्ती
आसद्यास्मिन बर्हिषिआसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आधेह्यस्मेआ धेह्यस्मे ॥८॥
सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥९॥
अपोआपो अस्मान मातरःअस्मान्मातरः शुन्धयन्तु घर्तेनघृतेन नो घर्तप्वःघृतप्वः पुनन्तु ।
 
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥१०॥
अपो अस्मान मातरः शुन्धयन्तु घर्तेन नो घर्तप्वः पुनन्तु ।
द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।
विश्वं हि रिप्रं परवहन्ति देविरुदिदाभ्यः शुचिरापूत एमि ॥
समानं योनिमनु संचरन्तं दरप्संद्रप्सं जुहोम्यनु सप्त होत्राः ॥११॥
दरप्सश्चस्कन्द परथमाननु दयूनिमं च योनिमनु यश्च पुर्वः ।
यस्ते दरप्सद्रप्स सकन्दतिस्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थातधिषणाया उपस्थात्
समानं योनिमनु संचरन्तं दरप्सं जुहोम्यनु सप्त होत्राः ॥
अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥१२॥
यस्ते दरप्स सकन्दति यस्ते अंशुर्बाहुच्युतो धिषणायाुपस्थात ।
यस्ते दरप्सद्रप्स सकन्नोस्कन्नो यस्ते अंशुरवश्च यः परःस्रुचापरः स्रुचा
अध्वर्योर्वा परि वा यः पवित्रात तं ते जुहोमिमनसा वषट्क्र्तम ॥
अयं देवो बर्हस्पतिःबृहस्पतिः सं तं सिञ्चतु राधसे ॥१३॥
पयस्वतीरोषधयः पयस्वन मामकंपयस्वन्मामकं वचः ।
अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥१४॥
 
यस्ते दरप्स सकन्नो यस्ते अंशुरवश्च यः परःस्रुचा ।
अयं देवो बर्हस्पतिः सं तं सिञ्चतु राधसे ॥
पयस्वतीरोषधयः पयस्वन मामकं वचः ।
अपाम्पयस्वदित पयस्तेन मा सह शुन्धत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१७" इत्यस्माद् प्रतिप्राप्तम्