"ऋग्वेदः सूक्तं १०.१८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परं मर्त्योमृत्यो अनु परेहि पन्थां यस्ते सवस्व इतरो देवयानातदेवयानात्
चक्षुष्मते शर्ण्वतेशृण्वते ते बरवीमिब्रवीमि मा नः परजांप्रजां रीरिषोमोतरीरिषो वीरानमोत वीरान् ॥१॥
मर्त्योःमृत्योः पदं योपयन्तो यदैत दराघीयद्राघीय आयुः परतरन्दधानाःप्रतरं दधानाः
आप्यायमानाः परजयाप्रजया धनेन शुद्धाःपूताशुद्धाः पूता भवत यज्ञियासः ॥२॥
इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य ।
पराञ्चोप्राञ्चो अगाम नर्तयेनृतये हसाय दराघीयद्राघीय आयुःप्रतरंआयुः प्रतरं दधानाः ॥३॥
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतमगादपरो अर्थमेतम्
 
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युंपुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥४॥
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम ।
यथाहान्यनुपूर्वं भवन्ति यथ रतवऋतव रतुभिर्यन्तिसाधुऋतुभिर्यन्ति साधु
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ॥
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषामकल्पयैषाम् ॥५॥
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु ।
आ रोहतायुर्जरसं वर्णानावृणाना अनुपूर्वं यतमाना यतिष्ठयति ष्ठ
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ॥
इह तवष्टात्वष्टा सुजनिमा सजोषा दीर्घमायुःकरतिदीर्घमायुः करति जीवसे वः ॥६॥
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ ।
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तुसं विशन्तु
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ॥
अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥७॥
 
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु ।
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ॥
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथसं बभूथ ॥८॥
धनुर्हस्तादाददानो मर्तस्यास्मेमृतस्यास्मे कषत्रायक्षत्राय वर्चसेबलायवर्चसे बलाय
अत्रैव तवमिहत्वमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेमस्पृधो अभिमातीर्जयेम ॥९॥
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवामपृथिवीं सुशेवाम्
 
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवात्वा पातुनिरतेरुपस्थातपातु निरृतेरुपस्थात् ॥१०॥
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम ।
उच्छ्वञ्चस्व पर्थिविपृथिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चनाभव सूपवञ्चना
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ॥
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहिभूम ऊर्णुहि ॥११॥
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना ।
उच्छ्वञ्चमाना पर्थिवीपृथिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्तामहि श्रयन्ताम्
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ॥
ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥१२॥
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम ।
उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् ।
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ॥
एतां सथूणांस्थूणां पितरो धारयन्तु ते.अत्रायमःतेऽत्रा यमः सादना ते मिनोतु ॥१३॥
परतीचीनेप्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
परतीचींप्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥१४॥
 
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम ।
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ॥
परतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
परतीचीं जग्रभा वाचमश्वं रशनया यथा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१८" इत्यस्माद् प्रतिप्राप्तम्