"ऋग्वेदः सूक्तं १०.२०" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
भद्रं नो अपि वातय मनः ||
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम |
यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः ||
यमासा कर्पनीळं भासाकेतुं वर्धयन्ति |
भराजतेश्रेणिदन ||
अर्यो विशां गातुरेति पर यदानड दिवो अन्तान |
कविरभ्रं दिद्यानः ||
 
जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे |
मिन्वन सद्म पुर एति ||
स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति |
अग्निं देवा वाशीमन्तम ||
यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य |
अद्रेःसूनुमायुमाहुः ||
 
नरो ये के चास्मदा विश्वेत ते वाम आ सयुः |
अग्निंहविषा वर्धन्तः ||
कर्ष्णः शवेतो.अरुषो यामो अस्य बरध्न रज्र उत शोणोयशस्वान |
हिरण्यरूपं जनिता जजान ||
एवा ते अग्ने विमदो मनीषामूर्जो नपादम्र्तेभिःसजोषाः |
गिर आ वक्षत सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२०" इत्यस्माद् प्रतिप्राप्तम्