"ऋग्वेदः सूक्तं १०.५१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
}}
 
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।
विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥१॥
Line ३१ ⟶ २९:
तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥९॥
 
</prespan></poem>
 
</div>
 
 
{{सायणभाष्यम्|
‘महत्तत्' इति नवर्चं नवमं सूक्तम् । वज्रभूतेन वषट्कारेण देवानां हविर्वहनेन च हतेषु भ्रातृषु कनिष्ठः सौचीको नामाग्निर्वषट्कारहविर्वहनाभ्यां भीतो देवेभ्यो निर्गत्यापः प्राविशत् । स च मत्स्यैः प्रदर्शितः सन्नन्वेष्टुमागतैर्देवैः सहेदमादिसूक्तत्रयेण संवादं कृतवान् । अस्य सूक्तस्य द्वितीयादियुजश्चतस्रो विश्वे देवाः शास्तन' इति षडृचमुत्तरसूक्तं चेति दशर्चोऽग्निवाक्यम् । अयुजः प्रथमाद्याः पञ्चर्चो ‘यमैच्छाम मनसा' इत्येकादशर्चमुत्तरसूक्तं च देवानां वाक्यम् । तत्र ‘ तदद्य वाचः प्रथमं मसीय' इति द्वृचस्त्वग्नेर्वाक्यम् । अतोऽग्निवाक्येषु देवा देवताग्निर्ऋषिः । देवोक्तिष्वग्निर्देवता देवा ऋषयः । अनादेशपरिभाषयेदमुत्तरं च द्वे त्रैष्टुभे विशेषानभिधानात् । तथा चानुक्रान्तं -- वषट्कारेण वृक्णेषु भ्रातृषु सौचीकोऽग्निरपः प्रविश्य देवैः समवददुत्तरैस्त्रिभिर्महत्तन्नव तत्र युजोऽग्निवाक्यं विश्व इत्युत्तरं षट्कमयुजो देवानां यमैच्छामेत्युत्तरं चैकादशकं तदद्येति तु द्वृचोऽग्नेः' इति । गतो विनियोगः । सूक्तत्रयोक्तार्थे तैत्तिरीयब्राह्मणम्-' अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽग्निरबिभेदित्थं वाव स्य आर्तिमारिष्यतीति स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन्' (तै. सं. २. ६. ६) इत्यादि । तत्राद्यया देवा अग्निमाहुः ॥
 
 
म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा॑सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः ।
 
विश्वा॑ अपश्यद्बहु॒धा ते॑ अग्ने॒ जात॑वेदस्त॒न्वो॑ दे॒व एकः॑ ॥१
 
म॒हत् । तत् । उल्ब॑म् । स्थवि॑रम् । तत् । आ॒सी॒त् । येन॑ । आऽवि॑ष्टितः । प्र॒ऽवि॒वेशि॑थ । अ॒पः ।
 
विश्वाः॑ । अ॒प॒श्य॒त् । ब॒हु॒धा । ते॒ । अ॒ग्ने॒ । जात॑ऽवेदः । त॒न्वः॑ । दे॒वः । एकः॑ ॥
 
महत् । तत् । उल्बम् । स्थविरम् । तत् । आसीत् । येन । आऽविष्टितः । प्रऽविवेशिथ । अपः ।
 
विश्वाः । अपश्यत् । बहुधा । ते । अग्ने । जातऽवेदः । तन्वः । देवः । एकः ॥
 
“तदुल्बं वक्ष्यमाणं तत् प्रावरणं "महत् "स्थविरम् अत्यन्तं स्थूलं च "तत् तत् "आसीत् येन उल्बेन “आविष्टितः आवेष्टितः सन् हे अग्ने "प्रविवेशिथापः उदकानि प्रविष्टवानसि । हे "अग्ने “जातवेदः जातप्रज्ञ "ते "विश्वाः सर्वाः "तन्वः तनूः सर्वांण्यङ्गानि "बहुधा बहुप्रकारम् "एकः देवः “अपश्यत् दृष्टवान् ॥
 
 
को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् ।
 
क्वाह॑ मित्रावरुणा क्षियंत्य॒ग्नेर्विश्वाः॑ स॒मिधो॑ देव॒यानीः॑ ॥२
 
कः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् ।
 
क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥
 
कः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिऽअपश्यत् ।
 
क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्ऽइधः । देवऽयानीः ॥
 
इदमग्नेर्वाक्यम् । एको देवोऽपश्यदित्युक्ते पृच्छति । "को "मा मां "ददर्श दृष्टवान् । "स "देवः “कतमः "यो "मे मम "तन्वः तनूः “बहुधा बहुप्रकारं स्थिताः "पर्यपश्यत् परिदृष्टवान् । हे "मित्रावरुणा मित्रावरुणौ "अग्नेः मम “विश्वाः सर्वाः "समिधः दीप्ताः "देवयानीः देवयानसाधनभूताः तन्वो दृष्टा इत्युक्तं यदि दृष्टाश्चेत्तर्हि “क्व “क्षियन्ति क्व निवसन्तीत्येवं देवानां पुरतो वर्तमानौ मित्रावरुणावाहाग्निः ॥
 
 
ऐच्छा॑म त्वा बहु॒धा जा॑तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु ।
 
तं त्वा॑ य॒मो अ॑चिकेच्चित्रभानो दशांतरु॒ष्याद॑ति॒रोच॑मानं ॥३
 
ऐच्छा॑म । त्वा॒ । ब॒हु॒धा । जा॒त॒ऽवे॒दः॒ । प्रऽवि॑ष्टम् । अ॒ग्ने॒ । अ॒प्ऽसु । ओष॑धीषु ।
 
तम् । त्वा॒ । य॒मः । अ॒चि॒के॒त् । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । द॒श॒ऽअ॒न्त॒रु॒ष्यात् । अ॒ति॒ऽरोच॑मानम् ॥
 
ऐच्छाम । त्वा । बहुधा । जातऽवेदः । प्रऽविष्टम् । अग्ने । अप्ऽसु । ओषधीषु ।
 
तम् । त्वा । यमः । अचिकेत् । चित्रभानो इति चित्रऽभानो । दशऽअन्तरुष्यात् । अतिऽरोचमानम् ॥
 
एवमग्निना पृष्टा देवा अग्निं ब्रुवन्ति । हे "जातवेदः जातप्रज्ञ “अग्ने "त्वा त्वाम् अनु “ऐच्छाम । कीदृशं त्वाम् "अप्सु उदकेषु “ओषधीषु च "बहुधा "प्रविष्टम् । अन्विष्य च “तं तादृशमप्प्रविष्टं “त्वा त्वां "यमः देवः "अचिकेत् ज्ञातवान् हे "चित्रभानो चायनीयरश्मे । कुत्र स्थितं ज्ञातवानिति तदुच्यते । "दशान्तरुष्यात् । अन्तरुष्यं गूढमावासस्थानं तच्च स्थानं दशसंख्योपेतम् । तादृशं स्थानम् “अतिरोचमानम् अतीत्य प्रकाशमानम् । अग्नेर्हि गूढानि दश स्थानानि भवन्ति । पृथिव्यादयस्त्रयो लोका अग्निवाय्वादित्यास्त्रयो देवा आप ओषधयो वनस्पतयः प्राणिशरीरमिति दश स्थानानि ॥
 
 
हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा॑ यु॒नज॒न्नत्र॑ दे॒वाः ।
 
तस्य॑ मे त॒न्वो॑ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ॥४
 
हो॒त्रात् । अ॒हम् । व॒रु॒ण॒ । बिभ्य॑त् । आ॒य॒म् । न । इत् । ए॒व । मा॒ । यु॒नज॑न् । अत्र॑ । दे॒वाः ।
 
तस्य॑ । मे॒ । त॒न्वः॑ । ब॒हु॒धा । निऽवि॑ष्टाः । ए॒तम् । अर्थ॑म् । न । चि॒के॒त॒ । अ॒हम् । अ॒ग्निः ॥
 
होत्रात् । अहम् । वरुण । बिभ्यत् । आयम् । न । इत् । एव । मा । युनजन् । अत्र । देवाः ।
 
तस्य । मे । तन्वः । बहुधा । निऽविष्टाः । एतम् । अर्थम् । न । चिकेत । अहम् । अग्निः ॥
 
अनया देवा मां ज्ञातवन्त इति निश्चित्य गूहनस्य प्रयोजनमाह । हे "वरुण देव "अहं “होत्रात् होतव्यात् । हविर्वहनादित्यर्थः । तस्मात् "बिभ्यत् "आयम् आगतवानस्मि । अतः “मा माम् “एव एवं पूर्वप्रकारेण “अत्र अस्मिन् हविर्वहने “नेत् "युनजन् नैव योजयन्तु "देवाः । "तस्य तादृशस्य बिभ्यतः “मे “तन्वो "बहुधा “निविष्टाः अप्सु । "एतमर्थम् एतद्धविर्वहनकार्यम् "अग्निः “अहं न “चिकेत न बुध्ये नाङ्गीकरोमि ॥
 
 
एहि॒ मनु॑र्देव॒युर्य॒ज्ञका॑मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने ।
 
सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा॑नः ॥५
 
आ । इ॒हि॒ । मनुः॑ । दे॒व॒ऽयुः । य॒ज्ञऽका॑मः । अ॒र॒म्ऽकृत्य॑ । तम॑सि । क्षे॒षि॒ । अ॒ग्ने॒ ।
 
सु॒ऽगान् । प॒थः । कृ॒णु॒हि॒ । दे॒व॒ऽयाना॑न् । वह॑ । ह॒व्यानि॑ । सु॒ऽम॒न॒स्यमा॑नः ॥
 
आ । इहि । मनुः । देवऽयुः । यज्ञऽकामः । अरम्ऽकृत्य । तमसि । क्षेषि । अग्ने ।
 
सुऽगान् । पथः । कृणुहि । देवऽयानान् । वह । हव्यानि । सुऽमनस्यमानः ॥
 
अग्निनैवमुक्ता देवाः पुनरग्निमाह्वयन्ति । हे "अग्ने “एहि आगच्छ। "मनुः मनुष्यो यष्टा मननीयो मनू राजा वा “देवयुः देवान् यष्टुमिच्छन् "यज्ञकामश्च भवति । अत एहि । किं कुर्वन् यज्ञकामो भवतीति चेदुच्यते । "अरंकृत्य केवलं तेजःपुञ्जमेवालंकुर्वन् । यद्वेदमुत्तरत्र संबध्यते । त्वं तु अलंकृत्यात्मानमलंकुर्वन् "तमसि अन्यैर्ज्ञातुमशक्येऽन्धकारे “क्षेषि निवससि । हे अग्ने आगत्य च “देवयानान् देवान प्रति यैर्मनुष्या गच्छन्ति तान् "पथः मार्गान् "सुगान् "कृणुहि कुरु। ‘कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योरञ्च' इत्युप्रत्ययः । संमत्या नो यज्ञनिष्पत्तेर्देवयानाः सुपथा भवन्ति । "वह च “हव्यानि अस्मदीयानि "सुमनस्यमानः सौमनस्यमाचरंस्त्वम् ॥ ॥ १० ॥
 
 
अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा॑न॒मन्वाव॑रीवुः ।
 
तस्मा॑द्भि॒या व॑रुण दू॒रमा॑यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः॑ ॥६
 
अ॒ग्नेः । पूर्वे॑ । भ्रात॑रः । अर्थ॑म् । ए॒तम् । र॒थीऽइ॑व । अध्वा॑नम् । अनु॑ । आ । अ॒व॒री॒वु॒रिति॑ ।
 
तस्मा॑त् । भि॒या । व॒रु॒ण॒ । दू॒रम् । आ॒य॒म् । गौ॒रः । न । क्षे॒प्नोः । अ॒वि॒जे॒ । ज्यायाः॑ ॥
 
अग्नेः । पूर्वे । भ्रातरः । अर्थम् । एतम् । रथीऽइव । अध्वानम् । अनु । आ । अवरीवुरिति ।
 
तस्मात् । भिया । वरुण । दूरम् । आयम् । गौरः । न । क्षेप्नोः । अविजे । ज्यायाः ॥
 
अनयाग्निः स्वपलायननिमित्तमाह । हे देवाः “अग्नेः मम “पूर्वे पूर्वमुत्पन्नाः “भ्रातरः भूपतिभुवनपतिर्भूतानां पतिरिति त्रयोऽग्रजाः “एतम् "अर्थं हविर्वहनाख्यमर्थम् "अन्वावरीवुः अनुक्रमेण वृतवन्तः । तत्र वृणोतेर्यङ्लुगन्ताल्लुङि झेश्छन्दसो लुक् । ‘बहुलं छन्दसि' इत्युक्तम् । आवरणे दृष्टान्तः । “रथीवाध्वानम् । अध्वानं यथा रथी वृणोति तद्वत् । ते भ्रातरस्तथा कुर्वन्तो हताः । “तस्मात् मरणात् "भिया भीत्या हे "वरुण “दूरं देशम् "आयम् । किंच “क्षेप्नोः इषुक्षेप्तुः धनुषः “ज्यायाः सकाशातू “गौरो “न गौरमृग इव स यथा बिभेति चलति वा तद्वत् “अविजे अकम्पे । ‘ ओविजी भयचलनयोः । अनुदात्तेत्तौदादिकः । तस्य लङ्युत्तमे रूपम् ॥
 
 
कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा॑ यु॒क्तो जा॑तवेदो॒ न रिष्याः॑ ।
 
अथा॑ वहासि सुमन॒स्यमा॑नो भा॒गं दे॒वेभ्यो॑ ह॒विषः॑ सुजात ॥७
 
कु॒र्मः । ते॒ । आयुः॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्तः । जा॒त॒ऽवे॒दः॒ । न । रिष्याः॑ ।
 
अथ॑ । व॒हा॒सि॒ । सु॒ऽम॒न॒स्यमा॑नः । भा॒गम् । दे॒वेभ्यः॑ । ह॒विषः॑ । सु॒ऽजा॒त॒ ॥
 
कुर्मः । ते । आयुः । अजरम् । यत् । अग्ने । यथा । युक्तः । जातऽवेदः । न । रिष्याः ।
 
अथ । वहासि । सुऽमनस्यमानः । भागम् । देवेभ्यः । हविषः । सुऽजात ॥
 
इदं देवानां वाक्यम् । हे "अग्ने "यत् "आयुः आयुष्यम् "अजरं जरारहितमस्ति तत् "ते “कुर्मः । "युक्तः तेनायुषा संयुक्तस्त्वं हे "जातवेदः जातप्रज्ञ “यथा “न “रिष्याः न म्रियसे तथा कुर्मः। "अथ “वहासि वह "सुमनस्यमानः सौमनस्यं कुर्वन् वोढव्यं वहन् । तदेव दर्शयति । “हविषः यजमानप्रत्तस्य "भागम् । केभ्यः । "देवेभ्यः । हे "सुजात शोभनजन्मन्नग्ने ॥
 
 
प्र॒या॒जान्मे॑ अनुया॒जांश्च॒ केव॑ला॒नूर्ज॑स्वंतं ह॒विषो॑ दत्त भा॒गं ।
 
घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ॥८
 
प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । केव॑लान् । ऊर्ज॑स्वन्तम् । ह॒विषः॑ । द॒त्त॒ । भा॒गम् ।
 
घृ॒तम् । च॒ । अ॒पाम् । पुरु॑षम् । च॒ । ओष॑धीनाम् । अ॒ग्नेः । च॒ । दी॒र्घम् । आयुः॑ । अ॒स्तु॒ । दे॒वाः॒ ॥
 
प्रऽयाजान् । मे । अनुऽयाजान् । च । केवलान् । ऊर्जस्वन्तम् । हविषः । दत्त । भागम् ।
 
घृतम् । च । अपाम् । पुरुषम् । च । ओषधीनाम् । अग्नेः । च । दीर्घम् । आयुः । अस्तु । देवाः ॥
 
अनेनाग्निर्हविर्वहने दातव्यान्युक्त्वा दत्तेति प्रतिजानाति । हे देवाः “मे मह्यं "प्रयाजान् प्रधानस्य प्रमुखे यष्टव्यानेतन्नामकान् हविर्भागान् तथा “अनुयाजान् अनु प्रधानात्पश्चाद्यष्टव्यानेतन्नामकान् "केवलान् असाधारणान् "दत्त प्रयच्छत । तथा "ऊर्जस्वन्तं प्रत्यभिघारणास्सारवन्तं "हविषः सर्वस्यापि चरुपुरोडाशादेः “भागं स्विष्टकृदाख्यं भागं दत्त । अथवोर्जस्वन्तं हविषो भागं प्रयाजानुयाजाख्यं दत्तेति योज्यम्। किंच “अपां सारभूतं ताभ्य उत्पन्नं वा “घृतम् आज्यभागादिसाधनम् “ओषधीनाम् ओषधीभ्य उत्पन्नं “पुरुषं “च भागं दत्त । किंच "अग्नेः मम "दीर्घमायुः “च “अस्तु । वषट्कारकृतवधभयं मा भूदित्यर्थः । अमुमितिहासं प्रस्तुत्य कौषीतकिब्राह्मणं- तस्मादाहुराग्नेयाः प्रयाजा आग्नेया अनुयाजा आग्नेयमाज्यमाग्नेयः पुरोडाशः' इति । शरीरदाया ह वा अग्नयो भवन्ति इति च ब्राह्मणं ‘ पुरुषाहुतिर्यस्य प्रियतमा' इति च ॥
 
 
तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वंतो ह॒विषः॑ संतु भा॒गाः ।
 
तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमंतां प्र॒दिश॒श्चत॑स्रः ॥९
 
तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः ।
 
तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥
 
तव । प्रऽयाजाः । अनुऽयाजाः । च । केवले । ऊर्जस्वन्तः । हविषः । सन्तु । भागाः ।
 
तव । अग्ने । यज्ञः । अयम् । अस्तु । सर्वः । तुभ्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः ॥
 
एवमग्निना याच्यमाना देवाः प्रतिब्रुवते । हे अग्ने "तव "प्रयाजा “अनुयाजाश्च "केवले असाधारणाः “ऊर्जस्वन्तः बलवन्तः "हविषः “भागाः सन्तु । हे अग्ने "अयं "सर्वः "यज्ञः च "तव “अस्तु । तथा “प्रदिशः प्रकृष्टा मुख्याः “चतस्रः दिशः “तुभ्यं “नमन्ताम् । अत एहि हविर्वहेति शेषः ॥ ॥ ११ ॥
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५१" इत्यस्माद् प्रतिप्राप्तम्