"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
आग्निं न सवव्र्क्तिभिर्होतारं तवा वर्णीमहे |
यज्ञायस्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषंविवक्षसे ॥
तवामु ते सवाभुवः शुम्भन्त्यश्वराधसः |
वेति तवामुपसेचनी वि वो मद रजीतिरग्न आहुतिर्विवक्षसे ॥
तवे धर्माण आसते जुहूभिः सिञ्चतीरिव |
कर्ष्णारूपाण्यर्जुना वि वो मदे विश्वा अधि शरियो धिषेविवक्षसे ॥
 
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य |
तमा नोवाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥
अग्निर्जातो अथर्वणा विदद विश्वानि काव्या |
भुवद दूतोविवस्वतो वि वो मदे परियो यमस्य काम्यो विवक्षसे ॥
तवां यज्ञेष्वीळते.अग्ने परयत्यध्वरे |
तवं वसूनिकाम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥
 
तवां यज्ञेष्व रत्विजं चारुमग्ने नि षेदिरे |
घर्तप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥
अग्ने शुक्रेण शोचिषोरु परथयसे बर्हत |
अभिक्रन्दन्व्र्षायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्