"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
कुह शरुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयते |
रषीणां वा यः कषये गुहा व चर्क्र्षे गिर ||
इह शरुत इन्द्रो अस्मे अद्य सतवे वज्र्य रचीषमः |
मित्रो नयो जनेष्वा यशश्चक्रे असाम्या ||
महो यस पतिः शवसो असाम्या महो नर्म्णस्य तूतुजिः |
भर्ता वज्रस्य धर्ष्णोः पिता पुत्रमिव परियम ||
 
युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः |
सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः ||
तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै |
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ||
अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम |
आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम ||
 
आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम |
तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम ||
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः |
तवन्तस्यामित्रहन वधर्दासस्य दम्भय ||
तवं न इन्द्र शूर शूरैरुत तवोतासो बर्हणा |
पुरुत्राते वि पूर्तयो नवन्त कषोणयो यथा ||
 
तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः |
गुहा यदी कवीनां विशां नक्षत्रशवसाम ||
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः |
यद ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ||
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः |
वयं-वयं त आसां सुम्ने सयाम वज्रिवः ||
 
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः |
विद्यामयासां भुजो धेनूनां न वज्रिवः ||
अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम |
शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः ||
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन |
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्