"यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २/मन्त्रः १९" इत्यस्य संस्करणे भेदः

{{header | title = यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविर... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
 
पङ्क्तिः ७:
| previous = [[यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २/मन्त्रः १८|मन्त्रः १८]]
| next = [[यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २/मन्त्रः २०|मन्त्रः २०]]
| notes = [[सम्पादकः — डॉ॰ ज्ञानप्रकाश शास्त्री, वैबसंस्करण-सम्पादकः — डॉ॰ नरेश कुमार धीमान्]]
| notes =
}}
{{यजुर्वेदभाष्यम् (दयानन्दसरस्वतीविरचितम्)/अध्यायः २}}
 
<br>
 
<p style="text-align: center;"><strong>घृताची स्थ इत्यस्य ऋषिः स एव। अग्निवायू देवते। भुरिक् पङ्क्तिश्छन्दः। पञ्चमः स्वरः॥</strong></p>