"अथर्ववेदः/काण्डं ८/सूक्तम् १४" इत्यस्य संस्करणे भेदः

{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं ८|काण्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २३:
तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ।
तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
तद्विषं सर्वासर्पा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}
 
</span></poem>
"https://sa.wikisource.org/wiki/अथर्ववेदः/काण्डं_८/सूक्तम्_१४" इत्यस्माद् प्रतिप्राप्तम्