"आश्वलायन श्रौतसूत्रम्/अध्यायः १०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः १० पृष्ठ...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">10.1
 
ज्योतिरृद्धिकामस्य १ नवसप्तदशः प्रजातिकामस्य २ विषुवत्स्तोमो भ्रातृव्यवतः ३ गौरभिजिच्च ४ गौरुभयसामा सर्वस्तोमो बुभूषतः ५ आयुर्दीर्घव्याधेः ६ पशुकामस्य विश्वजित् । ब्रह्मवर्चसकामवीर्यकामप्रजा-कामप्रतिष्ठाकामानां पृष्ट्याहान्यादितः पृथक्कामैः ७ इत्यतिरात्राः ८ तेषा-माद्यास्त्रय ऐकाहिकशस्याः ९ इत्येकाहाः १० अथाहीनाः ११ द्व्यहप्रभृतयो द्वादशरात्रपरार्ध्याः अग्निष्टोमादयः अतिरात्रान्ताः मासापवर्गाः अपरिमा-णदीक्षाः १२ एकाहांश्चैतरेयिणः १३ साहस्रशश्च दक्षिणाः १४ अतिरात्रांश्च सर्वशः १५ तत्राह्नां संख्याः संख्याताः षडहान्ता अभिप्लवात् १६ अतिरात्रस्त्वन्त्यः संख्यापूरणे गृहीतानां १७ हानौ वैश्वानरोऽधिकः १८ १ 10.1
पङ्क्तिः ४०:
 
 
</span></poem>