"आश्वलायन श्रौतसूत्रम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

><span style="font-size: 14pt; line-height: 200%">उक्तप्रकृतयोऽहीनैकाहाः १... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">उक्तप्रकृतयोऽहीनैकाहाः १ सिद्धैरहोभिरह्नामतिदेशः २ अनतिदेशे त्वेकाहो ज्योतिष्टोमो द्वादशशतदक्षिणस्तेन शस्यमेकाहानां ३ गोआयूषी विपरीते द्व्यहानां ४ त्र्यहाणां पृष्ठ्यत्र्! यहः पूर्वः । अभिप्लवत्र्यहो वा ५ एवम्प्रायाश्च दक्षिणा अर्वागतिरात्रेभ्यः ६ साहस्रास्त्वतिरात्राः ७ द्व्यहास्त्र्! यहाश्च ८ ये भूयांसस्त्र्यहादहीनाः सहस्रं तेषां त्र्यहे प्रसंख्यायान्वहन्ततः सहस्राणि ९ समावत्त्वेव दक्षिणा नयेयुः १० अतिरिक्तास्तूत्तमेऽधिकाः ११ अतिदिष्टानां स्तोमपृष्ठसंस्थान्यत्वादनन्यभावः १२ नित्या नैमित्तिका विकाराः १३ माध्यन्दिने तु होतुर्निष्केवल्ये स्तोमकारितं शस्यं १४ तत्रोपजनस्तार्क्ष्यवर्जमग्रे सूक्तानां १५ हानौ तत एवोद्धारः १६ येऽर्वाक् त्रिवृतः स्तोमाः स्युस्तृचा एव तत्र सूक्तस्थानेषु १७ यथा नित्या निविदोऽभ्युदियात् १८ १ 9.1
 
 
पङ्क्तिः ३१:
यस्य पशवो नोपधरेरन्नन्यान्वाभिजनान्निनीत्सेत सोऽप्तोर्यामेण यजेत १ माध्यन्दिने शिल्पयोनिवर्जमुक्तो विश्वजिता २ एकाहेन ३ गर्भकारञ्चेत् स्तुवीरंस्तथैव स्तोत्रियानुरूपान् ४ रथन्तरेणाग्रे ततो वैराजेन ततो रथन्तरेण ५ बृहद्वैराजाभ्यां वैवमेव ६ वामदेव्यशाक्वरे मैत्रावरुणस्य । नौधसवैरूपे ब्राह्मणाछंसिनः ७ श्यैतवैरूपे वा ८ कालेयरैवते अच्छावाकस्य ९ सामा-नन्तर्येण द्वौ द्वौ प्रगाथावगर्भकारं १० अतिरात्रस्त्विह ११ अद्वैपदोक्थ्यश्चेद्वैषुवतं तृतीयसवनं १२ ऊर्ध्वमाश्विनादतिरिक्तोक्थ्यानि १३ जराबोधत द्विविड्ढि जरमाणः समिध्यसेऽग्निनेन्द्रेणाभात्यग्निः क्षेत्रस्य पतिना वयमिति परिधानीया युवं देवा क्रतुना पूर्व्येणेति याज्या १४ यदद्यकच्च वृत्रहन्नुद्घेदभिश्रता मघमानो विश्वाभिः प्रातर्यावाणा क्षेत्रस्य पते मधुमन्तमूर्मिमिति परिधानीया युवां देवास्त्रय एकादशास इति याज्या १५ तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा नूनमश्विना त वां रथं मधुमतीरोषधीर्द्याव आप इति परिधानीयाऽपनाय्यं तदश्विना कृतं वामिति याज्या १६ अतो देवा अवन्तु न इति स्तोत्रियानुरूपौ १७ उत नोऽधियोगो अग्रा इति वानुरूपस्योत्तमा १८ ईडे द्यावापृथिवी उभा उ नूनं दैव्या होतारा प्रथमा पुरोहितेति परिधानीयाऽयं वां भागो निहितो यजत्रेति याज्या १९ यदि नाधीयात्पुराणमोकः सख्यं शिवं वामिति चतस्रो याज्याः २० तद्वो गाय सुते सचा स्तोत्रमिन्द्राय गायत त्यमु वः सत्रासाहं सत्रा ते अनुकृष्टय इति वा स्तोत्रियानुरूपाः २१ अपरिमिताः परःसहस्रा दक्षिणाः २२ श्वेतश्चाश्वतरीरथो होतुर्होतुः २३ ११ 9.11
 
</span></poem>