"आश्वलायन श्रौतसूत्रम्/अध्यायः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
; सत्राणामधिकारप्रवर्तनम्
७.१।१ सत्राणाम् । (सोम अहीन सत्र)
७.१।२ उक्ता दीक्षित उपसदः । (सोम अहीन सत्र)
पङ्क्तिः २४:
७.१।२२ प्रगाथ तृच सूक्त आगमेष्व् ऐकाहिकम् तावद् उद्धरेत् । (सोम अहीन सत्र)
 
; चतुर्विंशसंज्ञकेऽहनि स्तोत्रियानुरूपाणां कथनम्
७.२।१ चतुर्विंशे होता अजनिष्ट इत्य् आज्यम् । (सोम षडह हौत्रक शस्त्रस्)
७.२।२ आ नो मित्रा वरुणा मित्रम् वयम् हवामहे मित्रम् हुवे पूत दक्षम् अयम् वाम् मित्रा वरुणा पुरूरुणा चिद् ध्य् अस्ति प्रति वाम् सूर उदित इति षळह स्तोत्रिया मैत्रावरुणस्य । (सोम षडह हौत्रक शस्त्रस्) (सेचोन्दाज्य शस्त्र)
पङ्क्तिः ६७:
७.३।२४ षोळश् पात्रेण भक्षिणः । (सोम चतुर्विंश अह)
 
; होत्रकाणां शस्त्रकथनोपक्रमः
७.४।१ होत्रकाणाम् । ।(सोम चतुर्विंश अहः - होत्रकाः)
७.४।२ कया नश् चित्र आभुवत् कया त्वम् न ऊत्या मा चिद् अन्यद् विशंसत यच् चिद् धि त्वा जना इम इति स्तोत्रिय अनुरूपा मैत्रावरुणस्य । (सोम चतुर्विंश अहः - होत्रकाः)
पङ्क्तिः ८५:
७.४।१५ उक्थ्यो वा । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
 
; षण्णामभिप्लवपृष्ठ्याहानामुपक्रमः
७.५।१ अभिप्लव पृष्ठ्यानि । (सोम आभिप्लव षडह)
७.५।२ रथन्तर पृष्ठान्य् अयुजानि । (सोम आभिप्लव षडह)