"आश्वलायन श्रौतसूत्रम्/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४४:
अथाश्विनः १ एषो उषाः प्रातर्युजेति चतस्रोऽश्विना यज्वरीरिष आश्विनाव-श्वावत्यागोमदूषु नासत्येति तृचा दूरादिहेवेति तिस्र उत्तमा उद्धरेद्वाहिष्टो वां हवानामिति चतस्र उदीराथामा मे हवमिति गायत्रं यदद्यस्थ इतिसूक्ते आ नो विश्वाभिस्त्यञ्चिदत्रिमित्यानुष्टभमाभात्यग्निरितिसूक्ते ग्रावाणेव नासत्याभ्या-मिति त्रीणि धेनुः प्रत्नस्यक उ श्रवदितिसूक्ते स्तुषे नरेतिसूक्ते युवो रजांसीति पञ्चानां तृतीयमुद्धरेत् प्रतिवां रथमिति सप्तानां द्वितीयमुद्धरेदिति त्रैष्टभमिमा उ वामयं वामोत्यमह्व आरथमिति सप्त द्युम्नी वां यत्स्थ इति बार्हतमश्विना-वर्त्तिरस्मदाश्विनावेह गच्छतमिति तृचौ युवोरुषूरथं हुव इति पञ्चदशेत्यौ-ष्णिहमबोध्यग्निर्ज्म एषस्य भानुरावां रथमभूदिदं यो वां परिज्मेति त्रीणि त्रिश्चिन्नो अद्येडे द्यावापृथिवी इति जागतं प्रतिप्रियतममिति पांक्तं । इत्येतेषां छन्दसां पृथक् सूक्तानि प्रातरनुवाकः २ शतप्रभृत्यपरिमितः ३ नान्यैराग्नेयं गायत्र-मत्यावपेद्ब्राह्मणस्य ४ न त्रैष्टुभं राजन्यस्य । न जागतं वैश्यस्य ५ अध्या-सवदेकपदद्विपदाः ६ यथास्थानं ध्रुवाणि माङ्गलान्यगन्म महा तारिष्मेडे द्यावापृथिवी इति ७ सञ्जागृवद्भिरिति च यः प्रेष्यत्स्वर्गकामः ८ ईडेद्यावोयमावर्त्तयेदातमसोपघातात् ९ काल उत्तमयोत्सृप्यासनान्मध्य-मस्थानेन प्रतिप्रियतममित्युपसन्तनुयात् १० पुनरुत्सृप्योत्तमयोत्तमस्थानेन परिदध्यादन्तरेण द्वार्ये स्थूणे अनभ्याहतमाश्रावयन्निवाश्रावयन्निव ११ १५ 4.15
 
</span></poem>