"ऋग्वेदः सूक्तं १.१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१७:
= =
{{टिप्पणी|
 
मधुच्छन्दा
 
[https://puranastudy.wordpress.com/%e0%a4%ae%e0%a4%a7%e0%a5%81-%e0%a4%ae%e0%a4%a7%e0%a5%8d%e0%a4%af/ मधुच्छन्दा उपरि पौराणिकाः संदर्भाः]
 
मधु ह स्म वा ऋषिभ्यो मधुच्छन्दाश्छन्दति तन्मधुच्छन्दसो मधुच्छन्दस्त्वम्, इति । अथो अन्नं वै मधु सर्वं वै मधु सर्वे वै कामा मधु तद्यन्माधुच्छन्दसं शंसति सर्वेषां कामानामवरुद्ध्यै, इति । सर्वान्कामानवरुन्धे य एवं वेद, इति । - ऐ.आ. [https://sa.wikisource.org/s/igc १.१.३] । गुणानां क्षयकारिणः ये छिद्राः सन्ति, तेषां अपनयनं छन्दःभिः भवति, अयं वैदिकसाहित्ये प्रसिद्धमस्ति।
 
 
[https://sites.google.com/site/vedastudy/sadhvi-salakatankata/sama १.१.१ अग्निमीळे उपरि टिप्पणी]
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१" इत्यस्माद् प्रतिप्राप्तम्