"ऋग्वेदः सूक्तं १०.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कुह शरुतश्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न शरुयतेश्रूयते
रषीणांऋषीणां वा यः कषयेक्षये गुहा वा चर्क्र्षेचर्कृषे गिरगिरा ॥१॥
इह शरुतश्रुत इन्द्रो अस्मे अद्य सतवेस्तवे वज्र्य रचीषमःवज्र्यृचीषमः
मित्रो नयोन यो जनेष्वा यशश्चक्रे असाम्या ॥२॥
महो यस पतिःयस्पतिः शवसो असाम्या महो नर्म्णस्यनृम्णस्य तूतुजिः ।
भर्ता वज्रस्य धर्ष्णोःधृष्णोः पिता पुत्रमिव परियमप्रियम् ॥३॥
युजानो अश्वअश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
 
स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः ॥४॥
युजानो अश्व वातस्य धुनी देवो देवस्य वज्रिवः ।
त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
सयन्तपथा विरुक्मता सर्जान सतोष्यध्वनः ॥
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥५॥
तवं तया चिद वातस्याश्वागा रज्रा तमना वहध्यै ।
अध गमन्तोशनाग्मन्तोशना पर्छतेपृच्छते वां कदर्था न आ गर्हमगृहम्
ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥
आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् ॥६॥
अध गमन्तोशना पर्छते वां कदर्था न आ गर्हम ।
आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् ।
आजग्मथुः पराकाद दिवश्च गमश्च मर्त्यम ॥
तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥७॥
 
आ न इन्द्र पर्क्षसे.अस्माकं बरह्मोद्यतम ।
तत तवायाचामहे.अवः शुष्णं यद धन्नमानुषम ॥
अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥८॥
तवन्तस्यामित्रहन वधर्दासस्य दम्भय ॥
तवंत्वं न इन्द्र शूर शूरैरुत तवोतासोत्वोतासो बर्हणा ।
पुरुत्रातेपुरुत्रा ते वि पूर्तयो नवन्त कषोणयोक्षोणयो यथा ॥९॥
त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः ।
 
गुहा यदी कवीनां विशां नक्षत्रशवसामनक्षत्रशवसाम् ॥१०॥
तवं तान वर्त्रहत्ये चोदयो नॄन कार्पाणे शूर वज्रिवः ।
गुहा यदी कवीनां विशां नक्षत्रशवसाम ॥
मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
यद धयद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥११॥
माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः ।
वयं-वयंवयंवयं त आसां सुम्ने सयामस्याम वज्रिवः ॥१२॥
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शःसत्याहिंसन्तीरुपस्पृशः
विद्यामयासांविद्याम यासां भुजो धेनूनां न वज्रिवः ॥१३॥
अहस्ता यदपदी वर्धत कषाःक्षाः शचीभिर्वेद्यानामशचीभिर्वेद्यानाम्
शुष्णं परि परदक्षिणिद विश्वायवेप्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥१४॥
पिबा-पिबेदिन्द्रपिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसनवसुः सन्
उत तरायस्वत्रायस्व गर्णतोगृणतो मघोनो महश्च रायो रेवतस्क्र्धीरेवतस्कृधी नः ॥१५॥
 
अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्प्र्शः ।
विद्यामयासां भुजो धेनूनां न वज्रिवः ॥
अहस्ता यदपदी वर्धत कषाः शचीभिर्वेद्यानाम ।
शुष्णं परि परदक्षिणिद विश्वायवे नि शिश्नथः ॥
पिबा-पिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुःसन ।
उत तरायस्व गर्णतो मघोनो महश्च रायो रेवतस्क्र्धी नः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२२" इत्यस्माद् प्रतिप्राप्तम्