"ऋग्वेदः सूक्तं १०.२३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम |
पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा ॥
हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत |
रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित ॥
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः |
आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः ॥
 
सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते |
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम ॥
यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान |
तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः ॥
सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे |
विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे ॥
 
माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः |
विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२३" इत्यस्माद् प्रतिप्राप्तम्