"ऋग्वेदः सूक्तं १०.२४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम |
अस्मे रयिंनि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ||
तवां यज्ञेभिरुक्थैरुप हव्येभिरीमहे |
शचीपतेशचीनां वि वो मदे शरेष्ठं नो धेहि वार्यं विवक्षसे ||
यस पतिर्वार्याणामसि रध्रस्य चोदिता |
इन्द्रस्तोतॄणामविता वि वो मदे दविषो नः पाह्यंहसोविवक्षसे ||
 
युवं शक्रा मायाविना समीची नीरमन्थतम |
विमदेनयदिळित नसत्य निरमन्थतम ||
विश्वे देवा अक्र्पन्त समिच्योर्निष्पतन्त्योः |
नसत्यवब्रुवन्देवः पुनरा वहतदिति ||
मधुमन मे परायणं मधुमत पुनरयनम |
त नो देवदेवतय युवं मधुमतस कर्तम ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२४" इत्यस्माद् प्रतिप्राप्तम्