"ऋग्वेदः सूक्तं १०.२४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र सोममिमं पिब मधुमन्तं चमू सुतमसुतम्
अस्मे रयिंनिरयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥१॥
तवांत्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे ।
शचीपतेशचीनांशचीपते शचीनां वि वो मदे शरेष्ठंश्रेष्ठं नो धेहि वार्यं विवक्षसे ॥२॥
यस पतिर्वार्याणामसियस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥३॥
इन्द्रस्तोतॄणामविता वि वो मदे दविषो नः पाह्यंहसोविवक्षसे ॥
युवं शक्रा मायाविना समीची नीरमन्थतमनिरमन्थतम्
विमदेन यदीळिता नासत्या निरमन्थतम् ॥४॥
विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः ।
नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥५॥
मधुमन्मे परायणं मधुमत्पुनरायनम् ।
ता नो देवा देवतया युवं मधुमतस्कृतम् ॥६॥
 
युवं शक्रा मायाविना समीची नीरमन्थतम ।
विमदेनयदिळित नसत्य निरमन्थतम ॥
विश्वे देवा अक्र्पन्त समिच्योर्निष्पतन्त्योः ।
नसत्यवब्रुवन्देवः पुनरा वहतदिति ॥
मधुमन मे परायणं मधुमत पुनरयनम ।
त नो देवदेवतय युवं मधुमतस कर्तम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२४" इत्यस्माद् प्रतिप्राप्तम्