"महाभारतम्-01-आदिपर्व-005" इत्यस्य संस्करणे भेदः

:शौनक उवाच। :पुराणमखिलं तात पिता तेऽधीतवानपुरा ।... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
भृगुवंशकथनम्।। 1 ।।
:शौनक उवाच।
पौलोमोपाख्यानम्।। 2 ।।
:पुराणमखिलं तात पिता तेऽधीतवानपुरा ।
पुलोमापहारः।। 3 ।।
:‘भारताध्ययनं सर्व कृष्णद्वैपायनात्त्दा ।’
पुलोमाग्निसंवादः।। 4 ।।
:कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥१॥
<table>
 
<tr><td><p> <B>शौनक उवाच।</B> <td> 1-5-1x </p></tr>
:पुराणे हि कथा दिव्या आदिवंशाशच धीमताम् ।
:कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव ॥२॥
 
<tr><td><p> पुराणमखिलं तात पिता तेऽधीतवान्पुरा।<BR>`भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा।'<BR>कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे।। <td> 1-5-1a<BR>1-5-1b<BR>1-5-1c </p></tr>
:तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम ।
:कथयस्व कथामेतां कल्याः स्मः श्रवणे तव ॥३॥
<tr><td><p> पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम्।<BR>कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव।। <td> 1-5-2a<BR>1-5-2b </p></tr>
 
:सौतिरुवाच ।
<tr><td><p> तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम्।<BR>कथयस्व कथामेतां कल्याः स्मः श्रवणे तव।। <td> 1-5-3a<BR>1-5-3b </p></tr>
:यदधीतं पुरा सम्यग्विविजश्रेष्ठर्महात्मभिः ।
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-5-4x </p></tr>
:वैशम्पायनविप्राग्र्यैस्तौश्चापि कथितं यथा ॥४॥
 
<tr><td><p> यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः।<BR>वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा।। <td> 1-5-4a<BR>1-5-4b </p></tr>
:यदधीतं च पित्रा मे सम्यकचैव ततॊ मया ।
:तावच्छृणुष्व यॊ देवैः सेन्द्रैः सर्षिमरुग्दणैः ॥५॥
<tr><td><p> यदधीतं च पित्रा मे सम्यक्कैव ततो मया।<BR>तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः।। <td> 1-5-5a<BR>1-5-5b </p></tr>
 
:पूजितः प्रवरॊ वंशॊ भार्गवो भृगुनन्दन ।
:<tr><td><p> पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन।<BR>इमं वंशमहं पूर्वपूर्वं भार्गवं ते महामुने ॥६॥महामुने।। <td> 1-5-6a<BR>1-5-6b </p></tr>
 
<tr><td><p> निगदामि यथायुक्तं पुराणाश्रयसंयुतम्।<BR>भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा।। <td> 1-5-7a<BR>1-5-7b </p></tr>
:निगदामि यथायुक्तं पुराणाश्रयसंयुतम ।
:भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा ॥७॥
<tr><td><p> वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम्।<BR>भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः।। <td> 1-5-8a<BR>1-5-8b </p></tr>
 
:वरुण्स्य क्र्तौ जातः पावकादिति नः श्रुतम् ।
<tr><td><p> च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः।<BR>प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत।। <td> 1-5-9a<BR>1-5-9b </p></tr>
:भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥८॥
 
<tr><td><p> रुरोरपि सुतो जज्ञे शुनको वेदपारगः।<BR>प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः।। <td> 1-5-10a<BR>1-5-10b </p></tr>
:चयवनस्य च दायादः प्रमतिर्नाम धार्मिकः।
:प्रमतेरप्यभूतपुत्रॊ घृताच्यां रुरुरित्यत ॥९॥
<tr><td><p> तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः।<BR>धार्मिकः सत्यवादी च नियतो नियताशनः।। <td> 1-5-11a<BR>1-5-11b </p></tr>
 
<tr><td><p> <B>शौनक उवाच।</B> <td> 1-5-12x </p></tr>
:रुरॊरपि सुतॊ जज्ञे शुनकॊ वेदपारगः ।
:प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥१०॥
<tr><td><p> सूतपुत्र यथा तस्य भार्गवस्य महात्मनः।<BR>च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः।। <td> 1-5-12a<BR>1-5-12b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-5-13x </p></tr>
:तपस्वी च यशस्वी च श्रुतवान्र्बरह्मवित्तमः ।
:धर्मिकः सत्यवादी च नियतॊ नियताशनः ॥११॥
<tr><td><p> भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता।<BR>तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः।। <td> 1-5-13a<BR>1-5-13b </p></tr>
 
:शौनक उवाच ।
<tr><td><p> तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह।<BR>समये समशीलिन्यां धर्मपत्न्यां यशस्विनः।। <td> 1-5-14a<BR>1-5-14b </p></tr>
:सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
:चयवनत्वं परिख्यातं तन्ममाचश्व पृच्छतः ॥१२॥
<tr><td><p> अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे।<BR>आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह।। <td> 1-5-15a<BR>1-5-15b </p></tr>
 
:सौतिरुवाच ।
<tr><td><p> तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम्।<BR>हृच्छयेन समाविष्टो विचेताः समपद्यत।। <td> 1-5-16a<BR>1-5-16b </p></tr>
:भृगॊः सुदयिता भार्या पुलॊमेत्यभिविश्रुता ।
:तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥१३॥
<tr><td><p> अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना।<BR>न्यमन्त्रयत वन्येन फलमूलादिना तदा।। <td> 1-5-17a<BR>1-5-17b </p></tr>
 
:तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह ।
<tr><td><p> तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम्।<BR>दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम्।। <td> 1-5-18a<BR>1-5-18b </p></tr>
:समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥१४॥
 
<tr><td><p> जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम्।<BR>सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता।। <td> 1-5-19a<BR>1-5-19b </p></tr>
:अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
<tr><td><p> <BR>तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव।। <td> 1-5-20a<BR>1-5-20b </p></tr>
:आश्रमं तस्य रक्षॊऽथ पुलॊमाभ्याजगाम ह ॥१५॥
 
<tr><td><p> इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा।<BR>अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम्।। <td> 1-5-21a<BR>1-5-21b </p></tr>
:तं प्रविश्याश्रमं दृष्ट्वा भृगॊरभार्यामनिन्दिताम ।
:हृच्छयेन समाविष्टॊ विचेताः समपद्यत ॥१६॥
<tr><td><p> तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा।<BR>शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै।। <td> 1-5-22a<BR>1-5-22b </p></tr>
 
:अभ्यागतं तु तद्रक्षः पुलॊमा चारुदर्शना ।
<tr><td><p> मुखं त्वमसि देवानां वद पावक पृच्छते।<BR>मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी।। <td> 1-5-23a<BR>1-5-23b </p></tr>
:न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥१७॥
 
<tr><td><p> पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः।<BR>सेयं यदि वरारोहा भृगोर्भार्या रहोगता।। <td> 1-5-24a<BR>1-5-24b </p></tr>
:तां तु रक्षस्तदा ब्रह्मन्हॄच्छयेनाभिपीडितम् ।
:दृष्ट्वा हृष्टमभूद्राजजिहीर्षुस्तामनिन्दिताम ॥१८॥
<tr><td><p> तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम्।<BR>स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति।। <td> 1-5-25a<BR>1-5-25b </p></tr>
 
:जातमित्यब्रवीत्कार्य जिहीर्षुर्मुदितः शुभाम् ।
<tr><td><p> मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम्।<BR>`असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्'।। <td> 1-5-26a<BR>1-5-26b </p></tr>
:सा हि पूर्व वृता तेन पुलोम्ना तु शुचिस्मिता ॥१९॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-5-27x </p></tr>
 
:तां तु प्रादात्पिता पश्चाभ्दृगवे शास्त्रवत्तदा ।
<tr><td><p> एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम्।<BR>शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत।। <td> 1-5-27a<BR>1-5-27b </p></tr>
:तस्य् तत्किल्बिपं नित्यं हृदि वर्तति भार्गव ॥२०॥
 
<tr><td><p> त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा।<BR>साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः।। <td> 1-5-28a<BR>1-5-28b </p></tr>
:इदमन्तरमित्येवं हर्तु चक्रे मनस्तदा ।
:अथाग्निशरणेऽपश्यज्जजवलिन्तं जातवेदसम् ॥२१॥
<tr><td><p> मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा।<BR>सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि।। <td> 1-5-29a<BR>1-5-29b </p></tr>
 
:तमपृच्छत्ततॊ रक्षः पावकं ज्वलितं तदा ।
<tr><td><p> श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम्।<BR>जातवेदः पश्यतस्ते वद सत्यां गिरं मम।। <td> 1-5-30a<BR>1-5-30b </p></tr>
:शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥२२॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-5-31x </p></tr>
 
:मुखं त्वमसि देवानां वद पावक पृच्छते ।
<tr><td><p> तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत्।<BR>`सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात्।। <td> 1-5-31a<BR>1-5-31b </p></tr>
:मया हीयं वृता पूर्व भार्यार्थे वरवर्णिनी ॥२३॥
 
<tr><td><p> असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम्।'<BR>भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः।। <td> 1-5-32a<BR>1-5-32b </p></tr>
:पश्चादिमां पिता प्रदाभ्दृगवेऽनृतकारकः ।
:सेयं यदि वरारॊहा भृगॊर्भार्या रहॊगता ॥२४॥
<tr><td><p> त्वया वृता पुलोमेयं पूर्वं दानवनन्दन।<BR>किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया।। <td> 1-5-33a<BR>1-5-33b </p></tr>
 
:तथा सत्यं समाख्याहि जिहीर्षाम्यश्रमादिमाम् ।
<tr><td><p> पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी।<BR>ददाति न पिता तुभ्यं वरलोभान्महायशाः।। <td> 1-5-34a<BR>1-5-34b </p></tr>
:स मन्युस्तत् हृदयं प्रदहन्निव तिष्ठति ॥२५॥
 
<tr><td><p> अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम्।<BR>भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव।। <td> 1-5-35a<BR>1-5-35b </p></tr>
:मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ।
:‘असंमतमिदं मेऽद्य हिरिष्याम्याश्रमादिमाम् ॥२६॥
<tr><td><p> सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे।<BR>नानृतं हि सदा लोके पूज्यते दानवोत्तम।। <td> 1-5-36a<BR>1-5-36b </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> पौलोमपर्वणि पञ्चमोऽध्यायः।। 5 ।। <td> </p></tr></table>
:सौतिरुवाच ।
= =
:एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् ।
1-5-3 कल्याः समर्थाः। तव त्वत्तः श्रोतुमिति संबन्धः।।
:शङ्कमानं भृगॊरभार्यां पुनः पुनरपृच्छत ॥२७॥
1-5-7 यथायुक्तं कथायुक्तं इत्यपि पाठः। पुराणस्य आश्रयः उपोद्धातःतत्संयुतं।।
 
1-5-19 बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रोक्तं रे रक्ष एनां गृहाणेति। तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति।।
:त्वमग्ने सर्वभूतानामन्तशचरसि नित्यदा ।
1-5-27 शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा भृगोर्वा भार्येति सन्दिहानम्।।
:साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥२८॥
1-5-28 कवे सर्वज्ञ।।
 
पञ्चमोऽध्यायः।। 5 ।।
:मत्पूर्वभार्यापहृता भृगुणानृतकारिणा ।
:सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥२९॥
 
:श्रुत्वा त्वत्तॊ भृगॊर्भार्या हरिष्याम्याश्र्मादिमाम् ।
:जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥३०॥
 
:सौतिरुवाच ।
:तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुः स्खितोऽभवत् ।
:‘सत्यं वदामि यदि मे शापः स्याब्द्रह्नवित्तमात् ॥३१॥
 
:असत्यं चेदहं व्र्यां पतिष्ये नरकान्ध्रवम् ।
:भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥३२॥
 
:त्वया वृता पुलोमेयं पूर्व दानवनन्दन ।
:किं त्वयं विधिना पूर्व मत्रवन्न वृता व्तया ॥३३
 
:पित्रा तु भृगवे दत्ता पुलोमेयं यशस्वैनी ।
:ददाति न पिता तुभ्यं वरलोभन्महायशाः ॥३४॥
 
:अथेमां वेदद्दष्टेन कर्मणा विधिपूर्वकम् ।
:भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥३५॥
 
:सेयमत्यवगच्छामि नानृतं वक्तुमुत्सहे ।
:नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥३६॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-005" इत्यस्माद् प्रतिप्राप्तम्