"महाभारतम्-01-आदिपर्व-014" इत्यस्य संस्करणे भेदः

:सौतिरुवाच । :ततॊ निवेशाय तदा स विप्रः संशितव्रत... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<table>
:सौतिरुवाच ।
:ततॊ निवेशाय तदा स विप्रः संशितव्रतः ।
:<tr><td><p> <BR>ततो निवेशाय तदा स विप्रः संशितव्रतः।<BR>महीं चचार दारार्थी न च दारानविन्दतदारानविन्दत।। ॥१॥ <td> 1-14-1x<BR>1-14-1a<BR>1-14-1b </p></tr>
 
:<tr><td><p> कदाचिदवनंकदाचिद्वनं गत्वा विप्रः पितृवचः समरन्स्मरन्।<BR>चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव।। <td> 1-14-2a<BR>1-14-2b </p></tr>
:चुक्रॊश कन्याभिक्षार्थी तिस्रॊ वाचः शनैरिव ॥२॥
<tr><td><p> तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा।<BR>न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन्।। <td> 1-14-3a<BR>1-14-3b </p></tr>
 
:तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा ।
:<tr><td><p> सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हिहि।<BR>मनो निविष्टमभवज्जरत्कारोर्महात्मनः।। <td> 1-14-4a<BR>1-14-4b </p></tr>
:न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ॥३॥
 
<tr><td><p> तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः।<BR>किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम।। <td> 1-14-5a<BR>1-14-5b </p></tr>
:सनाम्नीं चोद्यतां भार्यां गृह्णीयामिति तस्य हि ।
<tr><td><p> <B>वासुकिरुवाच।</B> <td> 1-14-6x </p></tr>
:मनॊ निविष्टमभवजजरत्कारॊर्महात्मनः ॥४॥
 
:तमुवाच महाप्राज्ञॊ जरत्कारुर्महातपाः ।
<tr><td><p> जरत्कारो जरत्कारुः स्वसेयमनुजा मम।<BR>प्रतिगृह्णीष्व भार्यार्थे मया दत्तां सुमध्यमाम्।<BR>त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम।। <td> 1-14-6a<BR>1-14-6b<BR>1-14-6c </p></tr>
:किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजंगम ॥५॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-14-7x </p></tr>
 
:वासुकिरुवाच ।
<tr><td><p> एवमुक्त्वा ततः प्रादाद्भार्यार्थे वरवर्णिनीम्।<BR>स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।। <td> 1-14-7a<BR>1-14-7b </p></tr>
:जरत्कारॊ जरत्कारुः स्वसेयमनुजा मम ।
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि चतुर्दशोऽध्यायः।। 14 ।। <td> </p></tr></table>
:प्रतिगृह्णीष्व भार्यार्ये मया दत्तां सुमध्यमाम् ।
= =
:त्वदर्थं रक्षिता पूर्वं परतीच्छेमां दविजॊत्तम ॥६॥
1-14-1 निवेशाय दारसंग्रहाय।।
 
चतुर्दशोऽध्यायः।। 14 ।।
:एवमुक्त्वा ततः प्रादाभ्दार्यार्ये वरवर्णिनीम् ।
:स च तां प्रतिजग्राह विधिद्द्ष्टेन कर्मणा ॥७॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-014" इत्यस्माद् प्रतिप्राप्तम्