"महाभारतम्-01-आदिपर्व-018" इत्यस्य संस्करणे भेदः

:सौतिरुवाच । :ततॊऽभ्रशिखराकारैर्ग्रिरिशृङ्गैर... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम्।। 1 ।।<table>
:सौतिरुवाच ।
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-1x </p></tr>
:ततॊऽभ्रशिखराकारैर्ग्रिरिशृङ्गैरलंकृतम् ।
:मन्दरं पर्वतवरं लताजालसमाकुलम् ॥१॥
<tr><td><p> ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।<BR>मन्दरं पर्वतवरं लताजालसमाकुलम्।। <td> 1-18-1a<BR>1-18-1b </p></tr>
 
:नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
<tr><td><p> नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्।<BR>किंनरैरप्सरोभिश्च देवैरपि च सेवितम्।। <td> 1-18-2a<BR>1-18-2b </p></tr>
:किंनरैरप्सरॊभिशच देवैरपि च सेवितम ॥२॥
 
<tr><td><p> एकादश सहस्राणि योजनानां समुच्छ्रितम्।<BR>अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्।। <td> 1-18-3a<BR>1-18-3b </p></tr>
:एकादश सहस्राणि यॊजनानां समुच्छ्रितम् ।
:अधॊभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥३॥
<tr><td><p> तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।<BR>विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्।। <td> 1-18-4a<BR>1-18-4b </p></tr>
 
:तमुद्धर्तुंमशक्ता वै सर्वे देवगणास्तदा ।
<tr><td><p> भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्।<BR>मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः।। <td> 1-18-5a<BR>1-18-5b </p></tr>
:विष्णुमासीनमभ्येत्य ब्राह्माणं चेदमब्रुवन् ॥४॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-6x </p></tr>
 
:भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
<tr><td><p> तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।<BR>अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।। <td> 1-18-6a<BR>1-18-6b </p></tr>
:मन्दरॊद्धरणे यत्नः क्रियतां च हिताय नः ॥५॥
 
<tr><td><p> ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।<BR>नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्।। <td> 1-18-7a<BR>1-18-7b </p></tr>
:तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
:अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥६॥
<tr><td><p> अथ पर्वतराजानं तमनन्तो महाबलः।<BR>उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्।। <td> 1-18-8a<BR>1-18-8b </p></tr>
 
:ततॊऽनन्तः समुत्थाय ब्रह्मणा परिचॊदितः ।
<tr><td><p> ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।<BR>तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्।। <td> 1-18-9a<BR>1-18-9b </p></tr>
:नारायणेन चाप्युक्तस्तस्मिनकर्मणि वीर्यवान ॥७॥
 
<tr><td><p> अपांपतिरथोवाच ममाप्यंशो भवेत्ततः।<BR>सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति।। <td> 1-18-10a<BR>1-18-10b </p></tr>
:अथ पर्वतराजानं तमनन्तॊ महाबलः ।
:उज्जहार बलाब्र्दह्मन्सवनं सवनौकसम ॥८॥
<tr><td><p> ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।<BR>अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति।। <td> 1-18-11a<BR>1-18-11b </p></tr>
 
:ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
<tr><td><p> कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।<BR>तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्।। <td> 1-18-12a<BR>1-18-12b </p></tr>
:तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥९॥
 
:अपांपतिरथॊवाच ममाप्यंशॊ भवेत्ततः ।
<tr><td><p> मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्।<BR>देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।<BR>अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः।। <td> 1-18-13a<BR>1-18-13b<BR>1-18-13c </p></tr>
:सॊढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥१०॥
<tr><td><p> एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः।। <td> 1-18-14a </p></tr>
 
:ऊचुशच कूर्मराजानमकूपारे सुरासुराः ।
<tr><td><p> विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।<BR>अनन्तो भगवान्देवो यतो नारायणः स्थितः।। <td> 1-18-15a<BR>1-18-15b </p></tr>
:अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥११॥
 
<tr><td><p> `वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।'<BR>शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्।। <td> 1-18-16a<BR>1-18-16b </p></tr>
:कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
:तं शैलं तस्य पृष्ठ्स्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥१२॥
<tr><td><p> वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।। <td> 1-18-17a<BR>1-18-17b </p></tr>
:मन्थानं मन्दरं कृत्वा तथा योक्र्ं च वासुकिम ।
<tr><td><p> `वासुकेर्मथ्यमानस्य निःसृतेन विषेण च।<BR>अभवन्मिश्रितं तोयं तदा भार्गवनन्दन।। <td> 1-18-18a<BR>1-18-18b </p></tr>
:देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
:अमृतार्थे पुरा ब्रह्मंस्तयैवासुरदानवाः ॥१३॥
<tr><td><p> मथनान्मन्दरेणाथ देवदानवबाहुभिः।<BR>विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्।। <td> 1-18-19a<BR>1-18-19b </p></tr>
 
:एकमन्तमुपाश्लिष्टा नागराज्ञॊ महासुराः ॥१४॥
<tr><td><p> देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह।<BR>अपाक्रामंस्ततो भीता विषादमगमंस्तदा।। <td> 1-18-20a<BR>1-18-20b </p></tr>
 
:विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः ।
<tr><td><p> ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः।<BR>मथ्यमानेऽमृते जातं विषं कालानलप्रभम्।। <td> 1-18-21a<BR>1-18-21b </p></tr>
:अनन्तॊ भगवान्देवॊ यतॊ नारायणः स्थितः ॥१५॥
 
<tr><td><p> तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह।<BR>एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्।। <td> 1-18-22a<BR>1-18-22b </p></tr>
:वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः ।
:शिर उत्क्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥१६॥
<tr><td><p> त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्।<BR>तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ।। <td> 1-18-23a<BR>1-18-23b </p></tr>
 
:वासुकेरथ नागस्य सहसाक्षिप्यतोऽसुरैः ।
<tr><td><p> तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः।<BR>तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया।। <td> 1-18-24a<BR>1-18-24b </p></tr>
:सधूमाः सार्चिषॊ वाता निष्पेतुरसकृन्मुखात् ॥१७॥
 
<tr><td><p> अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।<BR>कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया।। <td> 1-18-25a<BR>1-18-25b </p></tr>
:‘वासुकेर्मथ्यमानस्य निः सृतेन विगेण च ।
:अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥१८॥
<tr><td><p> यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।<BR>पीतमात्रे विषे तत्र रुद्रेणामिततेजसा।। <td> 1-18-26a<BR>1-18-26b </p></tr>
 
:मथनान्मन्दरेणाय देवदानवबाहुभिः ।
<tr><td><p> देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा।<BR>मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः।। <td> 1-18-27a<BR>1-18-27b </p></tr>
:विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥१९॥
 
<tr><td><p> वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।<BR>सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।' <td> 1-18-28a<BR>1-18-28b </p></tr>
:देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह ।
:अपाक्रामंस्ततो भीता विषादमगम्ंस्तदा ॥२०॥
<tr><td><p> ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः।<BR>अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्।। <td> 1-18-29a<BR>1-18-29b </p></tr>
 
:ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः ।
<tr><td><p> तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः।<BR>सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।। <td> 1-18-30a<BR>1-18-30b </p></tr>
:मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥२१॥
 
<tr><td><p> बभूवात्र महान्नादो महामेघरवोपमः।<BR>उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।। <td> 1-18-31a<BR>1-18-31b </p></tr>
:एनैव तापिता लोकास्तस्य प्र्तिकुरुष्व ह ।
:एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥२२॥
<tr><td><p> तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा।<BR>विलयं समुपाजग्मुः शतशो लवणाम्भसि।। <td> 1-18-32a<BR>1-18-32b </p></tr>
 
:त्र्यक्षं त्रिशूलिनं रुद्रं देवदेवमुमापतिम् ।
<tr><td><p> वारुणानि च भूतानि विविधानि महीधरः।<BR>पातालतलवासीनि विलयं समुपानयत्।। <td> 1-18-33a<BR>1-18-33b </p></tr>
:तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥२३॥
 
<tr><td><p> तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।<BR>न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।। <td> 1-18-34a<BR>1-18-34b </p></tr>
:तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः ।
:तच्छत्वा देवदेवेशो लोकस्यास्य हितेप्सया ॥२४॥
<tr><td><p> तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः।<BR>विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।। <td> 1-18-35a<BR>1-18-35b </p></tr>
 
:अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् ।
<tr><td><p> ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्।<BR>विगतासूनि सर्वाणि सत्त्वानि विविधानि च।। <td> 1-18-36a<BR>1-18-36b </p></tr>
:कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥२५॥
 
<tr><td><p> तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।<BR>वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।। <td> 1-18-37a<BR>1-18-37b </p></tr>
:यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः ।
:पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥२६॥
<tr><td><p> ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि।<BR>महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।। <td> 1-18-38a<BR>1-18-38b </p></tr>
 
:देवाः प्रीताः पुनर्जग्मुश्चकुर्वै कर्म तत्तथा ।
<tr><td><p> तेषाममृतवीर्याणां रसानां पयसैव च।<BR>अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्।। <td> 1-18-39a<BR>1-18-39b </p></tr>
:मध्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥२७॥
 
<tr><td><p> ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः।<BR>रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्।। <td> 1-18-40a<BR>1-18-40b </p></tr>
:वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
:सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥२८॥
<tr><td><p> ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।<BR>श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।। <td> 1-18-41a<BR>1-18-41b </p></tr>
 
:ते धूमसंङ्घाः संभूता मेघसंङ्घाः सविद्युतः ।
<tr><td><p> ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः।<BR>चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।। <td> 1-18-42a<BR>1-18-42b </p></tr>
:अभ्यवर्षन्सुरगणाञश्रमसंतापकर्शितान् ॥२९॥
<tr><td><p> `ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्। <td> 1-18-43a </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-43x </p></tr>
:तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
<tr><td><p> देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'।। <td> 1-18-43b </p></tr>
:सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥३०॥
 
<tr><td><p> ततो नारायणं देवं वचनं चेदमब्रवीत्।<BR>विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।। <td> 1-18-44a<BR>1-18-44b </p></tr>
:बभूवात्र महान्नादो महामेघरवॊपमः ।
<tr><td><p> <B>विष्णुरुवाच।</B> <td> 1-18-45x </p></tr>
:उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥३१॥
 
<tr><td><p> बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।<BR>क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्।। <td> 1-18-45a<BR>1-18-45b </p></tr>
:तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-18-46x </p></tr>
:विलयं समुपाजग्मुः शतशॊ लवणाम्भसि ॥३२॥
 
<tr><td><p> नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।<BR>तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।। <td> 1-18-46a<BR>1-18-46b </p></tr>
:वारुणानि च भूतानि विविधानि महीधरः ।
:पातालतलवासीनि विलयं समुपानयत् ॥३३॥
 
<tr><td><p> `तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।<BR>प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।<BR>कृष्णरूपधरा देवी सर्वाभरणभूषिता।।' <td> 1-18-47a<BR>1-18-47b<BR>1-18-47c </p></tr>
:तस्मिंशच भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
:न्यपतन्पतगॊपेताः पर्वताग्रान्महाद्रुमाः ॥३४॥
<tr><td><p> ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्।<BR>प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।। <td> 1-18-48a<BR>1-18-48b </p></tr>
 
:तेषां संघर्षजश्चाग्रिरर्चिर्भिः प्रज्वलन्मुहुः ।
<tr><td><p> श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।<BR>सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा।। <td> 1-18-49a<BR>1-18-49b </p></tr>
:विद्युद्भिरिव नीलाभ्रमावृणॊन्मन्दरं गिरम् ॥३५॥
 
<tr><td><p> कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः।<BR>मरीचिविकचः श्रीमान्नारायणउरोगतः।। <td> 1-18-50a<BR>1-18-50b </p></tr>
:ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
:विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥३६॥
 
<tr><td><p> श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः।<BR>`पारिजातश्च तत्रैव सुरभिश्च महामुने।<BR>जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ।। <td> 1-18-51a<BR>1-18-51b<BR>1-18-51c </p></tr>
:तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
:वारिणा मेघजेनेन्द्रः शमयामा सर्वशः ॥३७॥
 
<tr><td><p> ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।<BR>कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।'<BR>यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।। <td> 1-18-52a<BR>1-18-52b<BR>1-18-52c </p></tr>
:ततॊ नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
:महाद्रुमाणां निर्यासा बहवशचौषधीरसाः ॥३८॥
<tr><td><p> धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत।<BR>श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।। <td> 1-18-53a<BR>1-18-53b </p></tr>
 
:तेषाममृतवीर्याणां रसानां पयसैव च ।
<tr><td><p> एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।<BR>अमृतार्थे महान्नादो ममेदमिति जल्पताम्।। <td> 1-18-54a<BR>1-18-54b </p></tr>
:अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥३९॥
 
<tr><td><p> ततो नारायणो मायां मोहिनीं समुपाश्रितः।<BR>स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।। <td> 1-18-55a<BR>1-18-55b </p></tr>
:ततस्तस्य समुद्रस्य तज्जातमुदकं पयः ।
:रसॊत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥४०॥
<tr><td><p> ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।<BR>स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः।। <td> 1-18-56a<BR>1-18-56b </p></tr>
 
:ततॊ ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
<tr><td><p> `सा तु नारायणी माया धारयन्ती कमण्डलुम्।<BR>आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।। <td> 1-18-57a<BR>1-18-57b </p></tr>
:श्रान्ताः सम सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत ॥४१॥
<tr><td><p> देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः।। <td> 1-18-58a </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाबारते आदिपर्वणि<BR> आस्तीकपर्वणि अष्टादशोऽध्यायः।। 18 ।। <td> </p></tr></table>
:ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
= =
:चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥४२॥
1-18-11 अकूपारे समुद्रसमीपे। अधिष्ठानं आधारः।।
 
1-18-12 तु तथेत्युक्ते पृष्ठे त्वस्य समर्पितः। सशैलस्तस्य चाग्रं वै वज्रेणेन्द्रोऽभ्यपीडयत्। इति पाठान्तरं।।
:ग्लानिरस्मान्समाविष्टा न चात्रामृतमुत्थितम् ।
1-18-13 योक्त्रं मन्थनरज्जुम्।।
:सौतिरुवाच ।
1-18-14 एकमन्तं एकं प्रदेशं मुखभागम्।।
:देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः’॥४३॥
1-18-33 वारुणानि वरुणलोकस्थानि आप्यांशप्रधानशरीराणि।।
 
1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह। तत इति। ततः तेषां निःस्रवं प्राप्य। समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम्।।
:ततॊ नारायणं देवं वचनं चेदमब्रवीत् ।
1-18-50 मरीचिविकचः रश्मिभिरुज्ज्वलः। नारायणउरोगत इत्यसन्धिरार्षः।।
:विधत्स्वैषां बलं विष्णॊ भवानत्र परायणम ॥४४॥
1-18-55 अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः।।
 
अष्टादशोऽध्यायः।। 18 ।।
:विष्णुरुवाच ।
:बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
:क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम ॥४५॥
 
:सौतिरुवाच ।
:नारायणवचः शरुत्वा बलिनस्ते महॊदधेः ।
:तत्पयः सहिता भूयश्चक्रिरे भृशमकुलम ॥४६॥
 
:तत्र पूर्व विषं जातं तब्रह्मवचनाच्छिवः ।
:प्राग्रसल्लोकरक्षार्थ ततो ज्येष्ठा समुत्थिता ।
:कृष्णरुपधरा देवी सर्वाभरणभूषिता ॥४७॥
 
:ततः शतसहस्रांशुर्मथ्यमानत्तु सागरात ।
:प्रसन्नत्मा समुत्पन्नः सॊमः शीतांशुरुज्ज्वलः ॥४८॥
 
:श्रीरनन्तरमुत्पन्ना घृतातपाण्डुरवासिनी ।
:सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥४९॥
 
:कौस्तुभस्तु मणिर्दिव्य उत्पन्नॊ घृतसंभवः ।
:मरीचिविकचः श्रीमान्नारायणउरॊगतः ॥५०॥
 
:श्रीः सुरा चैव सॊमश्च तुरगश्च मनॊजवः ।
:‘पारिजातश्च तत्रैव सुरभिश्च महामुने ।
:जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥५१॥
 
:ततो जज्ञे महाकायश्चतुर्दन्तो महागजः ।
:कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ।
:यतॊ देवास्ततॊ जग्मुरादित्यपथमाश्रिताः ॥५२॥
 
:धन्वन्तरिस्ततॊ देवॊ वपुष्मानुदतिष्ठत ।
:शवेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥५३॥
 
:एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
:अमृतार्थे महान्नदॊ ममेदमिति जल्पताम ॥५४॥
 
:ततॊ नारायणॊ मायां मॊहिनीं समुपाश्रितः ।
:स्र्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥५५॥
 
:ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
:सत्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥५६॥
 
:सातु नारायणी माया धारयन्ति कमण्डलुम् ।
:आस्यमानेषु दैत्येषु पङ्कया च प्रति दानवैः ॥५७॥
 
:देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥५८॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-018" इत्यस्माद् प्रतिप्राप्तम्