"महाभारतम्-01-आदिपर्व-025" इत्यस्य संस्करणे भेदः

:सौतिरुवाच । :ततः कामगमः पक्षी महवीर्यो महाबलः । :... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
विनतया कद्रूवहनं गरुडेन सर्पवहनं च।। 1 ।।
:सौतिरुवाच ।
सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः।। 2 ।।
:ततः कामगमः पक्षी महवीर्यो महाबलः ।
<table>
:मातुरन्तिकमागच्छत्परं पारं महिदधेः ॥१॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-25-1x </p></tr>
 
:यत्र सा विनता तस्मिन्पणितेन पराजिता ।
<tr><td><p> ततः कामगमः पक्षी महावीर्यो महाबलः।<BR>मातुरन्तिकमागच्छत्परं पारं महोदधेः।। <td> 1-25-1a<BR>1-25-1b </p></tr>
:अतीव दुःखसंतप्ता दासीभावमुपागता ॥२॥
 
<tr><td><p> यत्र सा विनता तस्मिन्पणितेन पराजिता।<BR>अतीव दुःखसंतप्ता दासीभावमुपागता।। <td> 1-25-2a<BR>1-25-2b </p></tr>
:ततः कदाचिद्वनतां प्रणतां पुत्रसंन्निधौ ।
:काले चाहूय वचनं कद्रूरिदमभाषत ॥३॥
<tr><td><p> ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ।<BR>काले चाहूय वचनं कद्रूरिदमभाषत।। <td> 1-25-3a<BR>1-25-3b </p></tr>
 
:नागानामालयं भद्रे सुरम्यं चारुदर्शनम् ।
:<tr><td><p> नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।<BR>समुद्रकुक्षावेकान्ते तत्र मां विनते नय ॥४॥नय।। <td> 1-25-4a<BR>1-25-4b </p></tr>
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-25-5x </p></tr>
 
:सौतिरुवाच ।
<tr><td><p> ततः सुपर्णमाता तामवहत्सर्पमातरम्।<BR>पन्नगान्गरुडश्चापि मातुर्वचनचोदितः।। <td> 1-25-5a<BR>1-25-5b </p></tr>
:ततः सुपर्णमाता तामवहत्सर्पमातरम् ।
:पन्नगानगरुडशचापि मातुर्वचनचॊदितः ॥५॥
<tr><td><p> स सूर्यमभितो याति वैनतेयो विहंगमः।<BR>सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्।। <td> 1-25-6a<BR>1-25-6b </p></tr>
 
:स सूर्यमभितॊ याति वैनतेयॊ विहंगमः ।
<tr><td><p> तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।<BR>नमस्ते सर्वदेवेश नमस्ते बलसूदन।। <td> 1-25-7a<BR>1-25-7b </p></tr>
:सूर्यरश्मिप्रतप्ताशच मूर्च्छिताः पन्नगाभवन् ॥६॥
 
<tr><td><p> नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।<BR>सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव।। <td> 1-25-8a<BR>1-25-8b </p></tr>
:तदवस्थान्सुतादृष्ट्वा कद्रूः शक्रमथास्तुवत् ।
:नमस्ते सर्वदेवेश नमस्ते बलसूदन ॥७॥
<tr><td><p> त्वमेव परमं त्राणमस्माकममरोत्तम।<BR>ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर।। <td> 1-25-9a<BR>1-25-9b </p></tr>
 
:नमुचिघ्न नमस् ऽसतु सहस्राक्ष शचीपते ।
<tr><td><p> त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।<BR>त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्।। <td> 1-25-10a<BR>1-25-10b </p></tr>
:सर्पाणां सूर्यतप्तानां वारिणा त्वं पलवॊ भव ॥८॥
 
<tr><td><p> त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।<BR>स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः।। <td> 1-25-11a<BR>1-25-11b </p></tr>
:त्वमेव परमं त्राणमस्माकममरॊत्तम ।
:ईशॊ हयसि पयः स्रष्टुं त्वमनल्पं पुरंदर ॥९॥
<tr><td><p> त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।<BR>त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः।। <td> 1-25-12a<BR>1-25-12b </p></tr>
 
:त्वमेव मेघस्तवं वायुस्तवमग्निर्विद्युतोऽमबरे ।
<tr><td><p> त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।<BR>त्वं सर्वममृतं देव त्वं सोमः परमार्चितः।। <td> 1-25-13a<BR>1-25-13b </p></tr>
:त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम् ॥१०॥
 
: स्रष्टा त्वमेव लॊकानां संहर्ता चापराजितः ॥११॥
<tr><td><p> त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।<BR>शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।<BR>संवत्सरर्तवो मासा रजन्यश्च दिनानि च।। <td> 1-25-14a<BR>1-25-14b<BR>1-25-14c </p></tr>
 
:त्वं ज्योतिः सर्वभूतानां त्वमदित्यॊ विभावसुः
:त्वं महदभूतमाश्चर्यं त्वं राजा त्वं सुरॊत्तमः ॥१२॥
 
<tr><td><p> त्वमुत्तमा सगिरिवना वसुंधरा<BR>सभास्करं वितिमिरमम्बरं तथा।<BR>मदोदधिः सतिमितिमिङ्गिलस्तथा<BR>महोर्मिमान्बहुमकरो झषाकुलः।। <td> 1-25-15a<BR>1-25-15b<BR>1-25-15c<BR>1-25-15d </p></tr>
:त्वं विष्णुस्तवं सहस्राक्षसत्वं देवस्तवं परायणम् ।
:त्वं सर्वममृतं देव त्वं सॊमः परमार्चितः ॥१३॥
 
:तवं मुहूर्तस्तिथिस्त्वं चत्वं लवसत्वं पुनः क्षणः ।
<tr><td><p> महायशास्त्वमिति सदाऽभिपूज्यसे<BR>मनीषिभिर्मुदितमना महर्षिभिः।<BR>अभिष्टुतः पिबसि च सोममध्वरे<BR>कषट्कृतान्यपि च हवींषि भूतये।। <td> 1-25-16a<BR>1-25-16b<BR>1-25-16c<BR>1-25-16d </p></tr>
:शुक्लसस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा ।
:संवत्सरर्तवो मासा रजन्यश्च दिनानि च ॥१४॥
 
:त्वमुत्तमा सगिरिवना वसुंधरा सभास्करं वितिमिरमम्बरं तथा ।
<tr><td><p> त्वं विप्रैः सततमिहेज्यसे फलार्थं<BR>वेदाङ्गेष्वतुलबलौघ गीयसे च।<BR>त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा<BR>वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः।। <td> 1-25-17a<BR>1-25-17b<BR>1-25-17c<BR>1-25-17d </p></tr>
:महॊदधिः सतिमि तिमिंगिलस्थ्तथा; महॊर्मिमान्बहुमकरॊ झषाकुयः ॥१५॥
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चविंशोऽध्यायः।। 25 ।। <td> </p></tr></table>
 
= =
:महायशस्तवमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः ।
1-25-6 अभितः संमुखम्।।
:अभिष्टुतः पिबसि च सॊममध्वरे; वषटकृतान्यपि च हवींषि भूतये ॥१६॥
1-25-14 बहुलः कृष्णपक्षः।।
 
पञ्चविंशोऽध्यायः।। 25 ।।
:तवं विप्रैः सततमहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च ।
:त्वद्धेतॊर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्वयत्नैः ॥१७॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-025" इत्यस्माद् प्रतिप्राप्तम्