"महाभारतम्-01-आदिपर्व-032" इत्यस्य संस्करणे भेदः

:सौतिरुवाच । :ततस्तस्माग्दिरिवरात्समुदीर्णमहा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
देवगरुडयुद्धं तत्र देवानां पराजयः।। 1 ।।<table>
:सौतिरुवाच ।
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-32-1x </p></tr>
:ततस्तस्माग्दिरिवरात्समुदीर्णमहाबलः ।
:गरुडः पक्षिराट तूर्णं संप्राप्तॊ विबुधान्प्रति ॥१॥
<tr><td><p> `ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।'<BR>गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति।। <td> 1-32-1a<BR>1-32-1b </p></tr>
 
:तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरारस्ततः ।
<tr><td><p> तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः।<BR>परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत।। <td> 1-32-2a<BR>1-32-2b </p></tr>
:परस्परं च प्रत्यघ्न्सर्वप्रहरणान्युत ॥२॥
 
:<tr><td><p> तत्र चासीदमेयात्मा विद्युदग्निसमप्रभःविद्युदग्निसमप्रभः।<BR>भौमनः सुमहावीर्यः सोमस्य परिरक्षिता।। <td> 1-32-3a<BR>1-32-3b </p></tr>
:भौमनः सुमहावीर्यः सॊमस्य परिरक्षिता ॥३॥
<tr><td><p> स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः।<BR>मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि।। <td> 1-32-4a<BR>1-32-4b </p></tr>
 
:स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः ।
<tr><td><p> रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः।<BR>कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्।। <td> 1-32-5a<BR>1-32-5b </p></tr>
:मुहूर्तमतुलं युद्धं कृत्वा विनिहतॊ युधि ॥४॥
 
<tr><td><p> तेनावकीर्णा रजसा देवा मोहमुपागमन्।<BR>न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः।। <td> 1-32-6a<BR>1-32-6b </p></tr>
:रजशचॊद्धूय सुमहत्पक्षवातेन खेचरः ।
:कृत्वा लॊकान्निरालॊकांस्तेन देवानवाकिरत् ॥५॥
<tr><td><p> एवं संलोडयामास गरुडस्त्रिदिवालयम्।<BR>पक्षतुण्डप्रहारैस्तु देवान्स विददार ह।। <td> 1-32-7a<BR>1-32-7b </p></tr>
 
:तेनावकीर्णा रजसा देवा मॊहमुपागमन् ।
<tr><td><p> ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्।<BR>विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत।। <td> 1-32-8a<BR>1-32-8b </p></tr>
:न चैनं ददृशुश्छन्ना रजसाऽमृतरक्षिणः ॥६॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-32-9x </p></tr>
 
:एवं संलॊडयामास गरुडस्रिदिवालयम ।
<tr><td><p> अथ वायुरपोवाह तद्रजस्तरसा बली।<BR>ततो वितिमिरे जाते देवाः शकुनिमार्दयन्।। <td> 1-32-9a<BR>1-32-9b </p></tr>
:पक्षतुण्ड परहारैस्तु देवान्स विददार ह ॥७॥
 
<tr><td><p> ननादोच्चैः स बलवान्महामेघ इवाम्बरे।<BR>वध्यमानः सुरगणैः सर्वभूतानि भीषयन्।। <td> 1-32-10a<BR>1-32-10b </p></tr>
:ततॊ देवः सहस्राक्षस्तूर्णं वायुमचॊदयत् ।
:विक्षिपेमां रजॊवृष्टिं तवेदं कर्म मारुत ॥८॥
<tr><td><p> उत्पपात महावीर्यः पक्षिराट् परवीरहा।<BR>समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्।। <td> 1-32-11a<BR>1-32-11b </p></tr>
 
:सौतिरुवाच ।
<tr><td><p> वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्।<BR>पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः।। <td> 1-32-12a<BR>1-32-12b </p></tr>
:अथ वायुरपॊवाह तद्रजस्तरसा बली ।
:ततॊ वितिमिरे जाते देवाः शकुनिमार्दयन ॥९॥
<tr><td><p> क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः।<BR>नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः।। <td> 1-32-13a<BR>1-32-13b </p></tr>
 
:ननादोच्चैः स बलवान्महामेघ इवाम्बरे ।
:वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥१०॥
<tr><td><p> कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत।<BR>निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्।<BR>पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्।। <td> 1-32-14a<BR>1-32-14b<BR>1-32-14c </p></tr>
 
:उत्पपात महावीर्यः पक्षिराट परवीरहा ।
<tr><td><p> ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः।<BR>नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु।। <td> 1-32-15a<BR>1-32-15b </p></tr>
:समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम ॥११॥
 
<tr><td><p> साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्।<BR>प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः।। <td> 1-32-16a<BR>1-32-16b </p></tr>
:वर्मिणॊ विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ।
:पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः ॥१२॥
<tr><td><p> दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्।<BR>मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः।। <td> 1-32-17a<BR>1-32-17b </p></tr>
 
:क्षुरप्रैर्ज्वलितैशचापि चक्रैरादित्यरूपिभिः ।
<tr><td><p> अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्।<BR>क्रथनेन च शूरेण तपनेन च खेचरः।। <td> 1-32-18a<BR>1-32-18b </p></tr>
:नानाशस्त्रविसर्गैसौर्वध्यमानः समन्ततः ॥१३॥
 
<tr><td><p> उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्।<BR>प्ररुजेन च संग्रामं चकार पुलिनेन च।। <td> 1-32-19a<BR>1-32-19b </p></tr>
:कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण वयकम्पत ।
:निर्दहन्निव चाकाशे वैनतेयः प्रतापवान् ।
<tr><td><p> तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः।<BR>युगान्तकाले संक्रुद्धः पिनाकीव परंतप।। <td> 1-32-20a<BR>1-32-20b </p></tr>
:पक्षाभ्यामुरसा चैव समन्तादवयाक्षिपत्सुरान ॥१४॥
 
<tr><td><p> महाबला महोत्साहास्तेन ते बहुधा क्षताः।<BR>रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः।। <td> 1-32-21a<BR>1-32-21b </p></tr>
:ते विक्षिप्तास्ततॊ देवाः दुद्रुवुर्गरुडार्दिताः ।
:नखतुण्डक्षताशचैव सुस्रुवुः शॊणितं बहु ॥२५॥
<tr><td><p> तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्।<BR>अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत।। <td> 1-32-22a<BR>1-32-22b </p></tr>
 
:साध्याः प्राचीं सगन्धर्वा वसवॊ दक्षिणां दिशम ।
<tr><td><p> आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्।<BR>दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्।। <td> 1-32-23a<BR>1-32-23b </p></tr>
:प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः ॥१६॥
 
:दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम ।
:मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः ॥१७॥
 
<tr><td><p> सुशीघ्रमागम्य पुनर्जवेन।। <td> 1-33-24e </p></tr>
:अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट् ।
:क्रथनेन च शूरेण तपनेन च खेचरः ॥१८॥
 
:उलूकशवसनाभ्यां च निमेषेण च पक्षिराट् ।
<tr><td><p> ज्वलन्तमग्निं तममित्रतापनः<BR>समास्तरत्पत्ररथो नदीभिः।<BR>ततः प्रचक्रे वपुरन्यदल्पं<BR>प्रवेष्टुकामोऽग्निमभिप्रशाम्य।। <td> 1-32-25a<BR>1-32-25b<BR>1-32-25c<BR>1-32-25d </p></tr>
:प्ररुजेन च संग्रामं चकार पुलिनेन च ॥१९॥
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि द्वात्रिंशोऽध्यायः।। 32 ।। <td> </p></tr></table>
 
= =
:तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः ।
1-32-3 भौमनः विश्वकर्मा।।
:युगान्तकाले संक्रुद्धः पिनाकीव परंतप ॥२०॥
1-32-4 विनिहतः मृतकल्पः कृतः।।
 
1-32-9 अपोवाह अपसारितवान्।।
:महावीर्या महॊत्साहास्तेन ते बहुधा क्षताः ।
1-32-24 नवत्याः नवतीः शताधिकाष्टसाहस्रीः।।
:रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥२१॥
1-32-25 समास्तरत् आच्छादितवान् शामितवानित्यर्थः।।
 
द्वात्रिंशोऽध्यायः।। 32 ।।
:तान्कृत्वा पतगश्रेष्ठः सर्वनुत्क्रान्तजीवितान् ।
:अतिक्रान्तॊऽमृतस्यार्थे सर्वतॊऽगनिमअपश्यत ॥२२॥
 
:आवृण्वानं महाज्वालमर्चिर्भिः सर्वतॊऽमबरम् ।
:दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम् ॥२३॥
 
:नभः स्पृशन्तं ज्वालाभिः सर्वभूतभयंकरम् ।
:ततॊ नवत्या नवतीर्मुखानां; कृत्वा महात्मा गरुडस्तरस्वी ।
:नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमगम्य पुनर्जवेन ॥२४॥
 
:जवलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथॊ नदीभिः ।
:ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामॊऽगनिमभिप्रशाम्य ॥२५॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-032" इत्यस्माद् प्रतिप्राप्तम्