"महाभारतम्-01-आदिपर्व-055" इत्यस्य संस्करणे भेदः

:आस्तीक उवाच । :सॊमस्य यज्ञॊ वरुणस्य यज्ञः; प्रजा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
आस्तीककृता जनमेजययज्ञप्रशंसा।। 1 ।।<table>
:आस्तीक उवाच ।
<tr><td><p> <B>आस्तीक उवाच।</B> <td> 1-55-1x </p></tr>
:सॊमस्य यज्ञॊ वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे ।
:तथा यज्ञॊऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नॊऽस्तु प्रियेभ्यः ॥१॥
 
:शक्रस्य यज्ञः शतसंख्य उक्तस्तथापरं तुल्यसंख्यं शतं वै ।
:<tr><td><p> सोमस्य यज्ञो वरुणस्य यज्ञः<BR>प्रजापतेर्यज्ञ आसीत्प्रयागे।<BR>तथा यज्ञॊऽयंयज्ञोऽयं तव भारताग्र्य; <BR>पारिक्षित स्वस्ति नॊऽसतु प्रियेभ्यःनोऽस्तु ॥२॥प्रियेभ्यः।। <td> 1-55-1a<BR>1-55-1b<BR>1-55-1c<BR>1-55-1d </p></tr>
 
:यमस्य यज्ञॊ हरिमेधसशच; यथा यज्ञॊ रन्तिदेवस्य राज्ञः ।
:तथा यज्ञॊऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नॊऽसतु प्रियेभ्यः ॥३॥
<tr><td><p> शक्रस्य यज्ञः शतसङ्ख्य उक्त-<BR>स्तथापरं तुल्यसङ्ख्यं शतं वै।<BR>तथा यज्ञोऽयं तव भारताग्र्य<BR>पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।। <td> 1-55-2a<BR>1-55-2b<BR>1-55-2c<BR>1-55-2d </p></tr>
 
:गयस्य यज्ञः शशबिन्दॊशच राज्ञॊ; यज्ञस्तथा वैश्रवणस्य राज्ञः ।
:तथा यज्ञॊऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नॊऽस्तु प्रियेभ्यः ॥४॥
 
<tr><td><p> यमस्य यज्ञो हरिमेधसश्च<BR>यथा यज्ञो रन्तिदेवस्य राज्ञः।<BR>तथा यज्ञोऽयं तव भारताग्र्य<BR>पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।। <td> 1-55-3a<BR>1-55-3b<BR>1-55-3c<BR>1-55-3d </p></tr>
:नृगस्य यज्ञस्त्वजमीढस्य चासीदयथा यज्ञॊ दाशरथेशच राज्ञः ।
:तथा यज्ञॊऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नॊऽसतु प्रियेभ्यः ॥५॥
 
:यज्ञः श्रुतॊ नॊ दिवि देवस्य सूनॊर; युधिष्ठिरस्याजमीढस्य राज्ञः ।
:<tr><td><p> गयस्य यज्ञः शशबिन्दोश्च राज्ञो<BR>यज्ञसल्तथा वैश्रवणस्य राज्ञः।<BR>तथा यज्ञॊऽयंयज्ञोऽयं तव भारताग्र्य; <BR>पारिक्षित स्वस्ति नॊऽसतु प्रियेभ्यःनोऽस्तु ॥६॥प्रियेभ्यः।। <td> 1-55-4a<BR>1-55-4b<BR>1-55-4c<BR>1-55-4d </p></tr>
 
:कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र ।
:तथा यज्ञॊऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नॊऽसतु प्रियेभ्यः ॥७॥
<tr><td><p> नृगस्य यज्ञस्त्वजमीढस्य चासी-<BR>द्यथा यज्ञो दाशरथेश्च राज्ञः।<BR>तथा यज्ञोऽयं तव भारताग्र्य<BR>पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।। <td> 1-55-5a<BR>1-55-5b<BR>1-55-5c<BR>1-55-5d </p></tr>
 
:इमे च ते सूर्यसमानवर्चसः; समासते वृत्रहणः क्रतुं यथा ।
:नैषां ज्ञातुं विद्यते ज्ञानमद्य दत्तं येभ्यॊ न प्रणश्येत्कदाचित ॥८॥
 
<tr><td><p> यज्ञः श्रुतो दिवि देवस्य सूनो-<BR>र्युधिष्ठिरस्याजमीढस्य राज्ञः।<BR>तथा यज्ञोऽयं तव भारताग्र्य<BR>पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।। <td> 1-55-6a<BR>1-55-6b<BR>1-55-6c<BR>1-55-6d </p></tr>
:ऋत्विकसमॊ नास्ति लॊकेषु चैव; दवैपायनेनेति विनिश्चितं मे ।
:एतस्य शिष्या हि क्षितिं संचरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ॥९॥
 
:विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता हुतभुक्कृष्णवर्त्मा ।
<tr><td><p> कृष्णस्य यज्ञः सत्यवत्याः सुतस्य<BR>स्वयं च कर्म प्रचकार यत्र।<BR>तथा यज्ञोऽयं तव भारताग्र्य<BR>पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः।। <td> 1-55-7a<BR>1-55-7b<BR>1-55-7c<BR>1-55-7d </p></tr>
:प्रदक्षिणावर्तशिखः प्रदीप्तॊ; हव्यं तवेदं हुतभुगवष्टि देवः ॥१०॥
 
:नेह त्वदन्यॊ विद्यते जीवलॊके; समॊ नृपः पालयिता प्रजानाम ।
:धृत्या च ते प्रीतमनाः सदाहं; त्वं वा वरुणो धर्मराजॊ यमॊ वा ॥११॥
<tr><td><p> इमे च ते सूर्यसमानवर्चसः<BR>समासते वृत्रहणः क्रतुं यथा।<BR>नैषां ज्ञातुं विद्यते ज्ञानमद्य<BR>दत्तं येभ्यो न प्रणश्येत्कदाचित्।। <td> 1-55-8a<BR>1-55-8b<BR>1-55-8c<BR>1-55-8d </p></tr>
 
:शक्रः साक्षाद्वज्रपाणिर्यथेह त्राता लॊकेऽस्मिस्त्वं तथेह प्रजानाम् ॥
:मतस्त्वं नः पुरुषेन्द्रेह लॊके; न च त्वदन्यॊ भूपतिरस्ति जज्ञे ॥१२॥
 
<tr><td><p> ऋत्विक्समो नास्ति लोकेषु चैव<BR>द्वैपायनेनेति विनिश्चितं मे।<BR>एतस्य शिष्या हि क्षितिं संचरन्ति<BR>सर्वर्त्विजः कर्मसु स्वेषु दक्षाः।। <td> 1-55-9a<BR>1-55-9b<BR>1-55-9c<BR>1-55-9d </p></tr>
:खट्वाङ्गनाभागदिलीपकल्पॊ; ययाति मान्धातृसमप्रभाव ।
:आदित्यतेजः प्रतिमानतेजा; भीष्मॊ यथा राजसि सुव्रतस्त्वम् ॥१३॥
 
:वाल्मीकिवत्ते निभृतं स्ववीर्यं; वसिष्ठवत्ते नियतशच कॊपः ।
<tr><td><p> विभावसुश्चित्रभानुर्महात्मा<BR>हिरण्यरेता हुतभुक्कृष्णवर्त्मा।<BR>प्रदक्षिमावर्तशिखः प्रदीप्तो<BR>हव्यं तवेदं हुतभुग्वष्टि देवः।। <td> 1-55-10a<BR>1-55-10b<BR>1-55-10c<BR>1-55-10d </p></tr>
:प्रभुत्वमिन्द्रेत्वसमं मतं मे; दयुतिश्च नारायणवद्विभाति ॥१४॥
 
:यमॊ यथा धर्मविनिश्चयज्ञः; कृष्णॊ यथा सर्वगुणॊपपन्नः ।
:श्रियां निवासॊऽसि यथा वसूनां; निधानभूतॊऽसि तथा क्रतूनाम ॥१५॥
<tr><td><p> नैह त्वदन्यो विद्यते जीवलोके<BR>समो नृपः पालयिता प्रजानाम्।<BR>धृत्या च ते प्रतीमनाः सदाहं<BR>त्वं वा वरुणो धर्मराजो यमो वा।। <td> 1-55-11a<BR>1-55-11b<BR>1-55-11c<BR>1-55-11d </p></tr>
 
:दम्भॊद्भवेनासि समॊ बलेन; रामॊ यथा शस्त्रविदस्त्रविच्च ।
:और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयॊऽसि भगीरथॊन् ॥१६॥
 
<tr><td><p> शक्रः साक्षाद्वज्रपाणिर्यथेह<BR>त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम्।<BR>मतस्त्वं नः पुरुषेन्द्रेह लोके<BR>न च त्वदन्यो भूपतिरस्ति जज्ञे।। <td> 1-55-12a<BR>1-55-12b<BR>1-55-12c<BR>1-55-12d </p></tr>
:ससुतिरुवाच ।
:एवं स्तुताः सर्व एव परसन्ना; राजा सदस्या ऋत्विजॊ हव्यवाहः ।
:तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयॊऽथ ॥१७॥
<tr><td><p> खट्वाङ्गनाभगदिलीपकल्प<BR>ययातिमान्धातृसमप्रभाव।<BR>आदित्यतेजःप्रतिमानतेजा<BR>भीष्मो यथा राजसि सुव्रतस्त्वम्।। <td> 1-55-13a<BR>1-55-13b<BR>1-55-13c<BR>1-55-13d </p></tr>
<tr><td><p> वाल्मीकिवत्ते निभृतं स्ववीर्यं<BR>वसिष्ठवत्ते नियतश्च कोपः।<BR>प्रभुत्वमिन्द्रत्वसमं मतं मे<BR>द्युतिश्च नारायणवद्विभाति।। <td> 1-55-14a<BR>1-55-14b<BR>1-55-14c<BR>1-55-14d </p></tr>
<tr><td><p> यमो यथा धर्मविनिश्चयज्ञः<BR>कृष्णो यथा सर्वगुणोपपन्नः।<BR>श्रियां निवासोऽसि यथा वसूनां<BR>निधानभूतोऽसि तथा क्रतूनाम्।। <td> 1-55-15a<BR>1-55-15b<BR>1-55-15c<BR>1-55-15d </p></tr>
<tr><td><p> दम्भोद्भवेनासि समो बलेन<BR>रामो यथा शस्त्रविदस्त्रविच्च।<BR>और्वत्रिताभ्यामसि तुल्यतेजा<BR>दुष्प्रेक्षणीयोऽसि भगीरथेन।। <td> 1-55-16a<BR>1-55-16b<BR>1-55-16c<BR>1-55-16d </p></tr>
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-55-17x </p></tr>
<tr><td><p> एवं स्तुताः सर्व एव प्रसन्ना<BR>राजा सदस्या ऋत्विजो हव्यवाहः।<BR>तेषां दृष्ट्वा भावितानीङ्गितानि<BR>प्रोवाच राजा जनमेजयोऽथ।। <td> 1-55-17a<BR>1-55-17b<BR>1-55-17c<BR>1-55-17d </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि पञ्चपञ्चाशत्तमोऽध्यायः।। 55 ।। <td> </p></tr></table>
= =
1-55-6 देवस्य धर्मराजस्य।।
1-55-8 ज्ञानशब्दः कर्मव्युत्पन्नो ज्ञेयवचनः अद्य संप्रति ज्ञातुं ज्ञेयं न विद्यते सर्वस्य ज्ञातत्वादित्यर्थः।।
1-55-10 अग्निं स्तौति विभावसुरिति। वष्टि कामयते।।
1-55-12 न च त्वदन्यस्त्राता भूपतिरस्ति इदानीं न च जज्ञे प्रागपि।।
1-55-14 निभृतं गुप्तं। नियतो निगृहीतः।।
1-55-15 वसवोऽष्टौ तत्संबन्धिनीनां श्रियाम्।।
1-55-16 रामो भार्गवः और्वत्रितावृषी।।
1-55-17 भावितानि मनसि संकल्पितानि। भारतस्त्विङ्गितानीति पाठे भारतो राजा भरतवंशजत्वात्।।
पञ्चपञ्चाशत्तमोऽध्यायः।। 55 ।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-055" इत्यस्माद् प्रतिप्राप्तम्