"महाभारतम्-01-आदिपर्व-058" इत्यस्य संस्करणे भेदः

:सौतिरुवाच् । :इदमत्यद्भुतं चान्यदास्तीकस्यानु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
आस्तीकवरप्रदानेन यज्ञसमाप्तिः।। 1 ।।
:सौतिरुवाच् ।
प्रत्यागतस्यास्तीकस्य सर्पेभ्यो वरलाभः।। 2 ।।
:इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम ।
<table>
:तथा वरैशछन्द्यमाने राज्ञा पारिक्षितेन हि ॥१॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-58-1x </p></tr>
 
:इन्द्रहस्ताच्चयुतॊ नागः ख एव यद अतिष्ठत ।
<tr><td><p> इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुम।<BR>तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन हि।। <td> 1-58-1a<BR>1-58-1b </p></tr>
:ततश्चिन्तापरॊ राजा बभूव जनमेजयः ॥२॥
 
<tr><td><p> इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत।<BR>ततश्चिन्तापरो राजा बभूव जनमेजयः।। <td> 1-58-2a<BR>1-58-2b </p></tr>
:हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि ।
:न स्म स प्रापतदवह्नौ तक्षकॊ भयपीडितः ॥३॥
<tr><td><p> हूयमाने भृशं दीप्ते विधिवद्वसुरेतसि।<BR>न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः।। <td> 1-58-3a<BR>1-58-3b </p></tr>
 
<tr><td><p> <B>शौनक उवाच।</B> <td> 1-58-4x </p></tr>
:शौनक उवाच ।
:किं सूत तेषां विप्राणां मन्त्रग्रामॊ मनीषिणाम् ।
:<tr><td><p> किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम्।<BR>न प्रत्यभात्तदाऽग्नौ यत्स पपात स तक्षकः ॥४॥तक्षकः।। <td> 1-58-4a<BR>1-58-4b </p></tr>
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-58-5x </p></tr>
 
:सौतिरुवाच ।
:<tr><td><p> तमिन्द्रहस्ताद्वित्रस्तं विसंज्ञं पन्नगॊत्तमम्पन्नगोत्तमम्।<BR>आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत्।। <td> 1-58-5a<BR>1-58-5b </p></tr>
:आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रॊऽभयुदैरयत् ॥५॥
<tr><td><p> वितस्थे सोऽन्तरिक्षे च हृदयेन विदूयता।<BR>यथा तिष्ठति वै कश्चित्खं च गां चान्तरा नरः।। <td> 1-58-6a<BR>1-58-6b </p></tr>
 
:वितस्थे सॊऽन्तरिक्षे ऽथ हृदयेन विदूयता ।
<tr><td><p> ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम्।<BR>काममेतद्भवत्वेवं यथास्तीकस्य भाषितम्।। <td> 1-58-7a<BR>1-58-7b </p></tr>
:यथा तिष्ठेति वै कश्त्खं च गां चान्तरा नरः ॥६॥
 
<tr><td><p> समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः।<BR>प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत्।। <td> 1-58-8a<BR>1-58-8b </p></tr>
:ततॊ राजाब्रवीदवाक्यं सदस्यैशचॊदितॊ भृशम् ।
:काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ॥७॥
<tr><td><p> ततो हलहलाशब्दः प्रीतिजः समजायत।<BR>आस्तीकस्य वरे दत्ते तथैवोपरराम च।। <td> 1-58-9a<BR>1-58-9b </p></tr>
 
:समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः ।
<tr><td><p> स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह।<BR>प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः।। <td> 1-58-10a<BR>1-58-10b </p></tr>
:प्रीयतामयमास्तीकः सत्यं सूतवचॊऽसतु तत् ॥८॥
 
<tr><td><p> ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः।<BR>तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः।। <td> 1-58-11a<BR>1-58-11b </p></tr>
:ततॊ हलहलाशब्दः प्रीतिजः समजायत ।
:आस्तीकस्य वरे दत्ते तथैवॊपरराम च ॥९॥
<tr><td><p> लोहिताक्षाय सूताय तथा स्थपतये विभुः।<BR>येनोक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने।। <td> 1-58-12a<BR>1-58-12b </p></tr>
 
:स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह ।
<tr><td><p> निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु।<BR>दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम्।। <td> 1-58-13a<BR>1-58-13b </p></tr>
:प्रीतिमांशचाभवद्राजा भारतॊ जनमेजयः ॥१०॥
 
<tr><td><p> प्रीतस्तस्मै नरपतिरप्रमेयपराक्रमः।<BR>ततश्चकारावभृथं विधिदृष्टेन कर्मणा।। <td> 1-58-14a<BR>1-58-14b </p></tr>
:ऋत्विग्भ्यः ससदस्येभ्यॊ ये तत्रासन्समागताः ।
:तेभ्यशच प्रददौ वित्तं शतशॊऽथ सहस्रशः ॥११॥
<tr><td><p> आस्तीकं प्रेषयामास गृहानेव सुसंस्कृतम्।<BR>राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम्।। <td> 1-58-15a<BR>1-58-15b </p></tr>
 
:लॊहिताक्षाय सूताय तथा सथपतये विभुः ।
<tr><td><p> पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत्।<BR>भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ।। <td> 1-58-16a<BR>1-58-16b </p></tr>
:येनॊक्तं तस्य तत्राग्रे सर्पसत्रनिवर्तने ॥१२॥
 
<tr><td><p> तथेत्युक्त्वा प्रदुद्राव तदास्तीको मुदा युतः।<BR>कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम्।। <td> 1-58-17a<BR>1-58-17b </p></tr>
:निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु ।
:दत्त्वा द्रव्यं यथान्यायं भोजनाच्छादनान्वितम् ॥१३॥
<tr><td><p> स गत्वा परमप्रीतो मातुलं मातरं च ताम्।<BR>अभिगम्योपसंगृह्य तथा वृत्तं न्यवेदयत्।। <td> 1-58-18a<BR>1-58-18b </p></tr>
 
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-58-19x </p></tr>
:प्रीतस्त्स्मै नरपतिरप्रमेयपराक्रमः ।
:ततशचकारावभृथं विधिदृष्टेन कर्मणा ॥१४॥
 
:आस्तीकं प्रेषयामास गृहानेव सुसंत्कृतम ।
<tr><td><p> एतच्छ्रुत्वा प्रीयमाणाः समेता<BR>ये तत्रासन्पन्नगा वीतमोहाः।<BR>आस्तीके वै प्रीतिमन्तो बभूवु-<BR>रूचुश्चैनं वरमिष्टं वृमीष्व।। <td> 1-58-19a<BR>1-58-19b<BR>1-58-19c<BR>1-58-19d </p></tr>
:राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ॥१५॥
 
:पुनरागमनं कार्यमिति चैनं वचॊऽब्रवीत् ।
:भविष्यसि सदस्यॊ मे वाजिमेधे महाक्रतौ ॥१६॥
<tr><td><p> भूयोभूयः सर्वशस्तेऽब्रुवंस्तं<BR>किं ते प्रियं करवामाद्य विद्वन्।<BR>प्रीता वयं मोक्षिताश्चैव सर्वे<BR>कामं किं ते करवामाद्य वत्स।। <td> 1-58-20a<BR>1-58-20b<BR>1-58-20c<BR>1-58-20d </p></tr>
 
<tr><td><p> <B>आस्तीक उवाच।</B> <td> 1-58-21x </p></tr>
:तथेत्युक्त्वा प्रदुद्राव तदास्तीकॊ मुदा युतः ।
:कृत्वा स्वकार्यमतुलं तॊषयित्वा च पार्थिवम् ॥१७॥
 
:स गत्वा परमप्रीतॊ मातुलं मातरं च ताम् ।
<tr><td><p> सायं प्रातर्ये प्रसन्नात्मरूपा<BR>लोके विप्रा मानवा ये परेऽपि।<BR>धर्माख्यानं ये पठेयुर्ममेदं<BR>तेषां युष्मन्नैव किंचिद्भयं स्यात्।। <td> 1-58-21a<BR>1-58-21b<BR>1-58-21c<BR>1-58-21d </p></tr>
:अभिगम्यॊपसंगृह्य यथावृत्तं न्यवेदयत ॥१८॥
 
:सौतिरुवाच ।
:एतच्र्छुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमॊहाः ।
<tr><td><p> तैश्चाप्युक्तो भागिनेयः प्रसन्नै-<BR>रेतत्सत्यं काममेवं वरं ते।<BR>प्रीत्या युक्ताः कामितं सर्वशस्ते<BR>कर्तारः स्म प्रवणा भागिनेय।। <td> 1-58-22a<BR>1-58-22b<BR>1-58-22c<BR>1-58-22d </p></tr>
:आस्तीके वै प्रीतिमन्तॊ बभूवुरुचुश्चैनं वरमिष्टं वृणीष्व ॥१९॥
 
<tr><td><p> असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत्।<BR>दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत्।। <td> 1-58-23a<BR>1-58-23b </p></tr>
:भूयॊभूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामऽदय विद्वन ।
:प्रीता वयं मॊक्षिताशचैव सर्वे; कामं किं ते करवामाऽदय वत्स ॥२०॥
 
<tr><td><p> यो जरत्कारुणा जातो जरत्कारौ महावशाः।<BR>आस्तीकः सर्पसत्रे वः पन्नगान्योऽभ्यरक्षत।<BR>तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ।। <td> 1-58-24a<BR>1-58-24b<BR>1-58-24c </p></tr>
:आस्तीक उवाच ।
:सायंप्रातर्थे प्रसन्नात्मरूपा; लॊके विप्रा मानवा ये परेऽपि ।
<tr><td><p> सर्पापसर्प भद्रं ते गच्छ सर्प महाविष।<BR>जनेमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर।। <td> 1-58-25a<BR>1-58-25b </p></tr>
:धर्माख्यानं ये पठेयुर्ममेदं; तेषां युष्मन्नैव किंचिद्भयं स्यात ॥२१॥
 
<tr><td><p> आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते।<BR>शतधा भिद्यते मूर्धा शिंशवृक्षफलं यथा।। <td> 1-58-26a<BR>1-58-26b </p></tr>
:तैशचाप्युक्तॊ भागिनेयः प्रसन्नैरेतत्स्त्यं काममेवं वरं ते ।
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-58-27x </p></tr>
:प्रीत्या युक्ता कामितिं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ॥२२॥
 
:असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत
:दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत ॥२३।
<tr><td><p> स एवमुक्तस्तु तदा द्विजेन्द्रः<BR>समागतैस्तैर्भुजगेन्द्रमुख्यैः।<BR>संप्राप्य प्रीतिं विपुलां महात्मा<BR>ततो मनो गमनायाथ दध्रे।। <td> 1-58-27a<BR>1-58-27b<BR>1-58-27c<BR>1-58-27d </p></tr>
 
:योजरत्कारुण जातो जरत्कारौ महायशाः ।
<tr><td><p> `इत्येवं नागराजोऽथ नागानां मध्यगस्तदा।<BR>उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ।।' <td> 1-58-28a<BR>1-58-28b </p></tr>
:आस्तीकः सर्पसत्रे वः पन्नगान्यो ऽभ्यरक्षत ।
:तं स्मरन्तं महाभागा न मां हिंसितुमर्हथ ॥२४॥
<tr><td><p> मोक्षयित्वा तु भुजगान्सर्पसत्राद्द्विजोत्तमः।<BR>जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान्।। <td> 1-58-29a<BR>1-58-29b </p></tr>
 
:सर्पापसर्प भद्रं ते गच्छसर्प महाविष ।
<tr><td><p> इत्याख्यानं मयास्तीकं यथावत्तव कीर्तितम्।<BR>यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित्।। <td> 1-58-30a<BR>1-58-30b </p></tr>
:जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर ॥२५॥
<tr><td><p> <B>सौतिरुवाच।</B> <td> 1-58-31x </p></tr>
 
:आस्तीकस्य वचः श्रुत्वा यः सर्पो न निवर्तते ।
<tr><td><p> यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव।<BR>पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम।। <td> 1-58-31a<BR>1-58-31b </p></tr>
:शतधा मिद्यते मूर्धा शिंशवृक्षफलं यथा ॥२६।
 
<tr><td><p> यद्वाक्यं श्रुतवांश्चाहं तथा च कथितं मया।<BR>आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः।। <td> 1-58-32a<BR>1-58-32b </p></tr>
:सौतिरुवाच ।
:स एवमुकस्तु तदा द्विजेन्द्रः समाअतैस्तै र्भुजगेन्द्रमुख्यैः ।
<tr><td><p> यन्मां त्वं पृष्टवान्ब्रह्मञ्श्रुत्वा डुण्डुभभाषितम्।<BR>व्येतु ते सुमहद्ब्रह्मन्कौतूहलमरिन्दम।। <td> 1-58-33a<BR>1-58-33b </p></tr>
:संप्राप्यप्रीतिं विपुलां महात्मा ततो मनो गमनायाथ दध्रे ॥२७॥
 
<tr><td><p> श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम्।<BR>`सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात्।।' <td> 1-58-34a<BR>1-58-34b </p></tr>
:इत्येवं नागराजोऽथ नागानां म्ध्यगस्तदा ।
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> आस्तीकपर्वणि अष्टपञ्चाशत्तमोऽध्यायः।। 58 ।। <td> </p></tr>
:उक्त्वा सहैव तैः सर्पैः स्वमेव भवनं ययौ ॥२८॥
<tr><td><p> ।। समाप्तं चास्तीकपर्व ।। <td> </p></tr></table>
 
= =
:मॊक्षयित्वा स भुजगान्सर्पसत्राद्द्विजॊत्तमः ।
1-58-6 स्वं च गांचान्तराद्यावापृथिव्योर्मध्ये अन्तरिक्ष इत्यर्थः।।
:जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान ॥।२९॥
1-58-12 स यज्ञ उपररामेति पूर्वेणान्वयः।।
 
1-58-14 अवभृथं यज्ञसमाप्तिं।।
:इत्यख्यानं मयास्तीकं यथावत्त्व कीर्तितम् ।
1-58-15 सुसंस्कृतं वस्त्रालङ्करणादिभिः शोभितम्।।
:यतकीर्तयित्वा सर्पेभ्यॊ न भयं विद्यते क्वचित ॥३०॥
1-58-22 प्रवणा नम्राः।।
 
1-58-29 दिष्टान्तं मरणम्।।
:सौतिरुवाच ।
अष्टपञ्चाशत्तमोऽध्यायः।। 58 ।।
:यथा कथितवान्ब्रह्मन्प्रमतिः पूर्वजस्तव ।
:पुत्राय रुरवे प्रीतः पृच्छते भार्गवोत्तम ॥३१॥
 
:यद्वाक्यं श्रुतवांश्चाहं तथा च ह्थितं मया ।
:आस्तीकस्य् कवेर्विप्र श्रीमच्चरितमादितः ॥३२॥
 
:यन्मां त्तं पृष्टवान्ब्रहञ्शृत्वा डुण्डुभभाषितम् ।
:व्येतु ते सुमहह्ब्रह्मन्कौतूहलमरिन्दम् ॥३३॥
 
:शरुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम ।
:‘सर्वपापविनिर्मुक्ता दीर्घमायुरवाप्नुयात् ॥३४॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-058" इत्यस्माद् प्रतिप्राप्तम्