"महाभारतम्-01-आदिपर्व-068" इत्यस्य संस्करणे भेदः

:जनमेजय उवाच । :देवानां दानवानां च गन्धर्वोरक्षस... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<table> जरासन्धादीनां संभवः।। 1 ।।
:जनमेजय उवाच ।
द्रोणादीनां संभवः।। 2 ।।
:देवानां दानवानां च गन्धर्वोरक्षसाम् ।
धृतराष्ट्रादीनां संभवः।। 3 ।।
:सिंहव्याघ्रमृगाणां च पन्नगानां पतत्रिणाम् ॥१॥
दुर्योधनादीनां संभवः।। 4 ।।
युधिष्ठिरादीनां संभवः।। 5 ।।
धृष्टद्युम्नादीनां संभवः।। 6 ।।
पृथाचरित्रं। कर्णोत्पत्तिश्च।। 7 ।।
बलरामादीनां संभवः।। 8 ।।
द्रौपदीसंभवः।। 9 ।।
कुन्तीमाद्र्योः संभवः।। 10 ।।
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-68-1x </p></tr>
<tr><td><p> देवानां दानवानां च गन्धर्वोरगरक्षसाम्।<BR>सिंहव्याघ्रमृगाणां च पन्नगानां पतत्त्रिणाम्।। <td> 1-68-1a<BR>1-68-1b </p></tr>
 
<tr><td><p> अन्येषां चैव भूतानां संभवं भगवन्नहम्।<BR>श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्।<BR>जन्म कर्म च भूतानामेतेषामनुपूर्वशः।। <td> 1-68-2a<BR>1-68-2b<BR>1-68-2c </p></tr>
:अन्येषां चैव भूतानां संभवं भगवन्नहम ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-68-3x </p></tr>
:शरॊतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् ।
:जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥२॥
<tr><td><p> मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः।<BR>प्रथमं दानवाश्चैव तांस्ते वक्ष्यामि सर्वशः।। <td> 1-68-3a<BR>1-68-3b </p></tr>
<tr><td><p> विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः।<BR>जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः।। <td> 1-68-4a<BR>1-68-4b </p></tr>
<tr><td><p> दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः।<BR>स जज्ञे मानुषे लोके शिशुपालो नरर्षभः।। <td> 1-68-5a<BR>1-68-5b </p></tr>
<tr><td><p> संह्लाद इति विख्यातः प्रह्लादस्यानुजस्तु यः।<BR>स शल्य इति विख्यातो जज्ञे वाहीकपुङ्गवः।। <td> 1-68-6a<BR>1-68-6b </p></tr>
<tr><td><p> अनुह्लादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः।<BR>धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः।। <td> 1-68-7a<BR>1-68-7b </p></tr>
<tr><td><p> यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः।<BR>द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः।। <td> 1-68-8a<BR>1-68-8b </p></tr>
<tr><td><p> बाष्कलो नाम यस्तेषामासीदसुरसत्तमः।<BR>भगदत्त इति ख्यातः सं जज्ञे पुरुषर्षभः।। <td> 1-68-9a<BR>1-68-9b </p></tr>
<tr><td><p> अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्।<BR>तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः।। <td> 1-68-10a<BR>1-68-10b </p></tr>
 
<tr><td><p> पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः।<BR>केकयेषु महात्मानः पार्थिवर्षभसत्तमाः।<BR>केतुमानिति विख्यातो यस्ततोऽन्यःप्रतापवान्।। <td> 1-68-11a<BR>1-68-11b<BR>1-68-11c </p></tr>
:वैशंपायन उवाच ।
:मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।
<tr><td><p> अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः।<BR>स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः।। <td> 1-68-12a<BR>1-68-12b </p></tr>
:प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥३॥
<tr><td><p> उग्रसेन इति ख्यात उग्रकर्मा नराधिपः।<BR>यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः।। <td> 1-68-13a<BR>1-68-13b </p></tr>
<tr><td><p> अशोको नाम राजाऽभून्महावीर्योऽपराजितः।<BR>तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः।। <td> 1-68-14a<BR>1-68-14b </p></tr>
<tr><td><p> दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः।<BR>वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः।। <td> 1-68-15a<BR>1-68-15b </p></tr>
<tr><td><p> दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः।<BR>अजकस्त्ववरो राजन्य आसीद्वृषपर्वणः।। <td> 1-68-16a<BR>1-68-16b </p></tr>
<tr><td><p> स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः।<BR>अश्वग्रीव इति ख्यातः सत्ववान्यो महासुरः।। <td> 1-68-17a<BR>1-68-17b </p></tr>
<tr><td><p> रोचमान इति ख्यातः पृथिव्यां कोऽभवन्नृपः।<BR>सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः।। <td> 1-68-18a<BR>1-68-18b </p></tr>
<tr><td><p> बृहद्रथ इति ख्यातः क्षितावासीत्स पार्थिवः।<BR>तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः।। <td> 1-68-19a<BR>1-68-19b </p></tr>
<tr><td><p> सेनाबिन्दुरिति ख्यातः स बूभव नराधिपः।<BR>इषुमान्नाम यस्तेषामसुराणां बलाधिकः।। <td> 1-68-20a<BR>1-68-20b </p></tr>
<tr><td><p> नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः।<BR>एकचक्र इति ख्यात आसीद्यस्तु महासुरः।। <td> 1-68-21a<BR>1-68-21b </p></tr>
<tr><td><p> प्रतिविन्घ्य इति ख्यातो बभूव प्रथितः क्षितौ।<BR>विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः।। <td> 1-68-22a<BR>1-68-22b </p></tr>
<tr><td><p> चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः।<BR>हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः।। <td> 1-68-23a<BR>1-68-23b </p></tr>
<tr><td><p> सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः।<BR>अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः।। <td> 1-68-24a<BR>1-68-24b </p></tr>
<tr><td><p> बाह्लिको नाम राजा स बभूव प्रथितः क्षितौ।<BR>निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः।। <td> 1-68-25a<BR>1-68-25b </p></tr>
<tr><td><p> मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः।<BR>निकुम्भस्त्वजितः संख्ये महामतिरजायत।। <td> 1-68-26a<BR>1-68-26b </p></tr>
<tr><td><p> भूमौ भूमिपतिश्रेष्ठो देवाधिप इति स्मृतः।<BR>शरभो नाम यस्तेषां दैतेयानां महासुरः।। <td> 1-68-27a<BR>1-68-27b </p></tr>
<tr><td><p> पौरवो नाम राजर्षिः स बभूव नरोत्तमः।<BR>कुपटस्तु महावीर्यः श्रीमान्राजन्महासुरः।। <td> 1-68-28a<BR>1-68-28b </p></tr>
<tr><td><p> सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः।<BR>कपटस्तु राजन्राजर्षिः क्षितौ जज्ञे महासुरः।। <td> 1-68-29a<BR>1-68-29b </p></tr>
<tr><td><p> पार्वतेय इति ख्यातः काञ्चनाचलसन्निभः।<BR>द्वितीयः शलभस्तेषामसुराणां बभूव ह।। <td> 1-68-30a<BR>1-68-30b </p></tr>
<tr><td><p> प्रह्लादो नाम बाह्लीकः स बभूव नराधिपः।<BR>चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः।। <td> 1-68-31a<BR>1-68-31b </p></tr>
<tr><td><p> चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः।<BR>अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः।। <td> 1-68-32a<BR>1-68-32b </p></tr>
<tr><td><p> ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः।<BR>मृतपा इति विख्यातो य आसीदसुरोत्तमः।। <td> 1-68-33a<BR>1-68-33b </p></tr>
<tr><td><p> पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम।<BR>गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः।। <td> 1-68-34a<BR>1-68-34b </p></tr>
<tr><td><p> द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः।<BR>मयूर इति विख्यातः श्रीमान्यस्तु महासुरः।। <td> 1-68-35a<BR>1-68-35b </p></tr>
<tr><td><p> स विश्व इति विख्यातो बभूव पृथिवीपतिः।<BR>सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः।। <td> 1-68-36a<BR>1-68-36b </p></tr>
<tr><td><p> कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः।<BR>चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः।। <td> 1-68-37a<BR>1-68-37b </p></tr>
<tr><td><p> शुनको नाम राजर्षिः स बभूव नराधिपः।<BR>विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः।। <td> 1-68-38a<BR>1-68-38b </p></tr>
<tr><td><p> जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः।<BR>दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः।। <td> 1-68-39a<BR>1-68-39b </p></tr>
 
<tr><td><p> काशिराजः स विख्यातः पृथिव्यां पृथिवीपते।<BR>ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्।<BR>स क्राथ इति विख्यातो बभूव मनुजाधिपः।। <td> 1-68-40a<BR>1-68-40b<BR>1-68-40c </p></tr>
:विप्रचित्तिरिति खयातॊ य आसीद्दानवर्षभः ।
:जरासंध इति खयातः स आसीन्मनुजर्षभः ॥४॥
<tr><td><p> दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः।<BR>विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः।। <td> 1-68-41a<BR>1-68-41b </p></tr>
 
:दितेः पुत्रस्तु यॊ राजन्हिरण्यकशिपुः स्मृतः ।
<tr><td><p> द्वितीयो विक्षराद्यस्तु नराधिप महासुरः।<BR>पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः।। <td> 1-68-42a<BR>1-68-42b </p></tr>
:स जज्ञे मानुषे लॊके शिशुपालॊ नरर्षभः ॥५॥
 
<tr><td><p> बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः।<BR>पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः।। <td> 1-68-43a<BR>1-68-43b </p></tr>
:संह्राद इति विख्यातः प्रह्लादस्यानुजस्तु यः ।
:स शल्य इति विख्यातॊ जज्ञे वाहीकपुंगवः ॥६॥
<tr><td><p> वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः।<BR>मणिमान्नाम राजर्षिः स बभूव नराधिपः।। <td> 1-68-44a<BR>1-68-44b </p></tr>
 
:अनुह्लादस्तु तेजस्वी यॊऽभूत्खयातॊ जघन्यजः ।
<tr><td><p> क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः।<BR>दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ।। <td> 1-68-45a<BR>1-68-45b </p></tr>
:धृष्टकेतुरिति खयातः स बभूव नरेश्वरः ॥७॥
 
<tr><td><p> क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः।<BR>दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः।। <td> 1-68-46a<BR>1-68-46b </p></tr>
:यस्तु राजञशिबिर्नाम दैतेयः परिकीर्तितः ।
:द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥८॥
<tr><td><p> कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः।<BR>जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः।। <td> 1-68-47a<BR>1-68-47b </p></tr>
 
:बाष्कलॊ नाम यस्तेषामासीदसुरसत्तमः ।
<tr><td><p> मगधेषु जयत्सेनस्तेषामासीत्स पार्थिवः।<BR>अष्टानां प्रवरस्तेषां कालेयानां महासुरः।। <td> 1-68-48a<BR>1-68-48b </p></tr>
:भगदत्त इति खयातः स जज्ञे पुरुषर्षभः ॥९॥
 
<tr><td><p> द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः।<BR>अपराजित इत्येवं स बभूव नराधिपः।। <td> 1-68-49a<BR>1-68-49b </p></tr>
:अयः शिरा अश्वशिरा अयः शङ्कुश्च वीर्यवान ।
:तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥१०॥
<tr><td><p> तृतीयस्तु महातेजा महामायो महासुरः।<BR>निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः।। <td> 1-68-50a<BR>1-68-50b </p></tr>
 
:पञ्चैते जज्ञिरे राजन्वीर्यवन्तॊ महासुराः ।
<tr><td><p> तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः।<BR>श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः।। <td> 1-68-51a<BR>1-68-51b </p></tr>
:केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ।
:केतुमानिति विख्यातॊ यस्ततॊऽन्यः प्रतापवान ॥११॥
<tr><td><p> पञ्चमस्त्वभवत्तेषां प्रवरो यो महासुरः।<BR>महौजा इति विख्यातो बभूवेह परन्दपः।। <td> 1-68-52a<BR>1-68-52b </p></tr>
 
:अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः ।
<tr><td><p> षष्ठस्तु मतिमान्यो वै तेषामासीन्महासुरः।<BR>अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः।। <td> 1-68-53a<BR>1-68-53b </p></tr>
:सवर्भानुरिति विख्यातः शरीमान्यस्तु महासुरः ॥१२॥
 
<tr><td><p> समुद्रसेनस्तु नृपस्तेषामेवाभवद्गणात्।<BR>विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित्।। <td> 1-68-54a<BR>1-68-54b </p></tr>
:उग्रसेन इति खयात उग्रकर्मा नराधिपः ।
:यस्तवश्व इति विख्यातः शरीमानासीन्महासुरः ॥१३॥
<tr><td><p> बृहन्नामाष्टमस्तेषां कालेयानां नराधिप।<BR>बभूव राजा धर्मात्मा सर्वभूतहिते रतः।। <td> 1-68-55a<BR>1-68-55b </p></tr>
 
:अशॊकॊ नाम राजाऽभून्महावीर्योपराजितः ।
<tr><td><p> कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः।<BR>पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः।। <td> 1-68-56a<BR>1-68-56b </p></tr>
:तस्मादवरजॊ यस्तु राजन्नश्वपतिः स्मृतः ॥१४॥
 
<tr><td><p> क्रथनश्च महावीर्यः श्रीमान्राजा महासुरः।<BR>सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः।। <td> 1-68-57a<BR>1-68-57b </p></tr>
:दैतेयः सॊऽभवद्राजा हार्दिक्यॊ मनुजर्षभः ।
:वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ॥१५॥
<tr><td><p> असुराणां तु यः सकूर्यः श्रीमांश्चैव महासुरः।<BR>दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम्।। <td> 1-68-58a<BR>1-68-58b </p></tr>
 
:दीर्घप्रज्ञ इति खयातः पृथिव्यां सॊऽभवन्नृपः ।
<tr><td><p> गणः क्रोधवशो नाम यस्ते राजन्प्रकीर्तितः।<BR>ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः।। <td> 1-68-59a<BR>1-68-59b </p></tr>
:अजकसत्ववरो राजन्य आसीदृषपर्वणः ॥१६॥
 
<tr><td><p> मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा।<BR>सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः।। <td> 1-68-60a<BR>1-68-60b </p></tr>
:स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः ।
:अश्वग्रीव इति खयातः सत्त्ववान्यॊ महासुरः ॥१७॥
<tr><td><p> क्रथो विचित्रः सुरथः श्रीमान्नीलश्च भूमिपः।<BR>चीरवासाश्च कौरव्य भूमिपालश्च नामतः।। <td> 1-68-61a<BR>1-68-61b </p></tr>
 
 
<tr><td><p> दन्तवक्त्रश्च नामासीद्दुर्जयश्चैव दानवः।<BR>रुक्मी च नृपशार्दूलो राजा च जनमेजयः।। <td> 1-68-62a<BR>1-68-62b </p></tr>
:रॊचमान इति खयातः पृथिव्यां सॊऽभवन्नृपः ।
:सूक्ष्मस्तु मतिमात्राजन्कीर्तिमान्यः प्रकीर्तितः ॥१८॥
<tr><td><p> आषाढो वायुवेगश्च भूरितेजास्तथैव च।<BR>एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः।। <td> 1-68-63a<BR>1-68-63b </p></tr>
 
:बृहद्रथ इति विख्यातः क्षितावसीत्स पार्थिवः ।
<tr><td><p> कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च।<BR>श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च।। <td> 1-68-64a<BR>1-68-64b </p></tr>
:तुहुण्ड इति विख्यातॊ य आसीदसुरॊत्तमः ॥१९॥
 
<tr><td><p> क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः।<BR>मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः।। <td> 1-68-65a<BR>1-68-65b </p></tr>
:सेनाबिन्दुरिति खयातः स बभूव नराधिपः ।
:इषुमान्नाम यस्तेषामसुराणां बलाधिकः ॥२०॥
<tr><td><p> गणात्क्रोधवशादेष राजपूगोऽभवत्क्षितौ।<BR>जातः पुरा महाभागो महाकीर्तिर्महाबलः।। <td> 1-68-66a<BR>1-68-66b </p></tr>
 
:नग्नजिन्नाम राजासीद्भुवि विख्यातविक्रमः ।
<tr><td><p> कालनेमिरिति ख्यातो दानवानां महाबलः।<BR>स कंस इति विख्यात उग्रसेनसुतो बली।। <td> 1-68-67a<BR>1-68-67b </p></tr>
:एकचक्र इति खयात आसीद्यस्तु महासुरः ॥२१॥
 
<tr><td><p> यस्त्वासीद्देवको नाम देवराजसमद्युतिः।<BR>स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः।। <td> 1-68-68a<BR>1-68-68b </p></tr>
:प्रतिविन्ध्य इति ख्यातॊ बभूव प्रथितः क्षितौ ।
:विरूपाक्षस्तु दैतेयश्चित्रयॊधी महासुरः ॥२२॥
<tr><td><p> बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत।<BR>अशाद्द्रोणं समुत्पन्नं भारद्वाजमयोनिजम्।। <td> 1-68-69a<BR>1-68-69b </p></tr>
 
:चित्रधर्मेति विख्यातः क्षितावासीत्स पार्थिवः ।
<tr><td><p> धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः।<BR>महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर।। <td> 1-68-70a<BR>1-68-70b </p></tr>
:हरसत्वरिहरॊ वीर आसीद्यॊ दानवॊत्तमः ॥२३॥
 
<tr><td><p> धनुर्वेदे च वेदे च यं तं वेदविदो विदुः।<BR>वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम्।। <td> 1-68-71a<BR>1-68-71b </p></tr>
:सुबाहुरिति विख्यातः श्रीमानासीत्स पार्थिवः ।
:अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ॥२४॥
<tr><td><p> महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत।<BR>एकत्वमुपसंपद्य जज्ञे शूरः परन्तपः।। <td> 1-68-72a<BR>1-68-72b </p></tr>
 
:बाह्लीकॊ नाम राजा स बभूव प्रथितः क्षितौ ।
<tr><td><p> अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः।<BR>वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः।। <td> 1-68-73a<BR>1-68-73b </p></tr>
:निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरॊत्तमः ॥२५॥
 
<tr><td><p> जज्ञिरे वसवस्त्वष्टौ गङ्गायां शन्तनोः सुताः।<BR>वसिष्ठस्य च शापेन नियोगाद्वासवस्य च।। <td> 1-68-74a<BR>1-68-74b </p></tr>
:मुञ्जकेश इति खयातः शीमानासीत्स पार्थिवः ।
:निकुम्भस्तवजितः संख्ये महामतिरजायत ॥२६॥
<tr><td><p> तेषामवरजो भीष्मः कुरूणामभयङ्करः।<BR>मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयङ्करः।। <td> 1-68-75a<BR>1-68-75b </p></tr>
 
:भूमौ भूमिपतिशरेष्ठॊ देवाधिप इति स्मृतः ।
<tr><td><p> जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः।<BR>योऽप्युध्यत महातेजा भार्गवेण महात्मना।। <td> 1-68-76a<BR>1-68-76b </p></tr>
:शरभॊ नाम यस्तेषां दैतेयानां महासुरः ॥२७॥
 
<tr><td><p> यस्तु राजन्कृपो नाम ब्रह्मर्षिरभवत्क्षितौ।<BR>रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम्।। <td> 1-68-77a<BR>1-68-77b </p></tr>
:पौरवॊ नाम राजर्षिः स बभूव नरोत्तमः ।
:कुपटस्तु महावीर्यः श्रीमान्त्राजन्महासुरः ॥२८॥
<tr><td><p> शकुनिर्नाम यस्त्वासीद्राजा लोके महारथः।<BR>द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम्।। <td> 1-68-78a<BR>1-68-78b </p></tr>
 
:सुपार्श्व इति विख्यातः क्षितओ जज्ञे महीपतिः ।
<tr><td><p> सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः।<BR>पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः।। <td> 1-68-79a<BR>1-68-79b </p></tr>
:कपटस्तु राजत्राजर्षिः क्षितौ जज्ञॆ महासुरः ॥२९॥
 
<tr><td><p> द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात्।<BR>मानुषे नृप लोकेऽस्मिन्सर्वशस्त्रभृतां वरः।। <td> 1-68-80a<BR>1-68-80b </p></tr>
:पर्वतेय इति ख्यातः काञ्चनाचलसनिभः ।
:द्वितीयः शलभस्तेषामसुराणां बभूव ह् ॥३०॥
<tr><td><p> ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्।<BR>तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम्।। <td> 1-68-81a<BR>1-68-81b </p></tr>
 
:प्रह्लादॊ नाम बाह्लीकः स बभूव नराधिपः ।
<tr><td><p> मरुतां तु गणाद्विद्धि संजातमरिमर्दनम्।<BR>विराटं नाम राजानं परराष्ट्रप्रतापनम्।। <td> 1-68-82a<BR>1-68-82b </p></tr>
:चन्द्रस्तु दितिजश्रेष्ठॊ लॊके ताराधिपॊपमः ॥३१॥
 
<tr><td><p> अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः।<BR>स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः।। <td> 1-68-83a<BR>1-68-83b </p></tr>
:चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः ।
:अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ॥३२॥
 
<tr><td><p> धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः।<BR>दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः।।<BR>मातुर्दोषादृषेः कोपादन्ध एव व्यजायत।। <td> 1-68-84a<BR>1-68-84b<BR>1-68-84c </p></tr>
:ऋषिकॊ नाम राजर्षिर्बभूव नृपसत्तमः ।
:मृतपा इति विख्यातॊ य आसीदसुरॊत्तमः ॥३३॥
 
<tr><td><p> `मरुतां तु गणाद्वीरः सर्वशस्त्रभृतां वरः।<BR>पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः।'<BR>तस्यैवावरजो भ्राता महासत्वो महाबलः।। <td> 1-68-85a<BR>1-68-85b<BR>1-68-85c </p></tr>
:पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ।
:गविष्ठस्तु महातेजा यः प्रख्यातॊ महासुरः ॥३४॥
<tr><td><p> धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम्।<BR>विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम्।। <td> 1-68-86a<BR>1-68-86b </p></tr>
 
:द्रुमसेन इति खयातः पृथिव्यां सॊऽभवन्नृपः ।
<tr><td><p> कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः।<BR>दुर्बद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः।। <td> 1-68-87a<BR>1-68-87b </p></tr>
:मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ॥३५॥
 
<tr><td><p> जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः।<BR>यः सर्वां घातयामास पृथिवीं पृथिवीपते।। <td> 1-68-88a<BR>1-68-88b </p></tr>
:स विश्व इति विख्यातॊ बभूव पृथिवीपतिः ।
:सुपर्ण इति विख्यातस्तस्मादवराजस्तु यः ॥३६॥
<tr><td><p> उद्दीपितं येन वैरं भूतान्तकरणं महत्।<BR>पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह।। <td> 1-68-89a<BR>1-68-89b </p></tr>
 
:कालकीर्तिरिति खयातः पृथिव्यां सॊऽभवन्नृपः ।
<tr><td><p> शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्।<BR>दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः।। <td> 1-68-90a<BR>1-68-90b </p></tr>
:चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरॊऽसुरः ॥३७॥
 
<tr><td><p> दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ।<BR>वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।। <td> 1-68-91a<BR>1-68-91b </p></tr>
:शुनकॊ नाम राजर्षिः स बभूव नराधिपः ।
<tr><td><p> <B>जनमेजय उवाच।</B> <td> 1-68-92x </p></tr>
:विनाशनस्तु चन्द्रस्य य आख्यातॊ महासुरः ॥३८॥
 
<tr><td><p> ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो।<BR>धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय।। <td> 1-68-92a<BR>1-68-92b </p></tr>
:जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-68-93x </p></tr>
:दीर्घजिह्वस्तु कौरव्य य उक्तॊ दानवर्षभः ॥३९॥
 
<tr><td><p> दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा।<BR>दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः।। <td> 1-68-93a<BR>1-68-93b </p></tr>
:काशिराजः स विख्यातः पृथिव्यां पृथिवीपते ।
:ग्रहं तु सुषुवे यं तु सिंहीकार्केन्दुमर्दनम् ।
<tr><td><p> विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः।<BR>विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः।। <td> 1-68-94a<BR>1-68-94b </p></tr>
:स त्राथ इति विख्यातो बभूव मनुजाधिपः ॥४०॥
 
<tr><td><p> दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च।<BR>चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह।। <td> 1-68-95a<BR>1-68-95b </p></tr>
:दनायुषस्तु पुत्राणां चतुर्णां प्रवरॊऽसुरः ।
:विक्षरॊ नाम तेजस्वी वसुमित्रॊ नृपः स्मृतः ॥४१॥
<tr><td><p> दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः।<BR>ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ।। <td> 1-68-96a<BR>1-68-96b </p></tr>
 
:द्वितीयॊ विक्षराद्यस्तु नराधिप महासुरः ।
<tr><td><p> सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ।<BR>चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः।। <td> 1-68-97a<BR>1-68-97b </p></tr>
:पाण्ड्यराष्ट्राधिप इति विख्यातः सॊऽभवन्नृपः ॥४२॥
 
<tr><td><p> अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ।<BR>भीमवेगो भीमबलो बलाकी भीमविक्रमः।। <td> 1-68-98a<BR>1-68-98b </p></tr>
:बलीवीर इति ख्यातॊ यस्त्वासीदसुरॊत्तमः ।
:पौण्ड्रमत्स्यक इत्येवं बभूव स नराधिपः ॥४३॥
<tr><td><p> उग्रायुधो भीमशरः कनकायुर्दृढायुधः।<BR>दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः।। <td> 1-68-99a<BR>1-68-99b </p></tr>
 
:वृत्र इत्यभिविख्यातॊ यस्तु राजन्महासुरः ।
<tr><td><p> जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्। <BR>उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च।। <td> 1-68-100a<BR>1-68-100b </p></tr>
:मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥४४॥
<tr><td><p> अपराजितः पण्डितको विशालाक्षो दुराधनः।। <td> 1-68-101a </p></tr>
 
:क्रोधहन्तेति यस्तस्य बभूवावरजॊऽसुरः ।
<tr><td><p> दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ।<BR>आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ।। <td> 1-68-102a<BR>1-68-102b </p></tr>
:दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥४५॥
 
<tr><td><p> कवाची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः।<BR>उग्रो भीमरथो वीरो वीरबाहुरलोलुपः।। <td> 1-68-103a<BR>1-68-103b </p></tr>
:क्रोधवर्धन इत्येवं यसत्वन्यः परिकीर्तितः ।
:दण्डधार इति ख्यातः सॊऽभवन्मनुजर्षभः ॥४६॥
<tr><td><p> अभयो रौद्रकर्मा च तथा दृढरथश्च यः।<BR>अनाधृष्यः कुम्डभेदी विरावी दीर्घलोचनः।। <td> 1-68-104a<BR>1-68-104b </p></tr>
 
:कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः ।
<tr><td><p> दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः।<BR>कुण्डजश्चित्रकश्चैव दुःशला च शताधिका।। <td> 1-68-105a<BR>1-68-105b </p></tr>
:जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥४७॥
 
<tr><td><p> वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।<BR>एतदेकशतं राजन्कन्या चैका प्रकीर्तिता।। <td> 1-68-106a<BR>1-68-106b </p></tr>
:मगधेषु जयत्सेनस्त्तेषामासीत्स पार्थिवः ।
:अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥४८॥
<tr><td><p> नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः।<BR>सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः।। <td> 1-68-107a<BR>1-68-107b </p></tr>
 
:द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयॊपमः ।
<tr><td><p> सर्वे वेदविदश्चैव राजञ्शास्त्रे च परागाः।<BR>सर्वे सङ्घ्रामविद्यासु विद्याभिजनशोभिनः।। <td> 1-68-108a<BR>1-68-108b </p></tr>
:अपराजित इत्येवं स बभूव नराधिपः ॥४९॥
 
<tr><td><p> सर्वेषामनुरूपाश्च कृता दारा महीपते।<BR>दुःशलां समये राजसिन्धुराजाय कौरवः।। <td> 1-68-109a<BR>1-68-109b </p></tr>
:तृतीयस्तु महातेजा महामायो महासुरः ।
:निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥५०॥
<tr><td><p> जयद्रथाय प्रददौ सौबलानुमते तदा।<BR>धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम्।। <td> 1-68-110a<BR>1-68-110b </p></tr>
 
:तेषामन्यतमॊ यस्तु चतुर्थः परिकीर्तितः ।
<tr><td><p> भीमसेनं तु वातस्य देवराजस्य चार्जुनम्।<BR>अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि।। <td> 1-68-111a<BR>1-68-111b </p></tr>
:श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥५१॥
 
<tr><td><p> नकुलः सहदेवश्च सर्वभूतमनोहरौ।<BR>स्युवर्चा इति ख्यातः सोमपुत्रः प्रतापवान्।। <td> 1-68-112a<BR>1-68-112b </p></tr>
:पञ्चमसत्वभवत्तेषां प्रवरॊ यॊ महासुरः ।
:महौजा इति विख्यातॊ बभूवेह परंतपः ॥५२॥
<tr><td><p> सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत्।<BR>यस्यावतरणे राजन्सुरान्सोमोऽब्रवीदिदम्।। <td> 1-68-113a<BR>1-68-113b </p></tr>
 
:षष्ठस्तु मतिमान्यॊ वै तेषामासीन्महासुरः ।
<tr><td><p> नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्।<BR>समयः क्रियतामेष न शक्यमतिवर्तितुम्।। <td> 1-68-114a<BR>1-68-114b </p></tr>
:अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥५३॥
 
<tr><td><p> सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः।<BR>तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्।। <td> 1-68-115a<BR>1-68-115b </p></tr>
:समुद्रसेनस्तु नृपस्तेषामेवाभवद्गुणात् ।
:विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥५४॥
<tr><td><p> ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा।<BR>सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान्।। <td> 1-68-116a<BR>1-68-116b </p></tr>
 
:बृहन्नामाष्टमस्तेषां कालेयानां नराधिप ।
<tr><td><p> तस्यायं भविता पुत्रो बालो भुवि महारथः।<BR>ततः षोडशवर्षाणि स्थास्यत्यमरसत्तमाः।। <td> 1-68-117a<BR>1-68-117b </p></tr>
:बभूव राजन धर्मात्मा सर्वभूतहिते रतः ॥५५।
 
<tr><td><p> अस्य षोडशवर्षस्य स सङ्ग्रामो भविष्यति।<BR>यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम्।। <td> 1-68-118a<BR>1-68-118b </p></tr>
:कुक्षिस्तु राजन्विख्यातो दानवानां महाबलः ।
:पार्वतीय इति ख्यातः काञ्चनाचलसन्निभः ॥५६॥
<tr><td><p> नरनारायणाभ्यां तु स सङ्ग्रामो विनाकृतः।<BR>चक्रव्यूहं समास्थाय योधयिष्यन्ति वःसुराः।। <td> 1-68-119a<BR>1-68-119b </p></tr>
 
:क्र्थनश्च् महावीर्यः श्रीमात्राजा महासुरः ।
<tr><td><p> विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः।<BR>बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति।। <td> 1-68-120a<BR>1-68-120b </p></tr>
:सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥५७॥
 
<tr><td><p> महारथानां वीराणां कदनं च करिष्यति।<BR>सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति।। <td> 1-68-121a<BR>1-68-121b </p></tr>
:असुराणां तु यः सूर्यः श्रीमांश्वैव महासुरः ।
:दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥५८॥
<tr><td><p> दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति।<BR>ततो महारथैर्वीरैः समेत्य बहुशो रणे।। <td> 1-68-122a<BR>1-68-122b </p></tr>
 
:गणः क्रोधवशॊ नाम यस्ते राजन्प्रकीर्तितः ।
<tr><td><p> दिनक्षये महाबाहुर्मया भूयः समेष्यति।<BR>एकं वंशकरं पुत्रं वीरं वै जनयिष्यति।। <td> 1-68-123a<BR>1-68-123b </p></tr>
:ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥५९॥
<tr><td><p> प्रनष्टं भारतं वंशं स भूयो धारयिष्यति। <td> 1-68-124a </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-68-124x </p></tr>
:मद्रकः कर्णवेष्टश्च सिद्धार्थाः कीटकस्तथा ।
<tr><td><p> एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः।। <td> 1-68-124b </p></tr>
:सुवीरश्च सुबाहुश्च महावीरॊऽथ बाह्लिकः ॥६०॥
 
<tr><td><p> प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्।<BR>एवं ते कथितं राजंस्तव जन्म पितुः पितुः।। <td> 1-68-125a<BR>1-68-125b </p></tr>
:त्रयो विचित्रः सुरथः श्रीमान्नीलशश्च भूमिपः ।
:चीरवासाश्च कौख्य भूमिपालश्च नामतः ॥६१॥
<tr><td><p> प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्।<BR>एवं ते कथितं राजंस्तव जन्म पितुः पितुः।। <td> 1-68-125a<BR>1-68-125b </p></tr>
 
:दन्तवक्त्रश् च नामासीदुर्जयश्चैव दानवः ।
<tr><td><p> अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथण्।<BR>शिखण्डिनमथो राजंस्त्रीपूर्वं विद्धि राक्षसम्।। <td> 1-68-126a<BR>1-68-126b </p></tr>
:रुक्मी च नृपशार्दूलॊ राजा च जनमेजयः ॥६२॥
 
<tr><td><p> द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ।<BR>विश्वान्देवगणान्विद्धि संजातान्भरतर्षभ।। <td> 1-68-127a<BR>1-68-127b </p></tr>
: आषाढॊ वायुवेगश च भूरितेजास्तथैव च ।
:एकलव्यः सुमित्रश्च वाटधानॊऽथ गॊमुखः ॥६३॥
<tr><td><p> प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः।<BR>नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्।। <td> 1-68-128a<BR>1-68-128b </p></tr>
 
:कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च ।
<tr><td><p> शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत्।<BR>तस्य कन्या पृथा नाम रूपेणासदृशी भुवि। <td> 1-68-129a<BR>1-68-129b </p></tr>
:श्रुतायुरुद्धवहश्चैव बृहत्सेनस्तथैव च ॥६४॥
 
<tr><td><p> पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्।<BR>अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा।। <td> 1-68-130a<BR>1-68-130b </p></tr>
:क्षेमॊग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः ।
:मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥६५॥
<tr><td><p> अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया।<BR>अददत्कुन्तिभोजाय स तां दुहितरं तदा।। <td> 1-68-131a<BR>1-68-131b </p></tr>
 
:गणात्करॊधवशादेष राजपूगॊऽभवत्क्षितौ ।
<tr><td><p> सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने।<BR>उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम्।। <td> 1-68-132a<BR>1-68-132b </p></tr>
:जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥६६॥
 
<tr><td><p> निकूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।<BR>समुग्रं शंसितात्मानं सर्वयत्नैरतोषयत्।। <td> 1-68-133a<BR>1-68-133b </p></tr>
:कालनेमिरिति ख्यातो दानवानां महाबलः ।
:स कंस इति विख्यात उअग्रसेनसुतो बली ॥६७॥
<tr><td><p> तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि।<BR>उवाच चैनां भगवान्प्रीतोऽस्मि सुभगे तव।। <td> 1-68-134a<BR>1-68-134b </p></tr>
 
:यस्तवासीद्देवकॊ नाम देवराजसमद्युतिः ।
<tr><td><p> यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।<BR>तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि।। <td> 1-68-135a<BR>1-68-135b </p></tr>
:स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥६८॥
 
<tr><td><p> एवमुक्ता च सा बाला तदा कौतूहलान्विता।<BR>कन्या सती देवमर्कमाजुहाव यशस्विनी।। <td> 1-68-136a<BR>1-68-136b </p></tr>
:बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।
:अंशाद्द्रोणं समुत्पन्नं भारद्वाजमयॊनिजम् ॥६९॥
<tr><td><p> प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा।<BR>अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम्।। <td> 1-68-137a<BR>1-68-137b </p></tr>
 
:धन्विनां नृपशार्दूल यः स सर्वास्त्रविदुत्तमः
<tr><td><p> सकुण्डलं सकवचं देवगर्भं श्रियान्वितम्।<BR>दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम्।। <td> 1-68-138a<BR>1-68-138b </p></tr>
:महाकीर्तिर्महातेजाः सं जज्ञे मनुजेश्वर ॥७०॥
 
<tr><td><p> निगूहमाना जातं वै बन्धुपक्षभयात्तदा।<BR>उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम्।। <td> 1-68-139a<BR>1-68-139b </p></tr>
:धनुर्वेदे च वेदे च यं तं वेदविदॊ विदुः ।
:वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥७१॥
<tr><td><p> तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।<BR>राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा।। <td> 1-68-140a<BR>1-68-140b </p></tr>
 
:महादेवान्तकाभ्यां च कामात्क्रोधाच्च भारत ।
<tr><td><p> चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ।<BR>दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम्।। <td> 1-68-141a<BR>1-68-141b </p></tr>
:एकत्वमुपसंपद्य जज्ञे शूरः परंतपः ॥७२॥
 
<tr><td><p> संवर्धमानो बलवान्सर्वास्त्रेषूत्तमोऽभवत्।<BR>वेदाङ्गानि च सर्वाणि जजाप जपतां वरः।। <td> 1-68-142a<BR>1-68-142b </p></tr>
:अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः ।
:वीरः कमलपत्राक्षः क्षितावासीन्नराधिपः ॥७३॥
<tr><td><p> यस्मिन्काले जपन्नास्ते धीमान्सत्यपराक्रमः।<BR>नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः।। <td> 1-68-143a<BR>1-68-143b </p></tr>
 
:जज्ञिरे वसवस्त्वष्टौ गङ्गायां शंतनॊः सुताः ।
<tr><td><p> तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः।<BR>ययाचे कुण्डले वीरं कवचं च सहाङ्गजम्।। <td> 1-68-144a<BR>1-68-144b </p></tr>
:वसिष्ठस्य च शापेन नियॊगाद्वासवस्य च ॥७४॥
 
<tr><td><p> उत्कृत्य कर्णो ह्यददत्कवचं कुण्डले तथा।।<BR>शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत्।। <td> 1-68-145a<BR>1-68-145b </p></tr>
:तेषामवरजॊ भीष्मः कुरूणामभयंकरः ।
:मतिमान्वेदविद्वाग्मी शत्रुपक्षक्षयंकरः ॥७५॥
<tr><td><p> देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।<BR>यस्मिन्क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति।। <td> 1-68-146a<BR>1-68-146b </p></tr>
 
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-68-147x </p></tr>
:जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः ।
:योऽयुध्यत महातेजा भार्गवेण महात्मना ॥७६॥
<tr><td><p> पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ।<BR>ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्।। <td> 1-68-147a<BR>1-68-147b </p></tr>
 
:यस्तु राजन्कृपॊ नाम ब्रह्मर्षिरभवत्क्षितौ ।
<tr><td><p> आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः।<BR>स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः।। <td> 1-68-148a<BR>1-68-148b </p></tr>
:रुद्राणां तु गणाद्विद्धि संभूतमतिपौरुषम ॥७७॥
 
<tr><td><p> स तु सूतकुले वीरो ववृधे राजसत्तम।<BR>कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम्।। <td> 1-68-149a<BR>1-68-149b </p></tr>
:शकुनिर्नाम यस्त्वासीद्राजा लॊके महारथः ।
:द्वापरं विद्धि तं राजन्संभूतमरिमर्दनम् ॥७८॥
<tr><td><p> दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्।<BR>दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम्।। <td> 1-68-150a<BR>1-68-150b </p></tr>
 
:सात्यकिः सत्यसंधश्च यॊऽसौ वृष्णिकुलॊद्वहः ।
<tr><td><p> यस्तु नारायणो नाम देवदेवः सनातनः।<BR>तस्यांशो मानुषेष्वासीद्वासुदेवः प्रतापवान्।। <td> 1-68-151a<BR>1-68-151b </p></tr>
:पक्षात्स जज्ञे मरुतां देवानामरिमर्दनः ॥७९॥
 
<tr><td><p> शेषस्यांशश्च नागस्य बलदेवो महाबलः।<BR>सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम्।। <td> 1-68-152a<BR>1-68-152b </p></tr>
:द्रुपदश्चैव राजर्षिस्तत एवाभवद्गणात ।
:मानुषे नृप लॊकेऽसमिन्सर्वशस्त्रभृतां वरः ॥८०॥
<tr><td><p> एवमन्ये मनुष्येन्द्रा बहवोंशा दिवौकसाम्।<BR>जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः।। <td> 1-68-153a<BR>1-68-153b </p></tr>
 
:ततश्च कृतवर्माणं विद्धि राजञ्चनाधिपम् ।
<tr><td><p> गणस्त्वप्सरसां यो वै मया राजन्प्रकीर्तितः।<BR>तस्य भागः क्षितौ जज्ञे नियोगाद्वासवस्य ह।। <td> 1-68-154a<BR>1-68-154b </p></tr>
:तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥८१॥
 
<tr><td><p> तानि षोडशदेवीनां सहस्राणि नराधिप।<BR>बभूवुर्मानुषे लोके वासुदेवपरिग्रहः।। <td> 1-68-155a<BR>1-68-155b </p></tr>
:मरुतां तु गणाद्विद्धि संजातमरिमर्दनम् ।
:विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥८२॥
<tr><td><p> श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले।<BR>[भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः।। <td> 1-68-156a<BR>1-68-156b </p></tr>
 
:अरिष्टायास्तु यः पुत्रॊ हंस इत्यभिविश्रुतः ।
<tr><td><p> द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता।]<BR>द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता।। <td> 1-68-157a<BR>1-68-157b </p></tr>
:स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥८३॥
 
<tr><td><p> नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी।<BR>पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा।। <td> 1-68-158a<BR>1-68-158b </p></tr>
:धृतराष्ट्र इति खयातः कृष्णद्वैपायनात्मजः ।
:दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥
<tr><td><p> सर्वलक्षणसंपन्ना वैदूर्यमणिसंनिभा।<BR>पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः।। <td> 1-68-159a<BR>1-68-159b </p></tr>
:मातुर्दॊषाद्दषेः कॊपादन्ध एव व्यजायत ॥८४॥
 
<tr><td><p> सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते।<BR>कुन्ती माद्री च जज्ञाते मतिस्तु कुबलात्मजा।। <td> 1-68-160a<BR>1-68-160b </p></tr>
:मरुतां तु गणाद्वीरः तु गणाद्वीरः सर्वशस्त्रभृतां वरः ।
:पाण्डुर्जज्ञे महाबाहुस्तव पूर्वपितामहः ।
<tr><td><p> इति देवासुराणां ते गन्धर्वाप्सरसां तथा।<BR>अंशावतरणं राजन्राक्षसानां च कीर्तितम्।। <td> 1-68-161a<BR>1-68-161b </p></tr>
:तस्यैवावरजो भ्राता महासत्वो महाबलः ॥८५॥
 
<tr><td><p> ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः।<BR>महात्मानो यदूनां च ये जाता विपुले कुले।। <td> 1-68-162a<BR>1-68-162b </p></tr>
:धर्मात्तु सुमहाभागं पुत्रं पुत्रवतां वरम् ।
:विदुरं विद्धि तं लॊके जातं बुद्धिमतां वरम् ॥८६॥
<tr><td><p> ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः।<BR>धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्।। <td> 1-68-163a<BR>1-68-163b </p></tr>
 
:कलेरंशास्तु संजज्ञे भुवि दुर्यॊधनॊ नृपः ।
<tr><td><p> इदमंशावतरणं श्रोतव्यमनसूयता।<BR>अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम्।। <td> 1-68-164a<BR>1-68-164b </p></tr>
:दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥८७॥
<tr><td><p> प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति।। <td> 1-68-165a </p></tr>
 
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <BR>संभवपर्वणि अष्टषष्टितमोऽध्यायः।। 68 ।। <td> </p></tr></table>
:जगतॊ यस्तु सर्वस्य विद्विष्टः कलिपूरुषः ।
= =
:यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥८८॥
कुण्डलितोयं पाठः क्वचिन्न दृश्यते।
 
:उद्दीपितं येन वैरं भूतान्तकरणं महत् ।
:पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्वह ॥८९॥
 
:शतं दुःशासनादीनां सर्वेषां करूरकर्मणाम् ।
:दुर्मुखॊ दुःसहश्चैव ये चान्ये नानुकीर्तिताः ॥९०॥
 
:दुर्यॊधनसहायास्ते पौलस्त्या भरतर्षभ ।
:वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ॥९१॥।
 
:जनमेजय उवाच ।
:ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो ।
:धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥९२॥
 
:वैशंपायन उवाच ।
:दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा ।
:दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः ॥९३॥
 
:विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ।
:विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥९४॥
 
:दुर्मर्षणो दुर्मुखश्च दुष्खर्णः कर्ण एव च ।
:चत्रोपचित्रौ चित्राक्षश्चारुचित्राङ्गदश्च ह ॥९५॥
 
:दुर्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ।
:ऊर्णनाभः पद्मनाभरस्तथा नन्दोपनन्दकौ ॥९६॥
 
:सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ ।
:चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः ॥९७॥
 
:अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ ।
:भीमवेगो भीमबलो बलाकी भीमविक्रमः ॥९८॥
 
:उअग्रायुधो भीमशरः कनकायुर्द्दढायुधः ।
:द्दढवर्मा द्दढक्षत्रः सोमकीर्तिरनूदरः ॥९९॥
 
:जरसन्धो द्दढसन्धः सत्यसन्धः सहस्त्र्वाक् ।
:उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च ॥१००॥
 
:अपराजितः पण्डितको विशालाक्षो दुराधनः ॥१०१॥
 
:द्दढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ।
:आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ ॥।१०२॥
 
:कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः ।
:उग्रो भीमरथो वीरओ वीरबाहुरलोलुपः ॥१०३॥
 
:अभयो रौद्रकर्मा च तथा द्दढरथश्च यः
:अनुढृष्यः कुण्डभेदी विरावी दीर्घलोचनः ॥१०४॥
 
:दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः ।
:कुण्डजश्चित्रकश्चैव दुःशला च् शताधिका ॥१०५॥
 
:वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ।
:एतदेकशतं राजन्कन्या चैक प्रकीर्तिता ॥१०६॥
 
:नामधेयानुपूर्व्या च ज्येष्ठानुज्येष्ठतां विदुः ।
:सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१०७॥
 
:सर्वे वेदविदश्चैव राजञ्शास्त्रे च पारगाः ।
:सर्वे साङ्ग्रामविद्यासु विध्याभिजनशोभिनः ॥१०८।
 
:सर्वेषामनुरुपाश्च कृता दारा महीपते ।
:दुः शलां समये राजसिन्धुराजाय कौरवः ॥१०९॥
 
:जयद्रथाय प्रददौ सौबलानुमते तदा ।
:धर्मस्यांशं तु राजानं विद्धि राजन्युधिष्ठिरम् ॥११०॥
 
 
:भीमसेनं तु वातस्य देवराजस्य चार्जुनम् ।
:अश्विनॊस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥१११॥
 
:नकुलः सहदेवश्च सर्वभूतनॊहरौ ।
:यस्तुवर्चइति ख्यातः सॊमपुत्रः प्रतापवान ॥११२॥
 
:सोऽभिमन्युर्बृहत्कीर्तिर्जुनस्य सुतॊऽभवत ।
:यस्यावतरणे राजन्मुराअन्सोमोऽब्रवीदिदम् ॥११३॥
 
:नाहं दद्यां प्रियं पुत्रं मम प्राणौर्गरीयसम् ।
:समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥११४॥
 
:सुरकार्य हि नः कार्यमसुराणां क्षितौ वधः ।
:तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम् ॥११५॥
 
:ऎन्द्रिर्नरस्तु भविता यस्य नारायणः सखा ।
:सोर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान ॥११६॥
 
:तस्यायं भविता पुत्रो बालो भुवि महारथः ।
:ततः षोडश्वर्षाणि स्थास्यत्यमरसत्तमाः ॥११७॥
 
:अस्य षोडश्वर्षस्य स सङ्ग्रामो भविष्यति ।
:यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥११८॥
 
:नरनारायणाभ्यां तु स सङ्ग्र्मो विनाकृतः ।
:चक्रव्यूहं समास्थाय योध्यिष्यन्ति वः सुराः ॥११९॥
 
:विमुखाञ्छात्रवान्सर्वान्कारयिष्यति मे सुतः ।
:बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥१२०॥
 
:महारथानां वीराणां कदनं च करिष्यति ।
:सर्वेषामेव शत्रूणां चतुर्थाशं नयिष्यति ॥१२१॥
 
:दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति ।
:ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥१२२॥
 
:दिनक्षये महाबाहुर्मया भूयः समेष्यति ।
:एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥१२३॥
 
:प्रनष्टं भारतं वंशं स भूयो धारयिष्यति ।
:वैशंपायन उवाच ।
:एतत्सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥१२४॥।
 
:प्रत्युचुः सहिताः सर्वे ताराधिपमपूजयन् ।
:एवं ते कथितं राजंस्तव जन्म् पितुः पितुः ॥१२५॥
 
:अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम् ।
:शिखण्डिनमथॊ राजंस्त्रीपूर्व विद्धि राक्षसम् ॥१२६॥
 
:द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ ।
:विश्वेन्देवगणान्विद्धि संजातानभरतर्षभ ॥१२७॥
 
:प्र्तिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः ।
:नाकुलिस्तु शतानिकः श्रुतसेनश्च वईर्यवान् ॥१२८॥
 
:शुरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
:तस्य कन्या पृथा नाम रुपेणासद्दशी भुवि ॥१२९॥
 
:पितुः स्वस्त्रीयपुत्राय सोऽनपत्याय वीर्यवान ।
:अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥१३०॥
 
:अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्ष्या ।
:अददत्कुन्तिभोजाय स तां दुहितरं तदा ॥१३१॥
 
:सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने ।
:उग्रं पर्यचरद्धोरं ब्राह्मणं संशितव्रतम् ॥१३२॥
 
:निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
:तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥१३३॥
 
:तुष्टोऽभिचारसंयुक्तमचचक्षे यथाविधि ।
:उवाच चैनां भगवान्प्रतोऽस्मि सुभगे तव ॥१३४॥
 
:यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
:तस्य तस्य प्रसादात्त्वं देवि पुत्राञ्जनिष्यसि ॥१३५॥
 
:एवमुक्ता च सा बाला तदा कौतूहलान्विता ।
:कन्या सती देवमर्कमाजुहावा यशस्विनी ॥१३६॥
 
:प्रकाशकर्ता भगवंस्तस्यां गर्भ दधौ तदा ।
:अजीजनत्सुतं चास्यां सर्वशस्त्रभृतांवरम् ॥१३७॥
 
:सकुण्डलं सकवचं देवगर्भ श्रीयान्वितम् ।
:दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥१३८॥
 
:निगूहमाना जातं वै बन्धुपक्षमयात्तदा ।
:उत्ससर्ज् जले कुन्ती तं कुमारं यशस्विनम् ॥१३९॥
 
:तमुत्सृष्टं जले गर्भ राधाभर्ता महायशाः ।
:राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥१४०॥
 
:चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ ।
:दंपती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥१४१॥
 
:संवर्धमानो बलवान्सर्वास्र्तेषूत्तमोऽभवत् ।
:वेदाङ्गानि च सर्वाणि जजाप जपतां वरः ॥१४२॥
 
:यस्मिन्काले जपन्नास्ते धीमान्सत्यपरक्रमः ।
:नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ॥१४३॥
 
:तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः ।
:ययाचे कुण्डले वीरं क्लवचं च सहाङ्गजम् ॥१४४॥
 
:उत्कृत्य कर्णो ह्य्ददत्कवचं कुण्डले तथा ।
:शक्तिं शक्रो ददौ तस्मै विस्स्मितश्चेदमब्रवीत् ॥१४५॥।
 
:देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
:यस्मिन्क्षेप्स्यसि दुर्धर्ष स एकोन भविष्यति ॥१४६॥
 
:वैशंपायन उवाच ।
:पुरा नाम च तस्यासीद्वसुषेण इति क्षितौ ।
:ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥१४७॥।
 
:आमुक्तकवचो वीरो यस्तु जज्ञे महाथशाः ।
:स कर्ण् इति विख्यातः पृथायाः प्रथमः सुतः ॥१४८॥
 
:सतु सूतकुले वीरे ववृधे राजसत्तम ।
:कर्ण नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम ॥१४९॥
 
:दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम् ।
:दिवाकरस्य तं विद्धि राजन्नंश्मनुत्तमम् ॥१५०॥
 
:यस्तु नारायणॊ नाम देवदेवः सनातनः ।
:तस्यांशॊ मानुषेष्वासीद्वासुदेवः प्रतापवान ॥१५१॥
 
:शेषस्यांशश्च नागस्य बलदेवॊ महाबलः ।
:सनत्कुमारं प्रद्युम्नं विद्धि राजन्महौजसम् ॥१५२॥
 
:एवमन्ये मनुष्येन्द्र बहवॊंऽशा दिवौकसाम् ।
:जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥१५३॥
 
 
:गणस्तवप्सरसां यॊ वै मया राजनप्रकीर्तितः ।
:तस्य भागः क्षितौ जज्ञे नियॊगाद्वासवस्य ह ॥१५४॥
 
:तानि षॊडशदेवीनां सहस्राणि नराधिप ।
:बभूवुर्मानुषे लॊके वासुदेवपरिग्रहः ॥१५५॥
 
:श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले ।
:भीष्मकस्य कुले साध्वी रुकिमणी नाम् नामतः ॥१५६॥
 
:द्रौपदी त्वथ संजज्ञे शची भागादनिन्दिता ।
:द्रुपदस्य कुले जाता वेदिमध्यादनिन्दिता ॥१५७॥
 
:नातिह्रस्वा न महती नीलॊत्पलसुगन्धिनी ।
:पद्मायताक्षी सुश्रॊणी स्वसिताञ्चतमूर्धजा ॥१५८॥
 
:सर्वलक्षणसंपन्ना वैडूर्यमणिसंनिभा ।
:पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः ॥१५९॥
 
 
:सिद्दिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते ।
:कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥१६०॥
 
:इति देवासुराणां ते गन्धर्वाप्सरसां तथा ।
:अंशावतरणं राजन्नाक्षसानां च कीर्तितम् ॥१६१॥
 
:ये पृथिव्यां समुद्भूता राजानॊ युद्धदुर्मदाः ।
:महात्मानॊ यदूनां च ये जाता विपुले कुले ॥१६२॥
 
:ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः ।
:धन्यं यशस्यं पुत्रीयमयुष्यं विजयावहम् ॥१६३॥
 
:इदमंशावतरणं श्रोतव्यमनसूयता ।
:अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम ॥१६४॥
 
:प्रभवाप्ययवित्प्राज्ञॊ न कृच्छ्रेष्ववसीदति ॥१६५॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-068" इत्यस्माद् प्रतिप्राप्तम्